Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १० उ० १ सू० १ दिवस्वरूपनिरूपणम् २९ ऊर्ध्वायां दिशि अजीवा यथा ऐन्द्रयां दिशि प्रतिपादितास्तथैव प्रतिपत्तव्याः, तथाच ऐन्द्रयाः समानवक्तव्यत्वात् यथा ऐन्द्रयां दिशि अजीवा द्विविधाः-रूप्यजीवाः, अरूप्यजीवाश्च, रूप्यजीवाश्चतुर्विधाः, अरूप्यजीवाः सप्तविधाः उक्तास्तथा विमलायामपि वक्तव्या इति भावः। एवं तमाए वि, नवरं अरूबी छबिहा, अद्धासमयो न. भन्नइ ' एवं विमलायामिव तमायामपि जीवादयो वक्तव्याः, विमलावदेव तमाऽपि वाच्येत्यर्थः, ननु विमलायामनिन्द्रिय 'सिद्ध ' सम्भवात् तद्देशादयो युक्तास्तमायाँ पुनरनिन्द्रियासंभवात् कथंतदेशादया युज्येरन् ? समुद्घातरूपदण्डाद्यवस्थमनिन्द्रियऊर्ध्वदिशामें अजीव पूर्वदिशाकी तरह कहे गये हैं। तात्पर्य कहनेका यह है कि जिस प्रकारसे ऐन्द्री दिशामें रूपी अजीव और अरूपि अजीव ये दो प्रकारके अजीव कहे गये हैं , तथा रूपी अजीव खंध आदिके भेदसे चार प्रकार के और अरूपो अजीव धर्मास्तिकायादिकके भेदसे सात प्रकारके कहे गये हैं, उसी प्रकारसे ये सब इस ऊर्ध्वदिशामें भी कहना चाहिये । 'एवं तमाए वि नवरं अरूवी छव्विहा, अद्धासमयो न भन्नई' ऊर्ध्वदिशाकी तरह अधोदिशामें भी जीवादिक कह लेना चाहिये अर्थात् विमलादिशाके वर्णन जैसा ही अधोदिशाका वर्णन है यहां ऐसी आशंका नहीं करनी चाहिये कि 'विमला - ऊर्ध्वदिशा में तो सिद्ध जीव होते हैं इसलिये उसमें तो उनके देशों और प्रदेशांका होना ठीक है, परन्तु अधोदिशा में तो ऐसा संभवित नहीं है, फिर वहां अनिन्द्रिय - सिद्ध जीवों के देश प्रदेशादिकों का होना कैसा संभ. સમરત કથન પૂર્વ દિશા પ્રમાણે સમજવું. કહેવાનું તાત્પર્ય એ છે કે જેમ પૂર્વ દિશામાં રૂપી અજીવ અને અરૂપી અજીવ, આ બે પ્રકારના અજીવનું અસ્તિત્વ કહ્યું છે, તથા રૂપી અજીવને બંધ (સ્કધ) આદિના ભેદથી ચાર પ્રકારના અને અરૂપી અજીવને ધર્માસ્તિકાયાદિકના ભેદથી સાત પ્રકારના કહ્યા છે, એજ પ્રમાણે એ બધાંનું ઉર્ધ્વ દિશામાં પણ અસ્તિત્વ છે, એમ સમજવું.
“एवं तमाए वि नवरं अरूवी छविहा, अद्धासमयो न भन्नइ" Aau (ઉર્વ કિશા)ના જેવું જ કથન અદિશા વિષે સમજવું.
श-विभसामा (4° हिशमi) ते सिद्ध यो पर डाय छे. तथा ત્યાં તે તેમના દેશો અને પ્રદેશ સંભવી શકે છે. અધે દિશામાં તે સિદ્ધ જેવો રહેતા નથી છતાં અધે દિશામાં અનિન્દ્રિયના સિદ્ધ જીના દેશ પ્રદેશાદિકેન અસ્તિત્વ હોવાની વાત કેવી રીતે સંભવી શકે છે?
શ્રી ભગવતી સૂત્ર : ૯