Page #1
--------------------------------------------------------------------------
________________
नमः ज्ञाय |
स्याद्वादमञ्जरी ।
यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतै । र्नित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै र्बुध्यते ॥ रागद्वेषमुखद्विषां च परिषत् चिप्ता क्षणाद्येन सा | सश्रीधरविभु विधतकलुषां बुद्धिं विधत्तां मम ॥ १ ॥ निस्सीमप्रतिमैकजीवितवरो नि:शेषभूमिस्पृशां । पुण्यौघेन सरखतोसुरगुरुखाङ्गैकरूपे दधद् ॥ यः स्याद्दादमसाधयन्निजवपुर्द ष्टान्ततः सोऽस्तु मे । सहुध्यम्बुनिधिप्रबोधविधये श्री हेमचन्द्रः प्रभुः ॥ २ ॥ ये हेमचन्द्र मुनिमेतदुक्त ग्रन्थार्थ सेवामिषतः श्रयन्ते । सम्प्राप्य वेचलानां पदं कलानामुचितं भवन्ति ॥ मात भरिति सन्निधेहि हृदि मे येनेयमाप्तस्तुते | निर्मातुं विटतिं प्रसिद्धाति जबादारम्भसम्भावना ॥ यद्दा विस्मृतमोष्ठयोः स्फुरति यत्सारखतः शाखतो । मन्त्रः श्रौउदयप्रभेतिरचनारम्यो ममाहनिशम् ॥ ४ ॥
इह हि विषयदुःखमारजनितिमिर तिरस्कारभाखरानुकारिणा वसुधातलावतीर्ण सुधासारिणी द्देश्य देनावितानपरमर्हितौ कृतश्रीकुमारपालक्ष्मापाल प्रवर्त्तितो भयदानाभिधानजौवातुसं जीवितनानाजीवप्रदत्तर्वादमाहात्म्यकल्पावधिस्थायिविशदद्यशः शशेरा नि
Page #2
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। रवद्यचातुर्विद्यनिर्माण कब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धीवाकरविरचितहात्रिंशद्वात्रिंशिकानुसारिश्रीवईमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं हात्रिंशिकाहितयं विदज्जनमनस्तस्वावबोधनिबन्धनं विदधे तत्र च प्रथमहाविंशिकाया: सुखोनेयत्वाद्याख्यानमुपक्ष्य द्वितीयस्या नि:शेषदुर्वादिपर्षदधिक्षेपदक्षायाः कतिपयपदार्थविचारणाकरणेन खस्मृतिबीजप्रबोधविधि विधीयते तस्याश्च दमादिकाव्यम् ॥ अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्य पूज्यम् । श्रीवईमानं जिनमाप्तमुख्यं स्वयंभुवं स्तीतुमहं यतिष्ये ॥१॥
श्रीवईमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः किंविशिष्टमनन्तमप्रतिपाति विशिष्टं स--- वट्रव्यपर्यायविषयत्वेनोत्कष्टं ज्ञानं केवलाख्यं वित्ज्ञानं ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तं तथा अतोता निःसत्ताकोभूतत्वेनातिक्रान्ता दोषा रागादयो यस्मात्स तथा तं तथा अबाध्यः परैर्बाधितमशक्यः सिद्वान्तः स्याहादश्रुतलक्षणो यस्य स तथा तं अमर्त्या देवामेषामपि पूज्यमाराध्यम् अत्र च श्रीबईमानखामिनो विगाहारण चत्वारो मृलातिशयाः प्रतिपादिता
Page #3
--------------------------------------------------------------------------
________________
स्याहादमञ्चरौ। स्तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षण विशिष्टत्तानानन्त्यप्रतिपादनाज ज्ञानातिशयः १ अतीतदोषमित्यनेनाष्टादशदोषसंक्षयाभिधानादपायापगमातिशयः २ अबाध्यसिद्धान्तमित्यनेन कुतीथिकोपन्यस्तकुहेतुसमूहाशक्यबाधस्थाहादरूपसिद्धान्तप्रणयनभणनादचनातिशयः ३ अमर्त्यपूज्यमित्यनेनाकृत्रिमभक्तिभरनिर्भरसुरासुरनिकोयनायकनिर्मितमहाप्रातिहार्यसपर्यापरिजापनात् पूजातिशयः ४ प्रवाह परः अनन्तविज्ञानमित्येतोवदेवास्तु नातीतदोषमिति गतार्थत्वाहोपात्ययं विनाऽनन्तविज्ञानत्वस्या नुपपत्ते रत्रीच्यते कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थैमिदं तथाचोहु राजीविकनयानुसारिणः । ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदं। गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारत इति त नन्दनं ते अतीतदोषोः कथमन्यथा तेषां तीर्थनिकारदर्शनेपि भवावतारः आह यद्येवमतीतदोषमित्येवास्तु अनन्तवित्तानमित्यतिरिच्यने दोषात्ययेऽवश्यभावित्वादनन्तविज्ञानत्वस्य न कश्चिद्दोषोभावेऽपि तदभ्युपगमात् तथा च तवचनम् । "सर्व पश्यतु वा मा बा तत्वमिष्टं तु पश्यतु । कोटसङ्खयापरिज्ञानं तस्य नः कोपयुज्यते ॥१॥
तथा । तस्मादनुष्टानगतं ज्ञानमस्य विचार्यतां। प्रमाणं टूरदर्शी चैदेते राधानुपास्महे ॥ २॥
Page #4
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव विज्ञानानन्त्यं विना एकस्याप्यर्थस्य यथावत्परिज्ञानाभावात् तथाचार्ष "जे* रागं जोगइ से सबं जाग जे सबं जायत्र से गं जाणहू” ।
टै
तथा ।
एको भावः सर्वथा येन दृष्टः
सर्वे भावा सर्वथा तेन दृष्टाः । सवें भाव सर्वथा येन दृष्टा: एको भावः सर्वथा तेन दृष्टः ॥ २ ॥ इति ननु तर्हि अवाध्यसिद्धान्तमित्यपार्थकं यथोक्तगुणयुतस्याव्यभिचारिवचन तदुक्तसिद्धोन्तस्य बाधायोगात् न अभिप्रायापरिज्ञानान्निर्दोषपुरुषप्रणीत एव श्रबाध्यः सिद्धान्तो नापरेऽपौरुषेयाद्या असम्भवादिदोषाप्रातत्वात् इति ज्ञापनार्थं श्रात्ममावतारकमुकान्तकृत्केवल्यादिरूप के वलिनो यथोक्त सिद्धान्तप्रणयनासमर्थस्य व्यवच्छेदार्थं वा विशेषणमेतत् अन्यस्त्वाह अमर्त्य पूज्यमिति न वाच्यं यावता यथोद्दिष्टगुणगरिवस्य विभुवनविभोर मर्त्यपूज्यत्वं न व्यभिचरतीति सत्यं लौकिकानां हि अमर्त्या एव पूज्यतया प्रसिद्धास्तेषामपि भगवानेव पूज्य इति विशेषणेनानेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति एवं पूर्वार्द्ध चत्वारोऽतिशय उक्ता अनन्तविज्ञानत्वं च सामान्य केवलिनामप्यवश्ये भावोत्यतस्तद्व्यवच्छेदाय श्री
यो रागं जानाति स सर्वं जानाति यः सर्वं जानाति स रागं जानाति इतिच्छाया ।
Page #5
--------------------------------------------------------------------------
________________
• स्याद्वादमञ्जरौ। वईमानमितिविशेष्यपदमपि विशेषणतया व्याख्यायते श्रिया चतुस्त्रिंशदतिशयसमृद्धानुभवात्मकमावाहेतर रूपतया वईमानं वद्धिष्ण नन्वतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात्कथं बर्द्धमानतोपपत्तिरितिचेन यथा निशौथचौँ भगवतां श्रीमदहतामष्टोतरसहस्रसङ्खाबाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनान्तरङ्गलक्षणानां सत्वादीनामानन्त्यमुक्तमेवमतिशयानामधिकृतपरिंगणनोयोगेऽप्यपरिमितत्वमविरुद्धं ततो नातिशयश्रिया वईमानत्वं दोषाश्रय इति अतीतदोषता चोपशान्तमोहगुगास्थानवर्तिनामपिमम्मत्रतीत्यर्थः क्षीणमोहोख्य प्रतिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थं जिनमिति विशेष रागादिजेटत्त्वाजिनः समूलकाषङ्कषितरागादिदोष इति अबाध्यसिद्धान्तता च शुतकैवल्यादिष्वपिदृश्यतेऽतस्तदपोहायाप्तमुख्यमितिविशेषणं प्राप्तिर्हि रागदेषमोहानामैकान्तिक प्रात्यन्तिकश्च क्षयः सा येषामस्ति ते खल्वाप्ताः अ
दिवान्मत्वर्थीयोऽ प्रत्ययस्तेषु मध्ये मुखमिव सवाङ्गानां प्रधानत्वेन मुखस्य शाखादे य इति तुल्ये यः अमत्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनोनामपि न दुघंटा अतस्तनिराकरणाय स्वयंभुवमितिविशेषणं स्वयमात्मनैवपरोपदेशनिरपेक्षतयावगततत्वो भवतीति स्वयंभूः स्वयंसंबुद्धस्तमेवंविधं चरमजिनेन्द्र स्तोतुं स्ततिविषयीकर्तमहं यतिष्ये यत्नं करिष्यामि अत्र चा
Page #6
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी ।
चार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्यानुष्ठानं भगवद्ग ुणस्तवनं मन्यमान श्रद्धामेव भूतिकरऽ साधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं न पुनर्यथावस्थितभगवद्गुण स्तवनसिडिरिति सूचितवान् अहमिति च गतार्थत्वेऽपि परोपदेशान्यानुवृत्त्यादिनि रपेक्षतया निजश्रइयैव स्तुतिप्रारम्भ इतिज्ञापनार्थं अथ वा श्रीवर्ड मानादिविशेषण चतुष्टयमनन्तविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमङ्गावेन व्याख्यायते यत एव श्रवई मानमतएवानन्तविज्ञानं श्रिया कृत्मकर्मक्षयाविर्भूतानन्तचतुष्कसंपद्रूपया वर्द्धमानं यद्यपि श्रीवर्ड - मानस्य परमेश्वरस्यानन्त चतुष्क संपत्ते रुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वाच्चयापचयौ न स्तस्तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद्दर्द्ध मानत्वमुपचयते यद्यपि च श्री ईमान विशेषणेनानन्तचतुष्कान्तर्भा वित्वेनानन्तविज्ञानत्वमपिसिद्धं तथाप्यनन्तविज्ञानस्यैव परोपकार साधकतमत्वाङ्गगवत्पत्तेश्च परोपकारैकनिबन्धनत्वादनन्तविज्ञानत्वं शेषानन्तत्रयात्पृथग् निर्धार्याचार्येणोक्तं ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं तथानन्तदर्शनस्य केवल परपर्यायस्य पारार्थ्यमव्याहतमेव केवलज्ञान केवलदर्शनाभ्यामेव हि खामी क्रमप्रवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति तत्किमर्थं तन्नोपातमिति चेटुच्यते विज्ञानशब्देन तस्यापि संग्रहाददोषः ज्ञानमा भयत्रापि समानत्वात् यएव हि अ
Page #7
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। भ्यन्तरीकृतसमताख्यधर्मा विषमताधर्मविशिष्टाचानेन गम्यन्तेऽर्थास्त एव अभ्यन्तरीकृतविषमताधर्मा: समताधर्मविशिष्टादर्शनेन गम्यन्ते जीवस्वाभाव्यात सामान्य प्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते तथा प्रधानविशेषमुपसर्जनीकृतसामान्यं च ज्ञानमिति तथा यत एव जिनमत एवातीतदोषं, जेटत्वाद्धि जिन: नचाजिनस्यातीतदोषता तथा यत एवाप्तम्ख्यमत एवाबाध्यमिद्धान्तं प्राप्तो हि प्रत्यथित उच्यते तत आनेषु मुख्यं श्रेष्टं प्राप्तमुख्यत्वं च प्रभोरविसम्वादिवचनतया विश्वविश्वासभूमित्वात् अत एवाबाध्यमिहान्तं न हि यथावजज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयै र्बाधितुं शक्यते यत एव स्वयंभुबमत एवामयंपूज्यं पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बद्धत्वगुणेन सौधर्मेन्द्रादिभिरमत्यै रिति अवच श्रीवईमानमितिविशेषणतया यव्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमडार्विशिकाप्रथमकाव्यटतौयपादवर्तमानं श्रीवईमानाभिधमात्मरूपमिति विशेष्यमनुवर्तमानं बुद्धौ संप्रधार्य विज्ञेयं तत्व हि प्रोत्मरूपमितिविशेष्यपदं प्रकृष्ट अात्मा आत्मरूप स्तं परमात्मानमिति यावत् आरत्या वा विशेषणमपि विशेष्यतया व्याख्येयमिति प्रथमत्तार्थ: । १ । अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्य च तो. र्थान्तरोयपरिकल्पिततत्वाभामनिरासेन तेषाम त्वव्यवच्छेदः स्वरूपं तच्च भगवती यथा ऽवस्थि तवस्तुत
Page #8
--------------------------------------------------------------------------
________________
स्थाद्दादमञ्जरौ ।
स्ववादिवख्यापनेनेव प्रामाण्यमश्रुतेऽ तस्तुतिकारखिजगद्गुरोर्निःशेषगुणस्तुति श्रद्दालुरपि सद्भूतवस्तुवादिल्वाख्यं गुणविशेषमेव वर्णयितुमात्मनो ऽभिप्रायमाविष्कुर्वन्नाह ।
ม
अयं जनो नाथ तवस्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥ २ ॥
हेनाथ अयं मल्लक्षणो जनस्तव गुणान्तरेभ्यो यथार्थवादव्यतिरिक्तेभ्योऽ नन्यसाधारणशारौरलचणादिभ्यः स्पृहयालुरेव श्रदालुरेव किमर्थं स्तवाय स्तुतिकरणाय इयं तादयेंचतुर्थी पूर्वत्र स्टहेर्व्यायं वेति लक्षणा तव गुणान्तराख्यपि स्तोतुं स्पृहाबानेवायं जन इति भावः ननु यदि गुणोत्तरस्तुतावपि स्पृहयालुता तत्किमर्थं तत्रोपेनेत्याशङ्कयोत्तराईमाह किं त्वित्यभ्युपगमविशेषद्योतने निपातः एकमेकमेव यथार्थवादं यथावस्थितवस्तुतत्व प्रख्यापनाख्यं त्वदीयं गुणमयं जनो विगाहतां स्तुतिक्रिययो समन्ताद् व्याप्रोतु तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्ट्यख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धिः श्रथ प्रस्तुत गुणस्तुतिः सम्यक्परीक्षाचमाणा -
Page #9
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरौ। मेव दिव्यदृशामौचितीमञ्चति नार्वाग्दृशां भवादृशामित्याशङ्कां विशेषगहारेण निराकरोति यतोऽयं जनः परीक्षाबिधिदुर्विदग्ध: अधिकृतगुणविशेषपरीक्षणविधौ दुर्विदग्धः पण्डितंमन्य इति यावत् अयमाशयो यद्यपि जगद्गुरोयथार्थवादित्वगुणपरीक्षणं मादृशां मतेरगोचरस्तथापि भक्तिद्वातिशयात् तम्यामहमात्मानं विदग्धमिवमन्य इति विशद्धश्रद्धाभक्तिव्यक्तिमात्ररूपत्वात्स्तुतेरितितार्थः ॥ २॥
अथ ये कुतीर्थ्या: कुशास्त्रवासनावासितवान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नास्तानपि तत्त्वविचारणां प्रतिशिक्ष यन्नाह । गुणेष्वसूयां दधतः परेऽमी माशिश्रियन्नाम भवन्त मोशं । तथापि सम्मोल्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३॥
अमी इति श्रदसस्तुविप्रकष्ट इति वचनात्तत्त्वातत्वविमर्शबाह्यतया दूरीकरणाहत्वादिप्रकृष्टाः परे कुतीथिका भवन्तं त्वां अनन्यसामान्यसकलगुणनिलयमपि मा ईशं शिश्रियन् मा स्वामित्त्व नप्रतिपद्यन्तां यतो गुणवसूयां दधती गणेषु बइमत्सरा: गणेषु दोषाविष्करण ह्यसूया यो हि यत्र
Page #10
--------------------------------------------------------------------------
________________
स्याद्वादमञ्ज
मत्मरोभवति स तदाश्रयं नानुरुध्यते यथा माधुर्यमत्सरी करभः इक्षुकाण्डं गुणाश्रयश्च भवान् एवं परतोर्थिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थ्यमिवास्थाय तान् प्रति हितशिचामुत्तरानोपदिशति तथापि त्वदाज्ञाप्रतिपत्तेरभावेपि लोचनानि नेत्राणि सम्मील्य मिलितपुटीकृत्य सत्यं दुक्तियुक्तं नयवर्त्म न्यायमागं विचारयन्तां विमर्शविष
कुर्वन्तु न च विचारयन्तामित्यात्मनेपदेन फलवत्कर्ट विषयेणैवं ज्ञापयत्याचार्यो यदवितथनयपथविचारण्या तेषामेव फलं वयं केवलमुपदेष्टारः किं तत्फलमिति चेत्प्रेक्षावत्तेति ब्रूमः सम्झौल्य विलोचनानि इति वदतः प्रायस्तत्वविचारणमेकाग्रता हैतुनयनमोलनपूर्वकं लोके प्रसिद्ध मित्यभिप्रायः अथ वा अयमुपदेशस्तेभ्यो रोचमान एवाचार्येण वितीयेते ततोऽस्वदमानोऽप्पयं कटुकौषधपानन्यायेनायतिसुखत्वाद्भवति निमोल्य पेय एवेत्याकृतं ननु च यदि पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकिता तत्किमर्थं तान्प्रति उपदेश इति नैत्रं परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रुचिमरुचिं वा ऽनपेच्य हितोपदेशत्तिदर्शनात्तेषां हि परार्थस्पैव स्वार्थत्वेना भिमतत्वात् न च हितोपदेशादपरः पारमार्थिकपरार्थस्तथा चार्षम् ॥ थ. उ रुसत्तु वा परो मा वा विसं वा परितासि । प्रायव्वाहिया भासा स पत्रगुणकारिया ॥ १ ॥
1
१०
-
Page #11
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। उवाच वाचकमुख्यः । न भवतु धर्मः श्रोतुः सर्वस्यकान्ततो हितश्रवणात । ब्रुवतोऽनुग्रहबुद्या वक्तस्त्वेकान्ततो भवति इति हत्तार्थः ॥ ३ ॥ __अथ यथावन्नयवमविचारमेव प्रपञ्चयितुं पराभिप्रेततत्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषटकेनौलुक्यमततत्वानि दूषयितुकामम्त दन्तःपातिनी प्रथम तरं सामान्य विशेषौ दूषयन्ना ह ॥ स्वतोऽनुवत्तिव्यतिवत्तिभाजी भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्वाइयं वदन्तोऽकुशला स्खलन्ति॥४॥
अभवन् भवन्ति भविष्यन्ति चेति भावा: पदार्थाः ग्रामपुद्गलादय स्ते स्वत इति सबै हि वाक्यं सावधारणमामनन्तीति स्वत एवात्मीयस्वरूपा देवानुरत्तिव्यतित्तिभोज एकाकारा प्रतीतिरेकशब्दवाच्यता वानुत्ति यतिवृत्ति ब्याटत्ति विजातीयेभ्य: सर्वथा व्यवच्छे दस्ते उभे अपि संवलिते भजन्ते आश्रयन्तीति अनुत्तियतिवृत्तिभाजः सामान्य विशेषोभयात्मका इत्यर्थः अस्यैवार्थस्य व्यतिरेकमाह न भावान्तरनेवरूपा इति नेति निषेध भावान्तराभ्यां पराभिमताभ्यां द्रव्यगगा कर्मसमवायेभ्यः पदार्थान्तराभ्यां भाव व्यतिरि
Page #12
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
तमामान्यविशेषाभ्यां नेयं प्रतीतिविषयं प्रापणीयं रूपं यथासंख्यमनुवृत्तिव्यतिष्टत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः स्वभाव एव हि अयं सर्वभावानां यदनुटत्तियाटत्तिप्रत्ययौ स्वत एव जनयन्ति तथा हि घट एव तावत्पृथुबुनोदराद्याकारवान् प्रतौतिविषयोभवन् सन् अन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया घटैकशब्दवाच्यतया प्रत्याययन् सामान्याख्यां लभते एवंचेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यतेवकालभावैरात्मानं व्यावर्तयन् विशेषव्यपदेशमनुत इति न सामान्यविशेषयोः पृथक् पदार्थान्तरत्वकल्पनं न्याय्यं पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वान्न च धर्म्मिणः सकाशादत्यन्तं व्यतिरिक्ता एकान्तभेदे विशेषणविशेयभावानुपपत्तेः करभरारुभयोरिव धर्मधर्म्मिव्यपदेशाभावप्रसङ्गा च धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थानन्त्यप्रसङ्गः अनन्तधर्मकत्वाद्दस्तुनः तदेवं सामान्यविशेषयोः तत्त्वं यथावदनवबुध्यमाना अकुशला अत'त्वाभिनिविष्टदृष्टयस्तोर्थान्तरीयाः स्खलन्ति न्यायमार्गावश्यन्ति निरुत्तरोभवन्तोत्यर्थः स्खलनेन चाव प्रोमाणिकजनोपहसनीयता ध्वन्यते किं कुर्वाणाः इयं अनुटत्तिव्यावृत्तिलक्षणं प्रत्ययद्दयं बदन्तः कस्मादेतत्प्रत्ययद्दयं वदन्त इत्याह परात्मतत्वात्परौ पदार्थेभ्यो व्यतिरिक्तत्त्वादन्यौ परस्परनिरपेक्षौ च यौ मामान्यविशेषौ तयोर्यदात्मतत्वं स्वरूपमनुष्टत्तिव्या
१२
Page #13
--------------------------------------------------------------------------
________________
.
१३
स्थाहादमारी। त्तिलक्षणं तस्मात्तदाश्रित्य त्यर्थः गम्बयपःकर्माधारे इत्यनेन पञ्चमी कथंभूतात्परात्मतत्वादित्याह अत. थात्मतत्त्वा न्माभू त्यराभिमतस्य परात्मतत्वस्य सचयर पतेति विशेषणमिदं यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं न तथा तेन प्रकारेणात्मतत्त्वं स्वर पं यस्य तं तथा तस्मात् यतः पदार्थेष्वविष्वगभावेन सामान्यविशेषौ वर्तते तैश्च तौं तेभ्यः परत्तेन कल्पितौ परत्तं चान्यत्वं तच्चैकान्तभेदाविनाभावि किं च पदार्थेभ्य: मामान्य विशेषयोरेकान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयं अनुरत्तिव्यात्तिरूपं प्रत्य यहयं नोपपोत एकान्ताभेदेचान्यतरस्यासवप्रसङ्गः सामान्यविशेषव्यवहाराभावश्च स्यात् सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणेन प्रतौतेः परस्परनिरपेक्षपक्षस्तु पुरस्तानिौठयिष्यते अत एव तेषां वादिनां स्खलनक्रिययोपहमनीयत्वमभियज्यते यो हि अन्यथा स्थितं वस्तस्वरपमन्यथैव प्रतिपद्यमानः परेभ्यश्च तथैव प्रज्ञापयन् स्वयं. नष्टः परान्नाशयति न खलु तस्मादन्य उपहासपात्रमिति वृत्तार्थः ॥ ४ ॥ अथ तदभिमतो एकान्तनित्लानित्यपक्षौ दूषयन्नाह ।
आदीपमाव्योम समस्वभावं स्थाबादमुद्रानतिभेदि वस्तु ।
Page #14
--------------------------------------------------------------------------
________________
स्वादादमञ्जरी ।
तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्दिषतां प्रलापाः॥५॥
१४
दीपं दोपादारभ्य आव्योम मर्यादीकृत्य स - वे वस्तु पदार्थस्वरूपं समस्वभावं सम स्तुल्पः स्वभावः स्वरूपं यस्य स तथा किं च वस्तुनः स्वरूपं द्रव्यपर्यायात्मकमिति ब्रूमः तथा च वाचकमुख्यः “उत्पादव्ययौव्ययुक्त सदि" ति समस्वभावत्वं कुत इति विशेषगद्दारेण हेतुमाह स्याद्दादमुद्रानतिभेदि स्यादित्यव्ययमनेकान्तद्योतकं ततः स्याद्दादोऽनेकान्तवादी नित्यानित्याद्यनेकधर्मशवलैकवस्त्वस्युपगम इति यावतस्य मुद्रा मर्यादा तां न प्रतिभिनत्ति नातिक्रामतौति स्याद्वादमुद्रानतिभेदि यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्त्तितुमते तदतिक्रमे तासां सर्वार्थहा निभावादेवं विजयिनि निष्कण्टके स्याद्दादम होनरेन्द्र तदी
O
मुद्रां सर्वेऽपि पदार्थाः नातिक्रामन्ति तदुल्लङ्घने तेषां स्वरूपव्यवस्था हानिप्रसक्तः सर्ववस्तनां समस्वभावत्व, कथनं च पराभोदृस्यैकं वस्तु व्योमादि नित्यमेवान्यच्च प्रदीपाद्यनित्यमेवेति वादस्य प्रतिक्षेपबीजं सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः पर्यायार्थिकनयादेशात्पुनरनित्यास्तवैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यत्वव्यवस्थापने दिग्मावमुच्यते तथा
Page #15
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ |
१५
हि प्रदीपपर्यायापन्नास्तेजसाः परमाणवः स्वरसतस्तैलक्षयाद्दाताभिघाताद्वा ज्योतिः पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमासादयन्तोऽपि नैकान्तेनानित्याः घुटुगलद्रयरूपतयाऽवस्थितत्वात्तेषां नह्येतावतैवानत्वं यावता पूर्वपर्यायस्य विनाश उत्तरपर्यायस्य चोत्योदः न खलु द्रव्यं स्थासक कोशकुशूल शिवकघटाद्यवस्थान्तराख्यापद्यमानमप्येकान्ततो विनष्टं तेषु मृद्दव्यानुगमस्या बालगोपालं प्रतीतत्वान्न च तमसः पौगलिकत्त्रमसिद्धं चाक्षुत्रत्वान्यथानुपपत्तेः प्रदीपालोकत्रत् अथ यञ्चाक्षुषं तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते नचैवं तम स्तत्कथं चाक्षुषं नै मुलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् यैस्तु अस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमालोकयिष्यते विचित्रत्वा द्वावानां कथमन्यथा पौतवेतादयोपि स्वर्ण मुक्त फलाद्या आलोकापेक्षदर्शनाः प्रदीप चन्द्रादयस्तु प्रकाशान्तरनिरपेक्षा इति सिद्धं तमश्चाक्षुषं रूपवत्वा चस्पर्शवत्वमपिप्रतीयते शीतस्पर्श प्रत्ययजनकत्वात् यांनि निविडावयत्वमप्रतिघातित्वमनुद्भूतस्पर्शदिशेत्रत्वमप्रतीयमानख ण्डावयविद्रव्य प्रतिभागत्वमित्यःदौनि तमसः पौद्गलिकत्वनिषेधाय परैः साधनान्दुपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानितुल्ययोगक्षेमत्वात् न च वाच्यं तैजसाः परमाणवः कथं तमस्त्व ेन परिणमन्त इति पुद्गलानां तत्तत्सामग्री
Page #16
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
सहकृतानां विशदृशकार्योत्पादकत्वस्यापि दर्शनात दृष्टो ह्यान्वनसंयोगवशाडास्वररप्स्यापि बन्हेरभास्वररूपधूमरूपकार्योत्पादः इति सिद्धो नित्यानित्य: प्रदोपः यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नबनवपर्यायोत्यादविनाशभाक्त्वात् प्रदोषत्वान्वया च्च नित्यानित्य एव एवं व्योमापि उत्पादव्य यधोव्यात्मकवान्नित्यानित्यमेव तथा हि अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षण "अक्काशदमाकोशमिति" वचनात् यदा चावगाहका जीवपुद्गलाः संयोगतो विसंसतो वा एकस्मान्नभःप्रदेशात्पदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकम्मिन्प्रदेश विभाग उतरम्मिंश्च प्रदेश संयोगः संयोगविभागौ च परस्पर विरुद्धौ धौ त दे चावश्यं धर्मिणो भैद स्तथा चाहुः "अयमेव हि भेदो भेदहेतु वी यहिरुद्धधर्माध्यासः कारणभेदश्चे"ति ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्च्या विनष्टं उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्पन्नमुभयवाकाराट्रयस्थानुगतत्वाच्चोत्पादव्यययोरेकाकाशादिकरणत्वं तथा च य"दप्रच्युतोनुत्पन्नस्थिरैकर पं नित्यमि"ति नित्य लक्षणमाचक्षते तदपास्तं एवंविधस्य कस्पचिदस्त नोऽभावात्"तनोवाव्ययं नित्यमिति तु सत्यं नित्यलक्षण उत्पादविनाशयोः सद्भावेपि तद्भावादन्वयिरपा न्न व्येति तन्नित्यमिति तदर्थस्य घटमानत्वा द्यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते तदो
Page #17
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ |
१७
त्पादव्यययो निराधारत्वप्रसङ्गः न च तयो योंगे नित्यत्वहानि: ।
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः ।
क कदा केन किं रूपा दृष्टा मानेन केन वा ॥ १ ॥ इति वचनाल्लौकिकानामपि घटाकाशम् इति व्यवहाप्रसिद्ध राकाशस्य नित्यानित्यत्त्वं घटाकाशमपि हि यदा घटापगमें पटेनाक्रान्तं तदा पटाकाश मिति व्यबहारः न चायमौपचारिकत्वादप्रमाणमेव उपचार - स्यापि किञ्चित्माधर्म्यद्दारेण मुख्यार्थस्पर्शित्वात् नभसो हि यत्किल सर्वव्यापकत्वं मुख्य परिमाण - तदावेयघटपटादिसम्बन्धिनियतपरिमाणवशात्कल्पि
तभेदं सत्प्रतिनियत देशव्यापितया व्यवक्रियमाणं घटाका पटाकाशादितत्तरपदेश निबन्धनं भवति ततद्घटादिसम्बन्धे च व्यापकत्त्व नावस्थितस्य व्योम्नोऽ बस्थान्तरापत्ति स्तत श्वावस्थाभेदेऽवस्थावतोऽपिभेदस्ता सां ततो विष्वग्भावादिति सिद्धं नित्यानित्यत्वं व्योम्नः स्वयंभुवोऽपि हि नित्यानित्यमेव वस्तु प्रपन्नास्तथा चोह स्ते त्रिविधः खल्वयं धर्मिणः परिणामो धर्मलचणावस्थारूपः सुवर्णं धर्मि तस्य धर्मपरिणामो वर्ड - मानरुचकादिः धर्मस्य तु लक्षणपरिणामोऽनागतत्वादिः यदा खल्वयं हेमकारो वर्द्ध मानकं भङ्का - चकमारचयति तदा वर्तमानको वर्तमानतालक्षण' हित्वा अतीततालक्षणमापद्यते रुचकस्तु अनागततालक्षणं हित्वा वर्तमानतामापद्यते वर्तमानतापन्न
મૈં
Page #18
--------------------------------------------------------------------------
________________
१८
स्थाहादमञ्जरी। एव रुचको नवपुराणभावमापामानोऽवस्थापरिणामवान् भवति सोऽयं त्रिविधः परिणामो धर्मिणः धर्मलक्षणावस्था श्च धर्मिणो भिन्नाश्च तथा च ते धय॑भेदात्तनित्यत्वेन नित्याः भेदाच्चोत्पत्तिविनाशविषयत्वमित्य भयमुपपन्नमिति अथोत्तराद्धं विवियते एवं चीत्यादव्ययध्रौव्यात्मकत्वे सर्वभावनां सिद्धेऽपि तहस्त एक आकाशात्मादिकं नित्यमेवान्यच्च प्रदीपघटादिकमनित्यमेवेत्ये वकारोऽवापि सम्बध्यते दूत्यं हि टुर्नयवादापत्तिरनन्तधर्मात्मक वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्तमाना दुर्नया इति तल्ल ज्ञणात् इत्यनेनोल्लेखन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां प्रलापाः प्रलपितान्यसम्बद्धवाक्यानोति यावत् अत्र च प्रथममादौपमिति परप्रसिद्ध्या नित्यपक्षोल्लेखऽपि यदुतरत्र यथासयपरिहारेण पूर्वतर नित्यमेवैकमित्य तं तदेव ज्ञापयति यदनित्य तदपि नित्यमेव कष्यं चिद्यच्च नित्यं तदप्पनित्यमेव कथं चित्मक्रान्तवादिभिरप्येकस्थामेवपृथिव्यां नित्यानित्यत्वाभ्युपगमात् तथा च प्रशस्तकारः सा तु दिविधा नित्यानित्त्या च परमाणुलक्षणा नित्या.कार्यलक्षणा त्वनित्यति न चात्र परमाणु द्रव्यकार्यलक्षणविषयहयभेदान्नैकाधिकरणं नित्यानित्यत्वमिति वाच्यं पृथिवौतस्योभयत्राप्यव्यभिचारात् एवमवादिष्वपीति आकाशेऽपि संयोगविभागाङ्गीकारात् तेरनित्यतं युक्त्या प्रतिपन्नमेव तथा च स एवाह श
Page #19
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ।
१६ बकारणत्त्ववचनात्संयोगविभागाविति नित्यानित्यपक्षयोः सम्बलितत्वं एतच्च लेशतो भावित मेवेति प्रलापप्रायत्त्वं च परवचनानामित्थं समर्थनीयं वस्तुनस्ताबदर्थक्रियाकारित लक्षणं तच्चैकान्तनित्यानित्यपक्षयोनं घटते अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः स च क्रमेणार्थक्रियां कुर्वीत अक्रमेण वा अन्योन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् तत्र न तावत्क्रमेण स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् समर्थस्य कालचेपायोगात कालक्षेपिणो वा ऽसामर्थ्यप्राप्तेः समर्थोऽपि तत्तत्महकारिसमवधाने तं तमथंकरोतीति चेन्न तहि तस्य सामयमपरसहकारि सापेनत्तित्वात् सापेक्षमसमर्थमिति न्याया न तेन सहकारिणोऽपेक्ष्यन्तेऽपि तु कायमेव सहकारिष्वसत्स्वभवत् तानपेक्षते इति चेत्तत् किं स भावोऽसमर्थ: समर्थो वा समर्थचे किं सहक रिमुखप्रेक्षणदीनानि तान्यपेक्षते न पुन झटिति घटयति ननु समर्थमपि बीज मिलोजलानिलादिसहकारिसहितमेवारं करोति नान्यथा तत् किं तस्य सहकारिभिः किञ्चिदुपक्रियेत न वा यदि नोपक्रियेत तदा सहकोरिसन्निधानात्यागिव किं न तदाप्यर्थक्रियायामुदास्ते उपक्रियेत चे त्स तर्हि तैरुपकारोऽभिन्नो भिन्नो वा क्रियत इति वाच्यम् अभेदे स एवं क्रियत इति लाभमिच्छतो मूलक्षतिरायाता कृतकत्त्वेन तस्यानित्यत्वापत्तेः भेदे तु स कथं त-.
Page #20
--------------------------------------------------------------------------
________________
२०
स्याद्वादमञ्जरौ ।
स्योपकारः किं न सह्यविन्ध्यादेरपि तत्संबन्धात्तस्यायमिति चेत् उपकार्योपकारयोः कः सम्बन्धो न तावसंयोगी द्रव्ययो रेव तस्य भावात् श्रच तु उपकार्यं द्रव्यं उपकार च क्रियेति न संयोगः नापि समवायस्तस्यैकत्त्वाद व्यापकत्त्वाच्च प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वान्न नियतैः सम्बन्धिभिः संबन्धो युक्तः नियतसंबन्धिसंबन्धे चाङ्गीक्रियमाणे तत्कृत उपक:रोऽस्य समवायस्याभ्युपगन्तव्य स्तथा च सत्युपकारके भेदाभेदकल्पना तदवस्यैव उपकारम्य समवायादभेदे समवाय एव कृतः स्यात् भेदे पुनरपि समवायस्य न नियतसम्बन्धिसंबन्धत्वं तन्नैकान्तनित्यो भावः क्रमेणाक्रियां कुरुते नाष्पक्रमेण नये को भावः सकलकालकलाकलापभाविनी र्युगपत् सर्वाः क्रियाः करोतीति प्रातीतिक कुरुतां वा तथापि द्वितीयक्षणे किं कुर्यात् करणे. वा क्रमपक्षभावी दोषः अकरण - र्थक्रियाकारित्वाभावादव स्तुत्त्वप्रसङ्गः इत्य कान्तनित्यात् क्रमाक्रमाभ्यां व्याप्तार्थक्रिया व्यापकानुलब्धिबलाarunfort निवर्तमाना खव्याप्यमर्थक्रियाकारित्वं निवर्तयति अर्थ क्रियाकारित्वं च निवर्तमानं खव्याप्यं सत्वं निवर्त्तयतीति नैकान्तनित्यपक्षी युक्तिक्षमः एकान्तानित्यपक्षोऽपि न कक्षीकरणार्हः अनि हि प्रतिक्षणविनाशौ स च न क्रमेणार्थ क्रियासमर्थो देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात् क्रमो हि मौर्वापर्यं तच्च क्षणिकस्यासम्भवि अवस्थितस्यैव हि
Page #21
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। नानादेशकालव्याप्ति र्देशक्रमः कालक्रम श्वाभिधीयते न चैकान्तविनाशिनि सास्ति । यदाहुः यो यत्न व स तवव यो यदैव तदैव सः । न देशकालयो व्याप्ति र्भावानामिह विदाते ॥१॥ .. न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति सन्तानस्यावस्तुताबस्तुत्त्वेऽपि तस्य यदि क्षणिकतुं न तर्हि क्षणेभ्यः कश्चिविशेषः अथाक्षणिकत्त्वंतहि समाप्तः क्षणभङ्गवादः नाप्यक्रमेणार्थक्रिया चगिक सम्भवति सह्य को बीजपूरादिक्षणी युगपदनेकान् रसादिक्षणान् जनयन् एकेन स्वभावेन जनयेन्नानास्वभावै वो यद्य केन तदा तेषां रसादिक्षणानामेकतुं स्याटेकस्वभावजन्यतादथ नाना स्वभावै जनयति किञ्चिद्रूपादिकमुपादानभावेन किंचिद्रसादिकं सहकारितेनेति चेत् तहि स्वभावास्तस्था अनात्मभूता आत्मभूतो वा अनात्मभूता श्चेत् स्वभाववहानिः यदद्यात्मभूतास्तहि तस्थानेकत्त्वं अनेकस्वभावतात् स्वभावानां वो एकत्त्व प्रसज्येत तदव्यतिरिक्ततात्तेषां तस्य चैकतादथ य एव एकत्रोपादानभावः स एवान्यन सहकारिभाव इति न स्वभावभेद इष्यते तर्हि नित्पस्सैकरूपस्यापि क्रमेगा नानाकार्यकारिगाः स्वभावभेदः कार्यसांकयं च कथमिष्यते नणिकवादिना अथ नितामेकरूपतोदक्रम अक्रमाच्च क्रमिणां नानाकार्याणां कथमुत्पत्तिरिति चेदही स्वपक्षपाती देवानांप्रियो यः खलु स्वयमेकम्मान्निरंशा
Page #22
--------------------------------------------------------------------------
________________
२२
स्थाहादमारी। द्रूपादिक्षणात्कारणाागपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुहावयति तस्मात्क्षणिकस्थापि भावस्याऽक्रमेणार्थक्रिया दुर्घटा इत्यनित्यैकान्तादकमाकमयो आपकयो नित्यैव व्याप्यार्थकियापि व्यावर्तते तव्यारत्तौ च सत्वमपि व्यापकानुपलब्धिबलेनैव निवर्तते इत्ये कान्तं नित्यवादोपि न रमणीयः स्याहादे तु पूर्वोत्तरीकारपरिहारस्वौकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुडा नचैकब वस्तुनि परस्परविरुद्धधर्माध्यासायोगादसन् स्याहाद इति वाच्य नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याङ्गीकियमागत्वा त्तथैव च सर्वैरनुभवात् तथा च पठन्ति । भागे सिंहो नरो भागे योऽर्थो भागहयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ॥ १॥ इति
वैशेषिकैरपि चित्ररूपस्यैकस्यावयवितोऽभ्यपगमादेकस्यैव पटादेश्चलाचलरक्तातानाटतत्त्वादिविरुदधमाणामुपलब्धेः सौगतैरप्पेकत्र चित्रपटौजाने नीलानौलयो विरोधानङ्गीकारात् अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्त्वात् क्षणिकं न मन्यन्ते तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एव नित्यतालक्षणात् तथापि बुद्धिसुखादिकं तेऽपि क्षगि कतयैव प्रतिपन्ना इति तदधिकारऽपि क्षणिकवादचर्चा नानुपपन्ना यदापि च कालान्तरावस्थायि वस्त
Page #23
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। तदापि नित्यानित्यमेव क्षणोऽपि न खलु सोऽस्ति यत्र वस्त उत्पादव्ययवाव्यात्मकं नास्तीति काव्यार्थः । . अथ तदभिमतमीश्वरस्य जगत्कर्ट त्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाह। कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स ववश: स नित्यः। इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम्॥६॥
प्रत्यक्षादिप्रमाणोपलक्ष्यमाण चराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेषः की स्रष्टा अस्ति विद्यते ते हि इत्यं प्रमाणयन्ति उौंपर्वततर्वादिकं सर्व बुद्धिमत्कर्ट के कार्यत्वात् यद्यत्कायं ततत्सर्वं बुद्धिमत्कत कं यथा घटस्तथा चेदं तस्मा तथा व्यतिरेके व्योमादि यश्च बुद्धिमांस्तत्कर्ता स भगवानौश्वर एवेति न चायमसिद्धो हेतु यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया अवयवितया वा कायत्वं सर्ववादिनां प्रतीतमेव नाप्पनैकान्तिको विरुद्धो वा विपक्षादत्यन्तव्यात्तत्वात् नापिकालात्ययापदिष्टः प्रत्यक्षानुमानागमाबाधितधर्मधयनन्तरप्रतिपादितत्वा न्नापि प्रकरणसमः तत्प्रतिपन्थिधर्मोपपादनसमथप्रत्यनुमानाभावात् न च वाच्यमीश्वरः पृथ्वोप्टवौधरादे विधाता न भवति अशरीरत्त्वानि तात्मवदिति
Page #24
--------------------------------------------------------------------------
________________
१४
स्यादादमञ्जरी ।
प्रत्यनुमानं तद्वाधकमिति यतोऽवेश्वररूपो धर्मी प्रतीतो ऽप्रतीतो वो प्ररूपितः न तावदप्रतीतो हेतोराश्रयासिद्दिप्रसङ्गात् प्रतीतश्चे त्केन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितखतनु न प्रतीयते इत्यतः कथमशरोत्वं तस्मान्निरवद्य एवायं हेतुरिति सचैक इति च: पुनरर्थे स पुनः पुरुषविशेष एको ऽद्वितीय: बहूनां हि विश्वविधातृत्त्वखीकारे परस्परविमतिसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनो न्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापद्येतेति तथा स सर्वग इति सर्वत्र गच्छतीति सर्वगः सर्वव्यापौ तस्य हि प्रतिनियतदेशवर्त्तिवे नियतदेशवृत्तीनां विश्ववयान्तर्वतिपदार्थसार्थानां यथावन्निर्माणानुपपत्तिः कुम्भ्रकारादिषु तथा दर्शना दथ वा सर्वं गच्छति जानातीति सर्वगः सर्वज्ञः सर्वे गत्यर्थाः ज्ञानार्था इति वचनात् सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वादनुरूपकार्योत्पत्ति र्न स्यात् तथा स स्ववश: स्वतन्त्रः सकलप्राणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् तथा चोक्तम् । ईखरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा । अन्यो* जन्तु रनौशोऽय मात्मनः सुखदुःखयोः ॥ इति
पारतन्तु तस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघातादनीश्वरत्वापत्तिः तथा स नित्य इति श्रप्रच्युतानुत्पन्नस्थिरैकरूप स्तस्य ह्यनित्यत्त्व े
* क्षुद्री इति २ पु० पाठः ।
Page #25
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ।
२५ परोत्पाद्यतया कृतकत्त्वप्राप्तिः अपेक्षितपरव्यापारी हि भावः स्वभावनिष्पत्तौ रुतक इत्युच्यते यश्चापर स्तत्कर्ता कल्प्यते स नित्यो ऽनित्यो वा स्या नित्यश्चेदधिकृतेश्वरेण किमपराधम् अनित्यश्चेत्तस्याप्युत्योदकान्तरेण भाव्यं तस्यापि नित्यानित्यत्वकल्पनायाम् अनवस्थादौस्थमिति तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कत्तेति पराभ्युपगममुपदोत्तराङ्घन तस्य दुष्टत्वमाचष्टे इमा एता अनन्तरोताः कुहेवाकविडम्बनाः कुत्सिता हेबाका आग्रहविशेषाः कुहेवाका: कदाग्रहा इत्यर्थ स्त एव विडम्बना: विचारचातुरोवाह्यत्वेन तिरस्काररूपत्त्वादिक्षेपप्रकाराः स्यु भवेयुस्तेषां प्रामाणिकापसदानां येषां हे स्वामिन् त्वं नानुशासको न शिक्षादाता तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येक तच्छब्दप्रयोगमसूयागर्भमाविर्भावयांचकार स्तुतिकारः तथाचैवमेव निन्दनीयं प्रति वक्तारो वदन्ति स मूर्खः स पापीयान् स दरिद्र इत्यादि त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण परमेशितुः परमकारणिकतया ऽनपेक्षितस्वपरपक्षविभागमदितीयं हितो पदेशकत्त्वं ध्वन्यते अतोऽत्रायमाशयो यद्यपि भगवानविशेषेण सकलजगज्जन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे तथापि सैव केषांचित् निचितपापकर्मकलुषितात्मनां रुचिरूपतया न परिणमते अपुनर्बन्धकारिव्यतिरिक्त वनायोग्यत्वा त्तथा च का
Page #26
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। दम्बया वाणोऽपि बभाण "अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगुणाः गुरुवचनममलमतिमलिलमिव महदुपजनयति श्रवण स्थितं शुलमभव्यस्ये" ति अतो वस्तुरत्या न तेषां भावाननुशासक इति न चैतावता जगद्गुरो रसामर्थ्यसम्भावना न हि कालदष्टमनुज्जौवयन् समुजजीरितेतरदष्टको विषभिषगुपालम्भनीयोऽतिप्रसङ्गात् स हि तेषामेव दोषो न खलु निखिलभुवनाभोगमबभासयन्तोऽपि भानवीया भानव: कौशिकलोकस्यालोकहेतुतामभजभाना उपालम्भसम्भावनास्पदं तथा च श्रीसिद्धसेनः ॥
सद्धर्मबीजवपनानघकौशलम्य यल्लोकवान्धव तवा पि खिलान्यभूवन् ॥ तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्याशवो मधुकरौचरणावदाताः ॥ १ ॥
अथ कथमिव तत्कुहेवाकानां विडम्बनारूपत्वमिति ब्रूमः यत्तावदुक्तं परैः क्षित्पादयो बुद्धिमत्कर्तकाः कार्यत्वाइटवदिति तदयुक्तं व्याप्ठेरग्रहणात् साधनं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेदिति सर्ववादिसंवादः स चायं जगन्ति हजन् सशरीरो ऽशरीरो वा स्यात् सशरीरोऽपि किमस्मदादिवत् दृश्यशरीरविशिष्ट उत पिशाचादिवदहश्यशरीरविशिष्टः प्रथमपचे प्रत्यक्षबाध स्तमन्तरेणापि च जायमाने टणतरुपुरंदरधनुरभादौ कार्यत्वस्य दर्शना प्रमेयत्त्वादिवसाधारणानेकान्तिको हेतुः हि
Page #27
--------------------------------------------------------------------------
________________
स्थाहादमारी। तीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेष: कारणमाहोश्विदस्मदाद्यदृष्टवैगुण्यं प्रथमप्रकार: कोशपानप्रत्यायनीयः तत्सिद्धौप्रमाणाभावात् इतेरतराश्रयदोषापत्ते श्च सिद्धे हि माहात्म्यविशेषे तस्थादृश्यशरीरत्वं प्रत्येतव्यं तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति द्वैतीयीकस्तु प्रकारो न संचरत्येव विचारगोचरे सशयानित्तेः किं तस्यासत्वाददृश्य शरीरत्वं वान्ध्येयादिवत् किं वास्मदाद्यदृष्टवैगुण्यात्पिशाचादिबदिति निश्चयाभावात् अशरीरश्चे त्तदा दृष्टान्तदान्तिकयो वैषम्यं घटादयो हि कार्यरूपा: सशरीरकत्त का दृष्टाः अशरीरस्य च सत स्तस्य कार्यप्रत्तौ कुतः सामर्थ्यमाकाशादिव तस्मात्सशरीराशरीरलक्षणे पक्षयेऽपि कार्यततो ाप्त्यसिद्धिः किं च तन्मतेन कालात्मयापदिष्टोऽप्ययं हेतुः धकदेशस्य तरुविद्युदभ्रादेरिदानौमप्यत्पद्यमानस्य विधातुरनुपलभ्यमानत्त्वेन प्रत्यक्षबाधितधर्म्यनन्तरं हेतुभणनात् तदेवं न कश्चिज् जगतः कर्ता एकस्वादीनि तु जगत्कट त्वव्यवस्थापनायानौयमानानि तविशेषणानि षण्टं प्रति कामिन्या रूपसंपत्तिरूपणप्रायाण्येव तथापि तेषां विचारासहत्त्वख्यापनार्थ किंचिटुच्यते तत्रैकत्ववचस्तावत् बहूनामेककार्यकरणे वैमत्पस भावनेति नायमेकान्तः अनेककौटिकाशतनिष्पाद्यत्वेपि शक्रमूडोऽनेकशिल्पिकल्पितत्वेऽपि प्रासादादोनां नैकसरघानिवर्तितत्वेऽपि मधुच्छत्रादीनां
Page #28
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। चैकरूपताया अविगानेनोपलम्भात् अथैतेष्वप्येक एवेश्वरः कर्तेति षे एवं चेद्भवतोभवानीपतिं प्रति निप्रतिभा वासना तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपिक" स एव किं न कल्यते अथ तेषां प्रत्यक्षसिद्ध कर्ट त्वं कथमपन्होतुं शक्यं तर्हि कीटिकादिभिः किं तव विराई यत्तेषामसदृशतादृशप्रयाससाध्यं कर्टत्व मेंकहेलयैवापलप्यते तस्माद्वैमत्यभया महेशितुरेकत्वकल्पना भोजनादिव्ययभयारकपणस्यात्पन्तवल्लभपुत्रकलवादिपरित्यजनेन शून्यारण्यानौसेवनमिव तथा सर्वगतत्वमपि तस्य नोपपन्नं तद्धि शरीरात्मना ज्ञानात्मना वा स्था प्रथमपक्षेतदौयेनैव देहेन जगत्त्रयस्य व्याप्तत्वादितरनिर्भयपदा
नामाश्रयानवकाश: हितोयपक्षे तु सिद्धसाध्यतास्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगचयक्रोडीकरणाभ्युपगमात् यदि परमेवं भवत्यमाणीकृतेन वेदेन विरोधः तत्र हि शरीरात्मना सर्वगतत्वमक्त"विश्वतश्चक्षुस्त विश्वतोमुखो विश्वतःपाणि रुतविश्वतःपादि"त्यादिश्रुतेः यच्चोतं तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपतिरिति तो दं पृच्छयते स जगत्त्रयं निर्मिमाणस्तक्षादिवत्साक्षाद्देहव्यापारण निर्मिमौते यदि वा सङ्कल्पमावण श्रादेव पक्षे एकस्यैव भूभूधरादे विधाने अक्षोदीयसः कालक्षेपस्य सम्भवा इंहीयसा प्यनेहसा न परिसमाप्तिःहितीयपने
Page #29
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
२६
तु सङ्कल्पमावेणैव कार्यकल्पनायां नियतदेशस्थायित्वेपि न किञ्चिद्दूषणमुत्यश्याम: नियतदेश स्थायिनां सामान्यदेवानामपि सङ्कल्पमावणैव तत्तत्कायसम्पादनप्रतिपत्तेः किं च तस्य सर्वगतत्वेऽङ्गीक्रियमाणेऽशचिषु निरन्तरसन्तमसेषु नरकादिस्थलेष्वपि तस्य त्तिः प्रसज्यते तथा चानिष्टापत्तिः अथ युष्मत्पतेऽपि यदा ज्ञानात्मना सर्वजगत्त्रयं व्यापोतीत्यु व्यते तदा ऽशुचिरसाखादादीनामप्युपलम्भसम्भावनान्नरकादिदुःखस्वरूपसम्वेदनात्मकतया दुःखानुभवप्रसङ्गा चानिष्टापत्ति स्तुल्यैवेति चेत् तदेतदुपपत्तिभिः प्रतिकत स्य धलिभिरिवावकरणम् । यतो जानमप्राप्यकारि खस्थलस्थमेव विषयं परिच्छिनत्ति न पुनस्तन गत्वा तत् कुतो भवटुपालम्भः समीचौनः नहि भवतोऽप्पशुचितानमात्रेण तद्रसावादानुभूतिस्तद्भावे हि सकचन्दनाङ्गनारसवत्यादिचिन्तनमावेणैव टप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्तिरिति यत्तु ज्ञानामना सर्वगतत्त्वे सिद्धसाधनं प्रागुक्तं तच्छक्तिमात्रमपेक्ष्य मन्तव्यं तथा च वक्तारो भवन्ति अस्य मतिः सवंशास्त्रेषु प्रसरति इति न च ज्ञानं प्राप्यकारि तस्यात्मधर्मत्वेन बहिर्निर्गमाभावाद बहिर्निर्गमे चात्मनो ऽचैतन्यापत्या अजीवत्त्वप्रसङ्गः न हि धर्मो धर्मिणमतिरिच्य वचन केवलो विलोकितो यच्च परे दृष्टान्तयन्ति यथा सूर्यस्य किरणा गुणरूपा अपि सूर्या न्निकम्य भुवनं भासयन्त्येवं जानमप्यात्मनः सकाशाद
Page #30
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरी। हि निर्गत्य प्रमेयं परिच्छिनत्तौति तबेदमुत्तरं किरणानां गुणत्वमसिद्धं तेषां तैजसपुगलमयत्वेन ट्रव्यत्वात् यश्च तेषां प्रकाशात्मा गणः स तेभ्यो न जातु पृथग भवति इति तथा च धर्मसंग्रहिण्यां श्रीहरिभद्राचार्यपादाः । . किरना' गुना न दवं ताण पत्रासो गुनो न वा दवं । जं जाणं अयगुनो कहं अदव्वं स अन्नस्स ॥१॥ गन्तण न परिजिंदद जाणं जे तम्मि देसम्मि । पाहच्चं विप्र णवरं अचिंतसत्ती उ विस्मेअं ॥२॥ लोहे बलस्म सत्ती आहचं वेअभिन्नदेसम्मि । लोहं आकरिसन्तौ दोसह इह कज्ज......... ॥३॥ एअं दूह जाणसत्ती आहचं वे हंदि लोगं तं । जद परिछंदह सब को णु विरोहो हुवद तस्स ॥४॥
इत्यादि अथ सर्वगः सर्वज इति व्याख्यानं तत्रापि प्रतिविधीयते ननु तस्य सार्वज्ञा केन प्रमाणेन गृहीतं प्रत्यक्षेण परोक्षेण वा न ताव प्रत्यक्षेण तस्येन्द्रियार्थसंनिकर्षीत्पन्नतयातीन्द्रियग्रहणासामा नापि परो. क्षेण तद्धि अनुमानं शब्दो वा स्यात् न तावदनुमान
(१) किरणा गुणा न द्रव्यं तेषां प्रकाशो गुणी न वा द्रव्यम् । - यज्ज्ञानमात्मगुण: कथमद्रव्यं तदन्यस्य ॥ १॥ . (२) गत्त्वा न परिच्छिनत्ति ज्ञानं ज्ञेयं तस्मिन्देश ।
अत्त्यर्थमेव केवल मचिन्त्यशक्त्या तु विज्ञेयम् ॥ २ ॥ - (३) लोहे बलस्य शक्ति भिनदेश ।
लोहमाकर्षन्ती दृश्यत इहकार्य......... ॥ ३ ॥ ( ४ ) एवमिह ज्ञानशक्तिी रत्त्यर्थमेव हन्त लोकतम् ।
यदिपरिच्छिननि सर्व को न विरोधी भवेत्तस्य ॥ ४ ॥ इतिच्छाया।
Page #31
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। ३१ न्तस्य लिङ्गग्रहण लिङ्गलिङ्गिसम्बन्धस्मरण पूर्वक्रत्त्वा न्न च तस्य सर्वज्ञत्त्वेऽनुमेये किंचिदव्यभिचारिलिङ्गं पश्याम स्तस्पात्यन्त विप्रकृष्टतेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् अथ तस्य सर्वज्ञत्वं विना जगदैचिचमनुपपद्यमानं सर्वतत्वमर्थादापादयतौ ति चेत् न अविनाभावाभावान्न हि जगचित्रौ तत्सार्वजाविना न्यथा नोपपन्ना विविधं हि जगत् स्थावरजङ्गमभेदात् तत्र जगमानां वैचित्र्य स्खोपात्तशुभाशुभकर्मपरिपाकवशेनैव स्थावराणां तु सचेतनानामियमेव गति रचेतनानां तु तदपभोगयोग्यतासाघनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति नायागम स्तत्साधकः स हि तत्कृती अन्यकृतो वा स्यात् तत्कृत एव चेत् तस्य सर्वजतां साधयति तदा तस्य महत्वक्षतिः स्वयमेव स्वगुणोत्कौतनस्य महतामनधिकृतत्वात् अन्यच्च तस्य शास्तकत्त त्वमेव न युज्यते शास्त्रं हि वर्णात्मकं ते च ताल्वादिव्यापारजन्याः स च शरीर एव सम्भवो शरोराभ्यपगमे च तस्य पूर्वोक्ता एव दोषाः अन्यकृतश्चे मोऽन्यः सर्वतो ऽसर्वजो वा सर्वतत्वे तस्य हैतापत्या प्रागत देकत्वाभ्यपगमबाध स्तत्साधकप्रमाणचर्चायामनवस्थापाताच असर्वतश्चे कस्तस्य वचसि विश्वास: अपरं च भवभीष्ट आगमः प्रत्यत तत्पणतुरसर्वजलमेव साधयति पूर्वापरविरुद्धार्थवचनोपितत्वा तथा हि "न हिंस्या त्सर्वभूतानि" इति प्रथममुवा पश्चात्तत्रैव पठितम् ॥
Page #32
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ ।
षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्न्यूनानि पशुभि स्त्रिभिः ॥ १ ॥
तथा “अग्नीषोमीयं पशुमालभेत ""सप्त दशप्राजापत्यान् पशूनालभेते" त्यादिवचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते तथा ऽनृतभाषणं प्रथमं निविध्य " नानृतं ब्रूयादि" त्यादिनापश्चाद् "ब्राह्मणार्थ” इत्यादि ।
३२
तथा
न मर्म युक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चान्नृतान्याहु रपातकानि ॥ १ ॥ तथा श्रदत्तादानमनेकधा निरस्य पश्चादुक्तं यद्यपि ब्राह्मणो हठेन परकीयमादत्ते बलेन वा तथापि तस्य नादत्तादानं यतः सर्वमिदं ब्राह्मणेभ्यो दत्तं ब्राह्मणानां तु दौर्बल्याद्दृषला: परिभुञ्जते तस्मादपहरन् ब्राह्मणः खमादते खमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददातीति " श्रपुत्रस्य गति र्नास्ति” इति लपित्त्वा ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणां । दिवं गतानि विप्राणा मकृत्वा कुलसन्ततिम् ॥ १॥ इत्यादि कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते तदेवमागमो ऽपि न तस्यसर्वज्ञतां वक्ति किं च सर्वज्ञः सन्नसौ चरा
Page #33
--------------------------------------------------------------------------
________________
३३
स्थाबादमञ्जरौ। चरं चैदिरचयति तदा जगदपप्लवकरणखेरिणः पश्चादपिकर्तव्यनिग्रहान् सुरवैरिण एतदधिक्षेपकारिण चारमदादीन् किमर्थं मुजतीति तन्नायं सर्वज्ञः तथा स्ववशत्वं स्वातन्त्र्य तदपि तस्य न क्षोदक्षम स हि यदि नाम स्वाधीन: सन् विश्वं विधत्ते परमकारुणिक श्च त्वया वर्ण्यते तत्कथं सुखिदुःखिताद्यवस्थाभेदबन्द स्थपुटितं घटयति भुवनमेकान्तशमसम्पत्कान्तमेव तु किं न निर्मिमौते अथ जन्मान्तरो पार्जिततत्तत्तदीयशुभाशुभकर्मप्रेरितः संस्तथा करोतौति दत्तस्तर्हि ववशत्वीय जलाञ्जलिः कर्मजन्ये च त्रिभुवनवैचित्र्य ऽपि विशिष्ट हेतुकविष्टपसृष्टिकल्पनायाः कष्टैकफलत्वा दस्मन्मतमेवाङ्गीकृतं प्रेक्षावता तथा चायातोऽयं घहकुट्यां प्रभातमिति न्याय: किं च प्राणिनां धर्माधर्मावपेक्षमाण चेदयं सृजति प्राप्तं तहि यदयमपेक्षते त न्न करोतीति न हि कुलालो दण्डादि करोति एवं कर्मापक्ष श्चेदीश्वरी जगत्कारणं स्या त्तहि कर्मणीश्वरत्वमीश्वरोऽनौश्वरःस्यादिति तथा नित्यत्वमपि तस्य वराह एव प्रणिगद्यमानं हृद्यं स खलु नित्यत्वेनैकरूपः सन् त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा प्रथमविधायां जगन्निर्माणात् कदा चिद पि नोपरमेत् तदुपरमे तत्स्वभावत्वहानि: एवं च सर्गक्रियाया अपर्यवसानादेकस्यापि कार्यस्य न सृष्टिः घटो हि स्वारम्भक्षणा दारभ्य परिसमाप्तेरुपान्त्यक्षणं याव निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयति ज
Page #34
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी।
लाहरणाद्यर्थक्रियायामसाधकतमत्वात् अतहभावपचे तु न जातु जगन्ति सृजेत्तत्रूभावायोगा हगनवत् अपि च तस्यैकान्तनित्य स्वरूपत्वे सृष्टिवत्संहारोऽपि न घटते नानारूपकार्यकरणे ऽनित्यत्वापत्तेः स हि यैनैव स्वभावेन जगन्ति सृजेत्तेनैव तानि संहरेत् स्वभावान्तरेण वा तेनैव चे सृष्टि संहारयो यौगपद्यप्रसङ्गः स्वभावाभेदात् एकस्वभावा कारणादनेकस्वभावकार्योत्पत्तिविरोधात् स्वभावान्तरेण चेन्नित्यत्वहानिः स्वभावभेद एव हि लक्षण मनित्यतायाः यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादन स्वभावभेदा दनित्यावं दृष्ट श्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः रजोगुणात्मकतया सृष्टौ तमोगुणात्मकतया संहरणे सात्विकतया च स्थिती तस्य व्यापारस्वीकारादेवं चावस्थाभेद स्तझे दे चावस्थावतोऽपि भेदा नित्य तक्षतिः अथास्तु नित्य स्तथापि कथं सततमेव सृष्टौ न चेष्टते इच्छावशाच्चेननु ता अपौच्छाः स्वसत्तामावनिबन्दनात्मलाभाः सदैव किं न प्रवर्तयन्तौति स एवोपालम्भः तथा शम्भो रष्टगुणाधिकरणात्वे कार्यभेदानुमेयानां तदिच्छानामपि विषमरूपतु हानि: केन वार्यते किं च प्रेक्षावतां प्रत्तिः स्वार्थकरुणाभ्यां व्याप्ता तत श्चायं जगत्सर्ग व्याप्रियते स्वार्था त्कारुण्या हा न तावत् स्वार्था त्तस्य कृतकृत्यतात् न च कारुण्या त्यरदुःखप्रहाणेच्छा हि कारुण्यं तत: प्राक्सर्गाज्जौवा
Page #35
--------------------------------------------------------------------------
________________
३५
स्थाहादमञ्जरौ। नामिन्द्रियशरौरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहागा च्छा कामण्यं सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरतराश्रयं कामयेन सृष्टिः सृष्टया च कारुण्य मिति नास्य जगत्कर्तत्व कथमपि सिद्धाति तदेव मेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकः स खलु केवलं वलन्मोहविडम्बनापरिपाक इति अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति यथा इमा: कुहेवाकविडम्बना स्तेषां न स्यु र्येष तिमनुशासक इति तथा पि सोऽर्थः सहृदयै न हदये धारणीयोऽन्ययोगव्यवच्छेदस्याधिकृतत्वा दिति काव्यार्थः ॥ ____ अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादे - टादे श्च धर्मिणोऽत्यन्तं व्यतिरिक्ता अपि समवाय सम्बन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमत्रुवते तन्मतं दूषयन्नाह। नधर्मधर्मित्त्वमतीवभेदे वृत्त्यास्ति चे न त्रितयंचकास्ति। इहेद मित्त्यस्ति मति श्च वृत्ती न गौणभेदोऽपि च लोकबाधः॥७॥
धर्मधर्मिणोरतौवभेदे ऽतीवेत्यवेवशब्दो वाक्यालकारे तं च प्रायो ऽतिशब्दा किटत्ते च प्रयुनते
Page #36
--------------------------------------------------------------------------
________________
३६
स्याद्वादमञ्जरी ।
" आवर्जिता किञ्चिदिव स्त
शाब्दिकाः यथा नाभ्यां
99.66
उद्वृत्तः क इव सुखावहः परेषा " मि त्यादि ततश्च एकान्त भिन्नत्वेऽङ्गीक्रियमाणे धर्मर्मित्वं न स्या दस्य धर्मिण इमे धर्मा एषां च धर्माग्रामयमाश्रयभूतो धर्मीत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति त योरत्यन्त भिन्नत्वेऽपि तत्कल्पनायां पदार्थान्तरधर्माणा मपि विवचितधर्मधर्मित्वापत्तेः एवमुक्ते सति परः प्रत्यवतिष्टते त्यास्तीति श्रयुतसिद्धानामाधार्याधारभूतानामिह प्रत्यय हेतुः संम्बन्धः समवायः स च समवयना त्समवाय इति द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्त्तनाह त्तिरिति चाख्यायते तया वृत्त्या समवायसम्बन्धेन
यो धर्मधर्मिणो रितरेतर विनिर्लुण्ठितत्त्वे ऽपि धर्मधर्मव्यपदेश इष्यते इतिनानन्तरोक्तो दोष इति अचाचार्य: समाधते चेदिति यदोवं तव मतिः सा प्रत्यक्ष प्रतिक्षिप्ता यतो न त्रितयं चकास्ति अयं धर्मी इमे चास्य धर्मा श्रयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत्रितयं वस्तुत्रयं न चकास्ति ज्ञानविषयतया न प्रतिभासते यथा किल शिलाशकलयुगलस्य मिथोऽ नुः सन्धायक राजादिद्रव्यं तस्मा पृथक तृतीयतया प्रतिभासते नैव मत्र समवायस्यापि प्रतिभानं किंतु
योरेव धर्मधर्मिणोरिति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थ: किं चायं तेन वादिना एको नित्यः सर्वव्यापको मूर्त च परिकल्प्यते ततो यथा
Page #37
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। घटाश्रिताः पाकजरूपादयो धर्माः समवायसंबन्धन समवेता स्तथाकिं न पटेऽपि तस्यैकत्वनि त्यत्त्वव्यापक
वैः सर्वत्र तुल्यत्त्वात् यथाऽऽ काश एको नित्यो व्यापक अमूर्तश्च सन् सर्वैः सम्बन्धिभि यंगपदविशेषेण संबध्यते तथा किं नायमपीति विनश्यदेकवस्तुसमवायाभावे च समस्त वस्तुसमवायाभोवः प्रमज्यते तत्तदवच्छेदकभेदा न्नाय दोष इति चेदेव मनित्यत्त्वापत्तिः प्रतिवस्तखभावभेदादिति अथ कथं समवायस्य न ज्ञाने प्रतिभासनं यत स्तस्ये हे तिप्रत्यय: सावधानं साधनं इह प्रत्यय श्चानुभवसिद्ध एव इह तन्तुषु पट इहात्मनि ज्ञान मिह घटे रूपादय इति प्रतीतेरुपलम्मात् अस्य च प्रत्ययस्य केवलधर्मधर्नानालम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तद्धेतुरिति पराशङ्का मभिसन्धाय पुनराह दूहेदमित्यस्ति मतिश्च वृत्ताविति इहेदमिति इहेदमिति आश्रयाश्रयिभावहेतुक इह प्रत्ययो वृत्तावप्यस्ति समवायसंबन्धेऽपि विद्यते चशब्दोऽपिशब्दार्थ स्तस्य च व्यवहितसम्बन्ध स्तथैव च व्याख्यातं इदमत्र हृदयं यथा त्वन्मते पृथिवीत्वाभिसंबन्धा त्पृथ्वी तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्त्वाख्यं नापरं वस्त्वन्तरं तेन स्वरूपिगौव समं योऽसावभिसम्बन्धः पृथिव्याः स एव समवाय इत्युच्यते "प्राप्तानामेव प्राप्तिः समवाय"इति वचनात् एवं समवायत्वाभिसम्बन्धा त्समवाय इत्यपि किं न कल्प्यते यत स्तस्यापि य त्समवायतं स्वस्वरूपं
Page #38
--------------------------------------------------------------------------
________________
स्थाद्वादमञ्जरौ। तेन साई संबन्धोऽस्त्ये वान्यथा निःस्वभावतात शश विषाणवदवस्तुत्वमेव भवेत् ततश्च दूह समवाये समवायत्त्व मित्युल्लेखन इहप्रत्ययः समवायेऽपि युत्या घटत एव ततो यथो पृथिव्यां पृथिवौत्वं समवायेन समवेतं समवायेऽपि समवायत्त्व मेवं समवायान्तरेण संबन्धनीयं तदप्य परेणेत्येवं दुस्तरा ऽनवस्था महानदी एवं समवायस्यापि समवायत्त्वाभिसम्बन्धे युक्त्या उपपादिते साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति ननु पृथिव्यादीनां पृथिवीत्वाभिसम्बन्धनिबन्धनं समवायो मुख्य स्तन त्वतलादिप्रत्ययाभिव्ययस्य संगृहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योगवादि ह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जाते रनुइतत्त्वागौणोऽयं युमत्परिकल्पित इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्ध स्तत्साध्य श्च समवाय इति तदेत न्न चेतश्चमत्कारकारणं यतोऽत्रापि जाति :शवन्ती केन निरुध्येत व्यक्ते रभेदेनेति चेन्न तत्तदवच्छेदकवशा त्त दोपपत्ती व्यक्तिभेदकल्पनाया दुर्निवारत्त्वा दन्यो हि घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति ततसिद्धौ सिद्ध एव जात्युझवस्तस्मादन्यत्रापि मुख्य एव समवाय इह प्रत्ययस्योभयत्रापि अव्यभिचारात् तदेत त्सकलं सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह न गौणभेद इति गौण इति योऽ
Page #39
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी।
३६ यं भेदः स नास्ति गौणलक्षणाभावात् तल्लक्षणं चैत्य माचक्षते। अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः मति मुख्य धौः कथं गौणे ॥
तस्मादमधर्मिणोः सम्बन्धने मुख्यः समवायः समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदो नानात्वं नास्तीति भावार्थः किं च योऽयमिह तन्तुषु पट इत्यादिप्रत्यया त्समवायसाधनमनोरथः स खल्खनुहरते नपुंसकादपत्यप्रसवमनोरथम् इह तन्तुषु पट इत्यादे व्यवहारस्यालौकिकत्त्वा त्यांशुलपादानामपि वह पटे तन्तुः इत्येवं प्रतीतिदर्शनात् इह भूतले घटाभाव दूत्यत्रापि समवायप्रसङ्गादत एवाह अपि च लोकबाध इत्यपिचेतिदूषणाभ्युदये लोकः प्रामाणिकलोकः सामान्य लोक श्च तेन बाधो विरोधी लोकबाध स्तदप्रतोतव्यवहारसाधनात् बाधशब्दस्य "ईहाद्याः प्रत्ययमेदत" इति पुंस्त्रोलिङ्गता तस्मा धर्मधर्मिणो रविध्वगभावलक्षण एव सम्बन्धः प्रत्तिपत्तव्यो नान्यः समवायादि रितिकाव्यार्थः ॥
अथ सत्ताभिधानं पदार्थान्तर मात्मन श्च व्यतिरिक्तं ज्ञानाख्य गुण मात्मविशेषगुणोच्छेदस्वरूपांच मुक्तिमज्ञानादगीकृतवतः परानुपहस न्नाह । सता मपि स्यात् कचिदेवसत्ता चैतन्यमौपाधिक मात्मनोऽन्यत् ।
Page #40
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरौ। न संविदानन्दमयी च मुक्तिः सुसूत्रमासूचितमत्वदीयैः ॥८॥
वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट्पदार्था स्तत्वतयाऽभिप्रेता स्तन पृथिवी आप स्ते जो वायु राकाश: कालो दिग आत्मा मन इति नव द्रव्याणि गुणा चतुर्विंशति स्तद्यथा रूपरसगन्धस्पर्शसंख्यापरिमाणानि पृथकं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छादेषो प्रयत्न श्चेति सूत्रोक्ताः सप्तदश चशब्दसमुच्चिताश्च सप्त द्रवत्वं गुरुत्वं संस्कारः स्ने हो धर्माधौं शब्दश्चेत्येवं चतुर्विशति गणा: संस्कारस्य वेगभावनास्थितिस्थापकभेदा त्वेविध्येऽपि संस्कारत्त्वजात्यपेक्षया एकत्वा च्छोयौदार्यादीनां चाव वान्तर्भावा नाधिक्यं कर्माणि पञ्च तद्यथा उत्क्षेपण मवक्षेपण माकुञ्चनं प्रसारणं गमनं ग. मनग्रहणाट् भ्रमणरेचनस्यन्दनाद्यविरोध: अत्यन्तव्या वृत्तानां पिण्डानां यत: कारणादन्योन्यस्वरूपानुगमः प्रतीयते तदनुत्तिप्रत्यय हेतुः सामान्यं तच विविध परम परं च तव परं सत्ता भावो महासामान्य मितिचोच्यते द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् अपरसामान्यं च द्रव्यत्वादि एतच्च सामान्यवि. शेष इत्यपि व्यपदिश्यते तथा हि द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वा सामान्यं गुणकर्मभ्यो व्यावृत्तत्वा विशेषः ततः कर्मधारये सामान्यविशेष इति एवं द्रव्यताप
Page #41
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरी। क्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् एवं चतुर्विंशतौ गुणेषु वृत्ते गुणत्वं सामान्यं द्रव्यकमभ्यो न्यारत्तेश्च विशेषः एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्त्वादिकम् एवं पञ्चसु कर्मम वतना कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्याहत्तत्वाद्विशेषः एवं कर्मत्वापेक्षया उत्क्षेपणत्त्वादिकं ज्ञेयं तव सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्येति चेत् उच्यते न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः एकद्रव्यवत्त्वात् एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यथः द्रव्यत्ववत् यथा ट्रव्यत्वं नबसु द्रव्येषु प्रत्येक वर्तमानं ट्रव्यं न भवति किं तु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं सत्तापि वैशेषिकाणां हि अद्रव्यं वा द्रव्यम् अनेकद्रव्यं वा ट्रय तबाट्रव्यमाकाश: कालो दिग् आत्मा मनः परमाणव: अनेकद्रव्यं तु द्यणुकादिस्कन्धः एकद्रव्यं तु द्रव्यमेव न भवति एकट्रव्यवती च सत्ता इति द्रव्यलक्षणविलक्षणत्वा न्न ट्रव्यं एवं न गुणः सत्ता गुणेषु भावाद् गुणत्वक्त् यदि हि सत्ता गुणः स्यान्न तर्हि गुणेषु वत्त निगुणत्वाद् गुणानां वर्तते च गुणेषु सत्ता सन् गुण इति प्रतीतेः तथा न सत्ता कर्म कर्मसु भावात् कर्मत्ववत् यदि च सत्ता कर्म स्या न्न तर्हि कर्मसु वर्तेत निष्कर्मत्त्वात् कर्मणां वर्त्तते च कर्मसु मत्ता सत् कमति प्रतीते: तस्मात् पदार्थान्तरं सत्ता तथा विशेषा नित्यद्रव्यत्तयोऽन्त्या अत्यन्तव्यावृत्ति हेतवस्ते द्रव्यादिवलक्षण्यात पदार्थान्तरं तथा
Page #42
--------------------------------------------------------------------------
________________
४२
स्वादादमञ्जरी ।
च प्रशस्तकारः अन्तेषु भवा अन्त्याः खाश्रयविशेषकत्त्वाद्विशेषाः विनाशारम्भरहितेषु नित्यद्रव्येष्वगवाकाशकालदिगात्ममनस्म प्रतिद्रव्यमेकैकशो वर्त - माना अत्यन्तव्यातिबुद्धिहेतवः यथा अस्मदादीनां गवादिष्वखादिभ्यस्तुल्याकृतिगुणक्रिया वययोपचयात्रयवविशेषसंयोगनिमित्ता प्रत्ययव्यावृत्ति ईष्टा गौः शुक्लः शीघ्रगति: पोन: ककुद्मान् महाघण्ट इति तथामद्दिशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽ यं विलक्षणो ऽयमितिप्रत्ययव्यावृत्ति देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषा इति अभी च विशेषरूपा एव न तु द्रव्यत्वादिव त्सामान्यविशेषोभयरूपा व्यावृत्ते रेव हेतुतात् तथा अयुतसिद्धानामाधार्याधारभूतानामिह प्रत्यय हेतु: संबन्धः समवाय इति अयुतसिद्धयोः परस्परपरिहारेण पृथगाश्रयानाश्रितयोराश्रयाश्रयिभाव इह तन्तुषु पट इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायो यद्दशात् स्वकारणसामर्थ्यादुपजायमानं पटादाधार्यं तत्वाद्याधारे सम्बध्यते यथा छिदिक्रिया छेद्येनेति सोऽपि द्रव्यादिलक्षण वैधर्म्यात् पदार्थान्तरमिति षट्पदार्थाः सांप्रतमक्षरार्थो व्याक्रियते सतामपौत्यादि सतामपि सद्बुद्धिवेद्यतया साधारणानामपि षणां पदार्थानां मध्ये क्वचिदेव केषु चिदेव पदार्थेषु स
Page #43
--------------------------------------------------------------------------
________________
४३
स्थाहादमञ्जरी। त्तासामान्ययोगः स्याद्भवेत् न सर्वेषु तेषामेषी वाचोयुक्तिः सदिति यतो ट्रव्यगुणकर्मसु सा सत्ता इति वचनात् यत्र व सत्प्रत्ययस्तत्व सत्ता सत्प्रत्ययश्च द्रव्यगुणकर्मस्व वातस्तेष्वेव सत्तायोगः सामान्यादिपदार्थत्रये तु न तदभावात् इदमुक्तं भवति यद्यपि वस्तुस्वरूपमस्तित्वं सामान्यादित्रयेऽपि विद्यते तथा पि तदनुत्तिप्रत्ययहेतु न भवति य एव चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति तदभावा न्न सत्तायोगस्तत्र ट्रव्यादौनां पुनस्त्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपमस्तित्वमपि विद्यते आनुत्तिप्रत्ययहेतुः सत्तासम्बन्धोऽप्यस्ति निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् सामान्यादित्रिके कथं नानुत्तिमत्यय इति चेत् बाधकसद्भावादिति ब्रूमः तथा हि सत्तायामपि सत्तायोगाङ्गीकारेऽनवस्था विशेषेषु पुनस्तदभ्युपगमें व्यारतिहेतुत्वलक्षणतत्वरूपहानिः समवाये तत्कल्पनायां सम्बन्धाभावः केन हि सम्बन्धेन तत्र ससा सम्बध्यते समवायान्तराभावात् तथा च प्रामाणिकप्रकाण्डमुदयनः।
व्यते रभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धी जातिबाधकसंग्रहः ॥ इति
तत: स्थितमेतत्सतामपि स्यात् कचिदेव सत्तेति तथाचैतन्यमित्यादि चैतन्यं ज्ञानमात्मनः क्षेत्वज्ञादन्य दमन्तव्यमतिरिक्तम् असमासकरणादत्यन्तमिति लभ्यते अत्यन्तभेदे सति कथमात्मनः सम्बन्धि ज्ञानमिति
Page #44
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ। व्यपदेश इतिपराशङ्कापरिहारार्थम् औपाधिकमिति विशेषणहारण हेत्वभिधानम् उपाधेरागतम् औपाधिक समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतमात्मनः स्वयं जडरूपत्वात् समवाय संबन्धोपढौकितमिति यावत् यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते तदा दुःखजन्मप्रत्तिदोषमिथ्याज्ञानोनामुत्तरोत्तरापाये तदनन्तराभावाध्यादौनां नवानामात विशेषगुणानामुच्छेदावसरे आत्मनोऽप्यु च्छेदः स्यात् तदव्यतिरिक्त त्त्वादतो भिन्नमेवात्मनो ज्ञानं यौक्तिकमिति तथो न संविदित्यादिमुक्ति मोक्षो न संविदानन्दमयो न ज्ञानसुखरूपा संविद् ज्ञानम् आनन्दः सौख्यं ततो इन्दः संविदानन्दो प्रकृती यस्यां सा संविदानन्दमयी तादृशी न भवति बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानामात्मनो वैशेषिकगुणानामत्यन्तीछेदो मोक्ष इति वचना चशब्दः पूर्वोक्ताभ्यपगमयसमुच्चये ज्ञानं हि क्षणिकत्त्वाद नित्यं सुखं च सप्रक्षयतया सातिशयतया च न विशिष्यते संसारावस्थात इति तदुच्छेदे आत्मस्वरूपणावस्थानं मोक्ष इति प्रयोगश्चात्र नवानामात्मविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते संतानत्त्वादयीयः सन्तानः स सोऽत्यन्तमुच्छिद्यते यथा प्रदीपसन्तानस्तथा चायं तस्मादत्यन्तमुच्छिद्यते इति तदुच्छेद एव महोदयो न कृत्स्नकर्मचयलक्षण इति"न हि वै सशरीरस्य प्रियाप्रिययो रपहतिरस्ति अशरोरं वा वसन्तं प्रियाप्रिये न स्पृ
Page #45
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। ४५ शत" इत्यादयोऽपि वेदान्तास्तादृशौमेव मुक्तिमादिशन्ति अत्र हि प्रियाप्रिये सुखदःख ते चाशरीरं मुक्त न स्पृशतः अपि च यावदात्मगुणाः सर्वे नोच्छिन्ना बासनादयः । तावदात्यन्तिको दुःखव्यावत्ति न विकल्पते ॥१॥ धनीधर्मनिमित्तो हि संभव: मुखदख:योः । मूलभूती च तावेव स्तम्भौ संसारसद्मनः ॥ २ ॥ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥३॥ इच्छाइषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते ॥४॥ तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंसः सोऽपवर्ग: प्रतिष्ठितः ॥५॥ ननु तस्यामवस्थायां कोढगात्माऽ वशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽ खिलै गणैः ॥६॥ ऊर्मिषटकातिगं रूपं तदस्याहु मनीषिणः । संसारबन्धनाधीनदुःखलेशाद्यदूषितम् ॥७॥
कामक्रोधलोभगवदम्भहर्षा: ऊर्मिषटका मिति तदेतदभ्युपगमत्रयमित्यं समर्थयद्भिरत्वदीयैस्त्वदाक्षाबहिर्भूतैः कणादमतानुगामिभिः सुसूबमासूवितं सम्यगागमः प्रपञ्चित: अथ वा सुसवमिति क्रियाविशेषणं शोभनं सूत्र वस्तुव्यवस्थाघटनाविज्ञानं यत्र वमासवितं तत्तच्छास्त्रार्थोपनिबन्धः कत इति हृदयं "सत्र तु सचनाकारि ग्रन्थे तन्तुव्यवस्थयो रि"त्य ने का
Page #46
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
र्थवचनाद् अत्र सुसुत्त्रमिति विपरौतलक्षणयोपहासगर्भ प्रशंसावचनं यथा “उपकृतं बहु तव किमुच्यते सुजनता प्रथिता भवता चिर मित्यादि उपहसनीयता च युक्तिरिक्तत्वात् तदङ्गीकरणं तथा हि अविशेषेण सबुद्धिवेष्वपि सर्वपदार्थेषु द्रव्यादिष्वेव त्रिषु सत्तासंबन्ध: स्वीक्रियते न सामान्यादित्रये इति महतीयं पश्यतोहरता यतः परिभाव्यतां सत्ताशब्दस्य शब्दार्थः अस्तीति सन् सतो भावः सत्ता अस्तित्वं तदस्तु खरूपं निर्विशेषमशेषेष्वपि पदार्थेषु स्वयाप्युक्त तत्किमिद मर्द्धजरतीयं यह व्यादिवय एव सत्तायोगो नेतरत्व ये इति श्रनुवृत्तिप्रत्ययाभावा न्नसामान्यादित्रये सतायोग इति चेत् न तवाप्यनुवृत्तिप्रत्ययस्यानिवार्यत्वात् पृथिवीत्वगोत्वघटत्त्वादिसामान्येषु सामान्यं सामान्यमिति विशेषेष्वपि बहुतादयमपि विशेषो ऽयमपि विशेष इति समवाये च प्रागुक्तयुक्त्या तत्तदवच्छेदकभेदा देकाकारप्रतीतेरनुभवात् खरूपतृसाधर्म्येण सत्ताध्यारोपात् सामान्यादिष्वपि सत्सदित्यनुगम इति चेत्तर्हि मिध्याप्रत्ययो यमापद्यते अथ भिन्त्रस्वभावेष्वेकानुगमो मिथ्यैवेति चेत् द्रव्यादिsaपि सत्ताध्यारोपकृत एवास्तु प्रत्ययानुगम: असति मुख्यऽध्यारोपस्यासम्भवाद्द्रव्यादिषु मुख्योऽयमनुगतः प्रत्ययः सामान्यादिषु तु गौण इति चेन्न विपर्ययस्यापि शक्यकल्पनत्वात् सामान्यादिषु वाधकसम्भवा न मुख्योऽनुगतः प्रत्ययो द्रव्यादिषु तु तद
४६
Page #47
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। भावा न्मुख्य इति चे ननु किमिटं बाधकम् अथ सामान्येऽपि सत्ताभ्युपगमे ऽनवस्था विशेषेषु पुनः सामान्यसद्भावे स्वरूपहानिः समवायपि सत्ताकल्पने तद्दत्यथं सम्बन्धान्तराभाव इति बाधकानौति चेन्न सामान्यपि सत्ताकल्पने यद्यनवस्था तहि कथं न सा द्रव्यादिषु तेषामपि स्वरूपसत्तायाः प्रागेव विदामानत्वात् विशेषेषु पुन: सत्ताभ्युपगमेऽपि न रूपहानिः स्वरूपस्य प्रत्युतोत्तेजनान् निःसामान्यस्य विशेषस्य क्वचिदप्यनुपलम्भात् समवायेऽपि समवायत्त्वलक्षणायाः स्वरूपसत्तायाः स्वीकारे उपपदात एवाविष्वगभावात्मकः सम्बन्धी ऽन्यथा तस्य स्वरूपाभावप्रसङ्ग इति बाधक भावात् तेष्वपि ट्रव्यवन्मुख्य एव सत्तासम्बन्ध इति व्यर्थ द्रव्यगण कर्मस्वेव सत्ताकल्पनं किं च ते र्वादिभि र्यो द्रव्यादिनये मुख्यः सत्तासम्बन्धः कक्षीकृतः सोऽपि विचार्यमाणो विशौर्यत तथा हि यदि ट्रव्यादिभ्यो ऽत्यन्तविलक्षणा सत्ता तदा द्रव्यादीन्यस
पाण्येव स्यः सत्तायोगात्मत्त्वमस्त्येवेति चेदसतां सत्ता योगेऽपि कुतः सत्त्वं सतां तु निष्फलः सत्तायोगः स्वरूपतत्वं भावानामस्त्येवेति चे तर्हि किं शिखण्डिता सत्तायोगेन सत्तायोगात्याग भावो न सन् नाप्य सन् सत्तायोगात्त सन्निति चे हाङ्मावमेतत् सदमदिलक्षणस्य प्रकारान्तरस्थासम्भवात् तस्मात् सतोमपि स्थानचिदेव सत्तेति तेषां वचनं विदुषां परिषदि कथमिव नोपहासाय जायते ज्ञानमपि यो कान्तेना
Page #48
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। त्मनः सकाशानिमिष्यते तदा तेन चैत्रज्ञानेन मैत्रस्येव नैव विषयपरिच्छेद स्याहात्मनः अथ यत्वैवात्मनि समवायसम्बन्धेन समवेतं ज्ञानं तवैव भावावभासं करोतीति चेन्न समवायस्यै कत्त्वा न्नित्यत्वा द्यापकत्वाच्च सर्वत्र वृत्तरविशेषात्समवायवदात्मनामपि व्यापकत्वादेकज्ञानेन सर्वेषां विषयावबोधप्रसङ्गः यथा च घटे रूपादयः समवायसंबन्धेन समवेतास्तहिनाशे च तदाश्रयस्य घटस्यापि विनाश एवं ज्ञानमप्यात्मनि समवेतं तच्च क्षणिकं ततस्तहिनाशे आत्मनोऽपि विनाशापत्ते रनित्यत्त्वापत्तिः अथास्तु समवायेन ज्ञानात्मनोः सम्बन्धः किं तु स एव समवायः केन तयोः संबध्यते समवायान्तरेण चेदनवस्था स्वे. नैव च किं न जानात्मनोरपि तथा अथ यथा प्रदीप स्वाभाव्यादात्मानं परं च प्रकाशयति तथा समवायस्येहगेव स्वभावो यदात्मानं ज्ञानात्मानौ च सम्बन्धयतीति चेत् ज्ञानात्मनोरपि किं न तथास्वभावता येन स्वयमेवैतौ संबध्येते किं च प्रदीपदृष्टान्तोऽपि भवत्पने न जाघटीति यः प्रदीपस्तावद्दव्यं प्रकाश श्च तस्य धर्मो धर्मधर्मिणोश्च त्वयात्यन्तं भेदोऽभ्युपगम्यते तत्कथं प्रदीपस्य प्रकाशात्मकता तदभावे च स्वपरप्रकाशकस्वभावताभणिति निर्मलैव यदि च प्रदीपात्प्रकाशस्यात्यन्तभेदेऽपि प्रदीपस्य स्वपरप्रकाशकत्वमिप्यत्ते तदा घटादीनामपि तदनुषज्यते भेदाविशेषादपि च तो स्वपरसम्बन्धस्वभावौ समवाया
Page #49
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी।
दिन्नौ स्यातामभिन्नौ वा यदि भिन्नौ ततस्तस्यैती स्वभावाविति कथं सम्बन्धः सम्बन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभपादनभ्युपगमात् अथाभिन्नौ ततः समवायमात्रमेव न तौ तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति किं च यथा इह समवायिषु समवाय इति मितिः समवायं विनाप्युपपन्ना तथा इहात्मनि जानमित्ययमपि प्रत्ययस्तं विनैव चेदच्यते तदा को दोषः अथात्मा कर्ता ज्ञानं करणां कर्तृकरणयोश्च वईकिवासीवझेद एव प्रतीतस्तत्कथं ज्ञानात्मनोरभेद इति तन्न दृष्टान्तस्यवैषम्यात् वासी हि बाह्यं करणं ज्ञानं चाभ्यन्तरं तत्कथमनयो: माधयं नचैवं करणस्य दैविध्यमप्रसिद्धं यदाहु लाक्षणिकाः ।
करणं विविध जेयं बाह्यमाभ्यन्तरं बुधैः । यथा लुनाति दावण मेरं गच्छति चेतमा ॥२॥
यदि हि किंचित्करणमान्तरमेकान्तेन भिन्नमुपदर्श्यते ततः स्यात् दृष्टान्तदा न्तिकयोः माधयं न च तथाविधमस्ति न च बाह्यकरणगतो धनः सर्वोऽप्यान्तर योजयितुं शक्यते अन्यथा दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि. दीपादिचक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् तथा च सति लोकप्रतीतिविरोध इति अपिच साध्य विकलोऽपि वासीवईकिदृष्टान्तस्तथा हि नायं बईकिः काष्ठमिदमनया वास्या घटयिष्य इत्येवं वासिग्रहणपरिणामेनापरिणतः मन् तामग्रहोत्वा घटयति किं तु तथा परिणतम्तां गृहीत्वा
Page #50
--------------------------------------------------------------------------
________________
५०
स्वादादमञ्जरौ |
तथा परिणामेन वासिरपि तस्य काष्ठस्य घटने व्याप्रियते पुरुषोऽपीत्येवंलक्षणैकार्थसाधकत्त्वाद्दासिवर्डक्यो रभेदध्युपपद्यते तत्कथमनयो र्भेद एवेत्य ुच्यते एवमात्मापि विवचितमर्थमनेन ज्ञानेन ज्ञास्यामीति ज्ञानग्रहणपरिणामवान् ज्ञानं गृहीतार्थं व्यवस्यति ततश्च ज्ञान. त्मनोरुभयोरपि संवित्तिलक्षणैककार्यसाधकत्वादभेद एवं एवं कर्त्तृकरणयोरभेदे सिद्धे संवित्तिलक्षणं कार्यं किमात्मनि व्यवस्थित आहोखि द्विषय इति वाच्यम् आत्मनि चेत सिद्धं नः समीहितं विषये चेत्कथमात्मनोऽनुभवः प्रतीयते अथ विषयस्थितसं वित्तेः सकाशादात्मनो ऽनुभवस्तर्हि किं न पुरुषान्तरस्यापि तद्भेदाविशेषात् अथ ज्ञानात्मनोरभेदपक्षे कथं कर्त्तृकरणभाव इति चेत् ननु यथा सर्प आत्मानमात्मना वेष्टयतीत्यत्र अभेदे यथा कर्तृकरणभावस्तथावापि अथ परिकल्पितोऽयं कर्ट करणभाव इति चेत् वेष्टनावस्थायां प्रागवस्थाविलक्षणगतिनिरोधलक्षणार्थक्रियादर्शनात् कथं परिकल्पितत्त्वं न हि परिकल्पनाशतैरपि शैलस्तम्भ आत्मानमात्मना वेष्टयतीति वक्तं शक्यं तस्मादभेदेऽपि कर्त्तकरणभावः सिद्ध एव किं च चैतन्यमितिशब्दस्यार्थ इति चिन्त्यतामन्वर्थश्चेन्न चेतनस्य भावश्चैतन्यं चेतनश्वात्मा त्वयापि कीर्त्यते तस्य भावः स्वरूपं चैतन्यं यच्च यस्य खरूपं न तत्ततो भिन्नं भवितुमर्हति यथा वृक्षाद् वृक्षस्वरूपम् अथास्ति चेतन श्रात्मा परं चेतना सभवा
Page #51
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। ५१ यसम्बन्धान्न स्वतस्तथाप्रतीतेरिति चेत् तदयुक्तं यतः प्रतीतिश्चेत्प्रमाणीक्रियते तहिं निर्बाधमुपयोगात्मक एवात्मा प्रसिद्धाति न हि जातु चित्स्वयमचेतनोऽ हं चेतनायोगाच्च तनो ऽच तने वा मपि चेतनायाः समवाय इति प्रतीतिरस्ति ज्ञाताहमिति समानाधिकरणतया प्रतीतः भेदे तथाप्रतीतिरिति चेन्न कथं चित्तादात्म्याभावे सामानाधिकरण्यप्रतीतेपदशनात् यष्टिः पुरुष इत्यादिप्रतीतिस्तु मेरे सत्यपचारात् दृष्टा न पुनस्तात्त्विको उपचारस्य तु बीजं पुरुषस्य यष्टिगतस्तश्चत्वादिगुणैरभेदः उपचारस्य मुख्याथस्पर्शित्वात्तथा चात्मनि ज्ञाताहमितिप्रतौतिः कथं चिच्च तनात्मतां गमयति तामन्तरेण तातोह मितिप्रतीतेरनुपपद्यमानत्त्वाद् घटादिवत् न हि घटादिरचे तनात्मको ज्ञाताहमिति प्रत्येति चतन्ययोगाभावादसौ न तथा प्रत्येतीति चेन्न अचेतनस्यापि चतन्ययोगाच्चतनोऽहमिति प्रतिपत्त रनन्तरमेव निरस्तत्त्वादिति चेतनत्वं मिदमात्मनो जडस्यार्थपरिच्छेदं पराकरोति तं पुनरिच्छता चतन्यस्वरूपतास्य स्वीकरणीया ननु ज्ञानवान हमितिप्रत्ययादात्मत्तानयो मेंदो ऽन्यथा धनवानितिप्रत्ययादपि धनधनवतो अंदाभावानुषङ्गात् तदसत् यतो ज्ञानवानहमिति नात्मा भवन्मते प्रत्येति जड़त्व कान्तरूपत्त्वा ट् घटवत् सर्वथा जडश्च स्यादात्मा ज्ञानवानहमितिप्रत्ययश्च स्वादस्य विरोधाभावादिति मानि”षीत
Page #52
--------------------------------------------------------------------------
________________
५२
स्वादादमञ्जरी ।
स्य तथोत्पत्त्यसम्भवात् ज्ञानवानहमिति हि प्रत्ययो नाहीतज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते खमतविरोधात् "नागृहीतविशेषणा विशेष्ये बुद्धिरिति वचनात् गृहीतयोस्तयोरुत्पद्यत इति चेत्कुतस्तत्गृहीति ने तावत्वत: स्वयंवेदनानभ्युपगमात् स्वयंविदिते द्यात्मनि ज्ञाने च स्वतः सा युज्यते नान्यथा सन्तानान्तरवत् परतश्चेत्तदपिज्ञानान्तरं विशेष्यं नागृहौते ज्ञानत्त्वविशेषणे ग्रहीतुं शकां गृहीते हि घटत्वे घटग्रहणमिति ज्ञानान्तरातग्रहणेन भाव्यमित्यनवस्थानात् कुतः प्रकृतप्रत्ययः तदेवं नात्मनो जडस्वरूपता संगच्छते तदसङ्गतौ च चैतन्यमपाधिकमात्मनोऽन्यदिति वाङ्मावं तथा यदपि न संविदानन्दमयो च मुक्तिरिति व्यवस्थापनायानुमानमवादि सन्तानत्वादिति तवाभिधीयते ननु किमिदं सन्तानत्वं स्वतन्त्रमपरापरपदार्थोत्पत्तिमाचं वा एकाश्रया परापरोत्पत्ति र्वा तत्राद्यः पक्षः सव्यभिचारः अपरापरेषामुत्पादकानां घटपटकटादीनां सन्तानत्वेऽप्यत्यन्तमनुच्छिद्यमानत्वादथ हितीयपक्षस्तर्हि तादृशं सन्तानत्वं प्रदोपे नास्तीति साधनविकलो दृष्टान्तः परमाणुपाकजरूपादिभिश्च व्यभिचारी हेतुस्तथाविधसन्तानत्वस्य तत्र सङ्गावेऽ प्यत्यन्तोच्छेदाभावादपि च सन्तानतुमपि भविष्यति श्रत्यन्तानुच्छेदश्च भविष्यति विपर्ययबाधकप्रमाणाभावादिति संदिग्धविपक्षव्यावृत्तिकत्वादयनैकान्ति
Page #53
--------------------------------------------------------------------------
________________
स्थाहादसनरौ। कोऽयं किं च स्याहादवादिनी नास्ति क्वचिदस्यन्तम्च्छेदो ट्रव्यरूपतया स्थास्नूनामेव सतां भावानामुत्पादव्यययुक्ततादिति विरुद्धश्च ति नाधिकृतानुमाना हुध्यादिगणोच्छेदरूपासिद्धिः सिध्यति नापि "न हि वै सशरीरस्ये" त्यादेरागमात् स हि शुभाशुभादृष्टपरिपाकजन्ये सांसारिकप्रियाप्रिये परस्परानुषक्ते अपेक्ष्य व्यवस्थितः मुक्तिदशायां तु सकलादृष्टक्षयहेतुकमैकान्तिकमात्यन्तिकं च केवलं प्रियमेव तत्कथं प्रतिषिध्यते आगमस्य चायमर्थः सशरीरस्य गतिचतुष्टयान्यतमस्थानवर्तिनः आत्मनः प्रियाप्रिययोः परस्परानुषतयो: सुखदुःखयोरपहतिरभावो नास्तीति अवश्यं हि तत्र मुखदुःखाभ्यां भाव्यं परस्परानुषक्तत्वं च समासकरणादभ्यूह्यते अशरीरं मुक्तात्मानं वाशब्दस्यैवकारार्थत्वादशरीरमेव सन्तं सिद्धिक्षेत्रमध्यासीनं प्रियाप्रिये परस्परानुषते सुखदुःख न स्पृशत इदमत्र हृदयं यथा किल संसारिण: सुखदुःखे परस्परानुषत स्यातां न तथा मुक्तात्मनः किं तु केवलं सुखमेव दः खमूलस्य शरीरस्यैवाभावात् सुखं त्वात्मस्वरूपत्वादवस्थितमेव स्वस्वरूपावस्थानं हि मोक्षः अत एवाशरीरमित्युक्तं पागमार्थश्चायमित्यमेव समर्थनीयो यत एतदर्थानुपातिन्येव स्मृतिरपि दृश्यते ।
सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयादुष्प्रापमकृतात्मभिः ॥ न चायं मुखशब्दो दुःखाभावभाले बर्तते मुख्य
Page #54
--------------------------------------------------------------------------
________________
५४
स्थाद्वादमञ्जरौ। सुखवाच्यतायां बाधकाभावात् अयं रोगादिप्रमुक्तः सुखी जात इत्यादिवाक्येषु च सुखौतिप्रयोगस्य पौनरुत्यप्रसङ्गाच्च दुःखाभावमारस्य रोगादिप्रयुक्त दूतीयतैवगतत्त्वान्न च भवदुदीरितो मोक्ष: पुंसामुपादेयतया संमतः को हि नाम शिलाकल्पमपगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतेत दुःखसंवेदनरूपत्वादस्य सुखदुःखयोरेकस्याभावे ऽपरस्यावश्यभावात् अत एव बदुपहासः श्रूयते ।
वरं वृन्दावने रम्ये क्रोष्टत्वमभिवाञ्छितम् । न तु वैशेषिकी मुक्तिं गौतमो गन्तु मिच्छति ॥
सोपाधिकसविधिकपरिमितानन्दनिष्यन्दात् खर्गादप्यधिकं तदिपरौतानन्दमम्मानज्ञानं च मोक्षमा. चक्षते विचक्षणाः यदि तु जड: पाषाणनिर्विशेष एव तस्थामवस्थायामात्मा भवेत् तदलमपवर्गेण संसार एव वरमस्तु यत्र तावदन्तरान्तरापि दुःखकलुषितमपि कियदपि सुखमनुभुज्यते चिन्त्यतां तावकिमल्यसुखानुभवो भव्य उत सर्वसुखोच्छेद एव अथास्ति तथाभूते मोक्षे लाभातिरेक: प्रेक्षादक्षाणां तेह्येवं विवेचयन्ति संसारे तावत् दुःखास्पृष्टं सुखं न सम्भवति दुःखं चावश्यं हेयं विवेकानं चानयोरेकभाजनपतितविषमधुनोरिव दुःशक्यमत एव हे अपि त्यज्येते अतश्च संसारान्मोक्षः श्रेयान् यतोऽत्र दुःखं सर्वथा न स्याहरमियतौ कादाचित्कसुखमात्रापि त्यता
Page #55
--------------------------------------------------------------------------
________________
५५
स्थाहादमञ्जरौ। न तु तस्याः कृते दुःखभार इयान् व्यढ इति तदेतत्सत्यसांसारिकसुखस्य मधुदिग्धधाराकरालमण्डलाग्रग्रासबहुःखरूपत्वादेव युक्तैव मुमुक्षणां तज्जिहासा किंत्त्वात्यन्तिकसुखविशेषलिप्स नामेव इहापि विषयनिवृत्तिज मुखमनुभवसिद्धं तद्यदि मोक्षे दिशिष्टं नास्ति ततो मोक्षो दुःखरूप एवापद्यत इत्यर्थः ये अपि विषमधुनी एकत्र सम्पृक्त त्यज्येते ते अपि सुखविशेषलिप्सयैव किञ्च यथा प्राणिनां संसारावस्थायां सुख मिष्टं दुःखं चानिष्टं तथा मोक्षावस्थायां दुःखनिवृत्तिरिष्टा सुखनिटत्तिस्त्वनिष्टैव ततो यदि त्वदभिमती मोक्षः स्यात्तदा न प्रेक्षावतां प्रत्तिः स्याद्भवति चेयम् ततः सिद्धो मोक्षः सुखसंवेदनस्वभाव: प्रेक्षाव अत्तेरन्यथानुपपत्तेः अथ यदि सुखमंवेदेनैकस्वभावी मोक्षः स्यात्तदा तट्रागण प्रव
मानो ममक्ष नं मोक्षमधिगच्छेत् नापि रागिणां मोक्षो ऽस्ति रागस्य बन्धनात्मकत्त्वात् नैव सांसारिकसुखमेव रागो बन्धनात्मको विषयादिप्रतिहेतुत्वा न्न बन्धनात्मकः परां कोटिमा. रुटस्य च स्पहामावरूपो ऽन्यसौ निवर्तते " मोक्षे भरे च सर्वत्र निःस्पहो मुनिसत्तम " इति वचनात अन्यथा भवत्पऽपि दुःखनिटत्यात्मकमोक्षाङ्गीकृती दुःखविषयकषायकालुष्यं केन निषिध्येतेति सिहं कनकर्मक्षयात्परमसुख्सवेदनात्मको मोक्षो न बुड्यादिविशेषगणीच्छेदरूप इति अपि च भोः
Page #56
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। तपस्विनः कथं चिदच्छेदोऽ स्माकमप्यभिमत एवैषामिति मा विरूपं मनः कृथास्तथा हि बुद्धिशब्देन ज्ञानमुच्यते तच्च मतिश्रुतावधिमनःपर्यायकेवलभेदा त्यञ्चधा तबाद्यं ज्ञानचतुष्टयं क्षायोपशमिकत्त्वा केवलज्ञानाविर्भावकाल एव प्रलीनं " न मिउ ठाउ मछिरानाणे" इत्यागमात्केवलं तु सर्वद्रव्यपर्यागतं क्षायिकत्वेन निष्कलङ्कात्मस्वरूपत्वादस्त्येव मोक्षावस्थायां सुखं तु वैषयिकं तत्र नास्ति तई तो वेदनीयकर्मणो ऽभावात् यत्तु निरतिशयमक्षयमनपेक्षमनन्तं च सुखं तबाढं विद्यते दुःखस्य चाधममूलत्वात्तदुच्छेदादुच्छेदः नन्वेवं सुखस्यापि धर्ममूलत्वाइर्मस्य चोच्छेदात्तदपि न युज्यते " पुण्यपायक्षयो मोक्ष" इत्यागमवचनात् नैवं वैषयिकमखस्यैव धर्ममूलत्वा भवतु तदुच्छेदो न पुनरनपेक्षग्यापि सुखस्योच्छेदः इच्छाद्देषयोः पुनर्मोहभ दत्त्वा त्तस्य च समूलकाषंकषितत्वादभाव: प्रयत्नश्च क्रियाव्यापारगोचरो नास्त्येव कतकृत्यत्या दौर्यान्तराय क्षयोपनतस्त्वस्त्येव प्रयत्नो दानाधिलब्धिवत् न च क्वचिदुपयुज्यते कृतार्थत्वात् धर्माधर्मयोस्तु पुण्यपापापरपर्याययोरुच्छेदोऽस्त्येव तदभावे मोक्षस्यैवायोगात् संस्कारश्च मतिज्ञातविशेष एव तस्य च मोहक्षयानन्तरमेव क्षौणत्वादभाव इति तदेवं न संविदानन्दमयौ च मुक्तिरिति युक्तिरितयमुक्तिरिति काव्यार्थः ।
Page #57
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। अथ ते वादिनः कायप्रमाणत्वमात्मनः स्वयंसंवेद्यमानमप्यपलप्य तादृशकुशास्त्रशस्त्रसंपर्कविनष्टहष्टयस्तस्य विभुत्वं मन्यन्तेऽतस्तत्रोपालम्भमाह ।
यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाबहिरात्मतत्वमतत्ववादोपहताः पठन्ति ॥८॥
यव व देश यः पदार्थो दृष्टागुणो दृष्टाः प्रत्यक्षादिप्रमाणतोऽनुभूता गुगा धर्मा यस्य स तथा स पदार्थस्तत्र व विवक्षितदेश एवोपपद्यते क्रियाध्याहारो गम्यः पूर्वस्यैवकारस्थावधारणार्थस्थानाप्यभिसम्बन्धात् तत्रव नान्यत्र त्यन्ययोगव्यवच्छेदः अमुमेवार्थ दृष्टान्तेन द्रढयति कुम्भादिवदिति घटादिवत् यथा कुम्भादे यत्रैवदेशे रूपादयो गुणा उपलभ्यन्ते तत्र व तेषामस्तित्वं प्रतीयते नान्यत्र एवमात्मनोऽपि गुणाश्चैतन्यादयो देह एव दृश्यन्ते न बहिस्तस्मात् तत्प्रमाण एवायमिति यापि पुष्पादीनामवस्थानदेशादन्यत्रापि गन्धादिगुण उपलभ्यते तथापि तेन न व्यभिचारस्तदाश्रया हि गन्धादिपुङ्गलास्तेषां च वैसंसिक्या प्रायोगिक्या वा गत्या गतिमत्वेन तदुपलम्भकघ्राणादिदेशं यावदागमनोपपत्तरिति अत एवाह
Page #58
--------------------------------------------------------------------------
________________
५८
स्थाहादमञ्जरी। क्षमेतदिति एतन्निष्पतिपक्षं बाधकरहितं "न हि दृष्टे ऽनुपपन्नं नामे "ति न्यायान्ननु मन्त्रादीनां भिन्नदेशस्थानामप्याकर्षणोच्चाटनादिको गुणो योजनशतादेः परतोऽपि दृश्यत इत्यस्ति बाधकमिति चे न्मैवं बोचः स हि न खलु मन्वादीनां गुणः किं तु तदधिष्टाटदेवतानां तासां चाकर्षणीयोच्चाटनीयादिदेशगमने कौतस्कुतोऽयमुपालम्भः न जातु गुणा गुणिनमतिरिच्य वर्तन्त इति अथोत्तराई व्याख्यायते तथापीत्यादि तथाप्येवं नि:सपन्नं व्यवस्थितेऽपि तत्त्वे अतत्ववादोपहता अनाचार इत्यत्र व नञः कुत्सार्थक्वात् कुत्सिततत्ववादेन तदभिमताप्ताभासपुरुषविशेषप्रणीतेन तत्वाभासप्ररूपणेनोपहता व्यामोहिता देहाबहिः शरीरव्यतिरिक्तपि देशे आत्मतत्वमात्मरूपं पठन्ति शास्त्ररूपतया प्रणयन्त इत्यक्षरार्थः भावार्थस्त्वयम् आत्मा सर्वगतो न भवति सर्वत्र तद्गुणानुपलञ्चेः योयः सर्ववानुपलभ्यमानगुणः स सर्वगतो न भवति यथा घटस्तथा चायं तस्मात् तथा व्यतिरेके व्योमादिः न चायमसिद्धो हेतुः कायव्यतिरिक्तदेशे तद्गुणानां बुयादीनां वादिना प्रतिवादिना वानभ्युपगमात् तथा च भहः श्रीधरः “सर्वगतत्वेऽथात्मनी देहप्रदेशे ज्ञात्वं नान्यत्व शरीरस्योपभोगायतनत्वात अन्यथा तस्य वैयर्थ्यादि"ति अथास्त्यदृष्टमात्मनो विशेषगण स्तच्च सर्वोत्पत्तिमतां निमित्तं सर्वव्यापक च कथमितरा दीपान्तरादिष्वपि प्रतिनियतदेशव
Page #59
--------------------------------------------------------------------------
________________
स्थाहादमारी। ति पुरुषोपभोग्यानि कनकरत्नचन्दनाङ्गनादौनि तेनोत्पाद्यन्ते गणश्च गुणिनं विहाय न वर्तते ऽतोऽनुमीयते सर्वगत आत्मेति नैवम् अदृष्टम्य सर्वगतत्वसाधने प्रमाणाभावात् अथास्त्येव प्रमाणं वन्हेरूई ज्वलनं वायोस्तियंगगमनं चादृष्ट कारितमिति चेन्न तयो स्त स्वभावत्वादेव तत्सिद्धे दहनस्य दहनशक्तिवत् साप्पदृष्टकारिता चेतहि जगत्त्रयवैचित्रीसूत्रणेऽपि तदेवसूत्रधारायतां किमीश्वरकल्पनया तन्नायमसिद्धो हेतुः नचानै कान्तिकः साध्यसाधनयो ाप्तिग्रहणेन व्यभिचाराभावात् नापि विरुद्दोऽ त्यन्तं विपक्षव्यारत्तत्वात् आत्मगुणाश्च बुद्ध्यादयः शरीर एवोपलभ्यन्ते ततो गणिनापि तत्र व भाव्यमिति सिद्धः कायप्रमाणा प्रात्मा अन्यच्च त्वया आत्मनां बहुत्वमिष्यते "नानात्मानो व्यवस्थात" इति वचनात्ते च व्यापकास्तेषां प्रदीपप्रभामगडलानामिव परस्परानुवेधेन तदाश्रितशुभाशुभ कर्मणामपि परस्परं सङ्करः स्यात् तथाचैकस्य शुभकर्मणा अन्यः मुखी भवेदितरस्याशमकर्मणा अन्योदुःखौत्यसमञ्जसमापोत अन्यच्चैकस्यैवात्मनः खोपात्तराभकर्मविपाकेन सुखित्वं परोपार्जिताशुभकर्मविपाकसम्बन्धेन च दुःखित्वमिति युगपत्सुखदुः खसंवेदनप्रसङ्गः अथ खावष्टब्धभोगायतनमाश्रित्यैत्र शुभाशुभयो भॊगस्तहि स्वोपार्जितमप्यदृष्टं कथं भोगायतनाइहिनिष्क्रम्य वङ्गेरूई ज्वलनादिकं करोतौति चिन्त्यमेतत् अात्मनां च सर्वगतत्वे एकैकस्य
Page #60
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। सृष्टिकतत्वप्रसङ्गः सर्वगतत्वेनेश्वरान्तरनुप्रवेशस्य सम्भावनौयत्वात् ईश्वरसा बा तदन्तरनुप्रवेशे तस्याप्यकर्ट वापतिः न हि क्षीरनौरयोरन्योन्यसंबन्धे एकतरस्य पोनादिक्रिया अन्यतरस्य न भवतीति युक्तं वक्त किंच आत्मनः सर्वगतत्वे नरनारकादिपर्यायाणां युगपदनुभवानुषङ्गः अथ भोगायतनाम्युपगमात् नायं दोष इति चेन्ननु स भोगायतनं सर्वात्मना अवष्टम्नीयादेकदेशेन वा सर्वात्मना चेदमदभिमताङ्गीकारः एकदेशेन चेत् सावयवत्वप्रसङ्गः परिपूर्णभोगाभावश्च अथात्मनो व्यापकत्वाभावे दिगदेशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यक भावस्तदभावादत्यसंयोगस्य तनिर्मितशरीरस्य तेन तत्संबन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यानैवं यद्येन संयुक्त तदेव तं प्रत्युपसर्पतीति नियमासम्भवात् अयस्कान्तं प्रत्ययसस्तेनासंयुक्तस्याप्याकर्षणोपलब्धेः अथासंयुक्तस्याप्याकर्षणे तच्छरौरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणू नामुपसर्पणप्रसङ्गान्न जाने तच्छरौरं कियप्रमाणं स्यादिति चेत् संयुक्तस्याप्याकर्षणे कथं स एव दोषो न भवेदात्मनो व्यापकत्वेन सकलपरमागुनां तेन संयोगात् अथ तगावाविशेषऽ प्पदृष्टवशाविवक्षितशरोरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति तदितरत्नापि तुल्यम् अथास्तु यथाकथंचिच्छरोत्पत्तिस्तथापि सावयवं शरीरं प्रत्यवय
Page #61
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
६ १
वमनुप्रविशन्नात्मा सावयवः स्यात् तथा चास्य पटादिवत् कार्यत्वप्रसङ्गः कार्यत्वे चासौ विजातीयैः सजातीये व कारणैरारभ्येत न तावद्दिजातीयैस्तेषामनारम्भकत्त्वा न्न हि तन्तवो घटमारभन्ते न च सजातीयै र्यत आत्मत्त्वाभिसम्बन्धादेवैतेषां कारणानां सजातीयत्वं पार्थिवादिपरमाणूनां विजातीयत्वात्तथा चात्मभिरात्मा आरभ्यत इत्यायातं तच्चायुक्तम् एकत्र शरीरे ऽनेकात्मनामात्मारम्भकाणामसम्भवात् सम्भवे वा प्रतिसन्धानानुपत्तिः नह्यन्येन दृष्टमन्यः प्रतिसधातुमर्हति श्रतिप्रसङ्गात् तदारभ्यत्वे चास्य घटव - दवयवक्रियातो विभागात्संयोगविनाशाद्दिनाशः स्यात् तस्माद्यापक एवात्मा युज्यते कायप्रमाणतायामुक्तदोषसद्भावादिति चेन्न सावयवत्वकाय्य त्वयोः कथंचिदात्मन्यभ्युपगमात् तत्र सावयवत्वं तावदसंख्येयप्रदेशात्मकत्वं तथा च द्रव्यालङ्कारकार: " श्रीकाशोऽपि सदेशः सकृत्सर्वमूर्ताभिसम्बन्धार्हत्वात्" इति यद्यप्यवयवप्रदेशयो गन्धहस्तादिषु भेदोऽस्ति तथा पि नावसूक्ष्मेचिका चिन्त्या प्रदेशेष्वप्यवयवव्यवहारा त्कार्यत्वं तु वच्यामः नन्वात्मनां कार्यत्वे घटादिवत् प्राक्प्रसिङ्घसमानजातीयावयवारभ्यत्वप्रसक्तिः अवययवावयविनमारभन्ते यथा तन्तवः पटमिति चेन्न वाच्यं न खलु घटादावपि कायें पाक्प्रसिङ्घसमानजातौयकपाल संयोगात्मत्वं दृष्टं कुम्भकारोदिव्यारान्वितान्टत्पिण्डात्प्रथममेव पृथुबुघ्नोदराद्याकारस्यास्यी
Page #62
--------------------------------------------------------------------------
________________
६२ स्थाद्वादमञ्जरौ। त्यत्तिप्रतीतेः ट्रव्यस्य हि पूर्वाकारपरित्यागेन उत्तराकारपरिणामः कार्यत्वं तच्च बहिरिवान्तरप्यनुभूयत एव ततश्चात्मापि स्यात्काय: न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युतः काष्ठे लोहलेख्यत्वोपलम्भावनऽपि तथाभावपसगात् पमाणबाधनमभयत्र तुल्यं न चोतलक्षण कार्यत्वाभ्युपगमेऽप्यात्मनोऽ नित्यत्वानुषङ्गात्प्रतिसन्धानाभावोऽ नुषज्यते कथं चिदनित्यत्वे सत्येवास्यो पपद्यमानत्त्वात् पतिसवानं हि यमहमद्राक्षं तमहं स्मरामौत्यादिरूपं तच्चैकान्तनित्यत्वे कथमुपपद्यते अवस्थाभेदात् अन्या ह्यनुभवावस्था अन्या च स्मरणावस्था अवस्थाभेदेचावस्थावतोऽ पि भेदोदेकरूपत्यक्षतेः कथं चिदनित्यत्वं युक्त्यायातं केन वायंताम् अथा नः शरीरपरिमाणत्वे मृतत्वानुषङ्गात् शरीनपवेशो न स्यान्मूर्त मूर्तस्यानुपवेशविरोधा ततो निरात्मकमेवाखिलं शरीरं प्राप्नोतीति चेत्किमिदं मृतत्वं नाम असर्वगतद्रव्यपरिमाणत्वं रूपादिमत्वं वा तब नादाः पक्षो दोषाय संमतत्वात् हितौयस्त्वयुक्तो व्याप्त्यभावात् नहि यदसर्वगतं तन्नियमेनरूपादिमदित्यविनाभावोऽस्ति मनसो ऽसर्वगतत्वेऽपि भवन्मते तदसंभवात् आकाशकोलदिगात्मनां सर्वगतत्वं सर्वसंयोगिसमानदेशत्वं वेत्यतत्वात्मनसो वैधात्मवंगतत्वपतिषेधनात् अतो नात्मनः शरीरे अनुपवेशानुपपत्तिर्येन निरात्मकं तत् स्यात् असर्वग
Page #63
--------------------------------------------------------------------------
________________
स्यादादमञ्जरौ |
६३
जला दे -
तद्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत्प्रवेशाप्रतिबन्धकत्वाद्रूपादिमत्वलक्षणमूर्त्तत्वापेतस्यापि बलुकादावनुप्रवेशो न निषिध्यते श्रात्मनस्तु तद्रहितस्यापि तवासी प्रतिषिध्यत इति महच्चित्रम् अथात्मनः कायप्रमाणत्वे बालशरीरपरिमाणस्य सतो युबशरीरपरिमाणस्त्रीकारः कथं स्यात्किं तत्परिमाणपरित्यागात्तदपरित्यागांदा परित्यागाच्चेत् तदा शरौरवत्तस्यानित्यत्वप्रसङ्गात्परलोकाद्यभावानुषङ्गः अथापरित्यागात् तन्न पूर्वपरिमाणापरित्यागे शरौरत्रत्तस्योत्तरपरिमाणोत्पत्यनुपपतेः तदयुक्त युवश - रौरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात् विफणावस्थोत्पादे सर्पवदिति कथं परलोकाभावोऽ नुषज्यते पर्यायतस्तस्यानित्यत्वेऽपि द्रव्यतो नित्यत्वात् अथात्मन: का
प्रमाणत्वे तत्खण्ड ने खण्डनप्रसङ्ग इति चेत्कः किमाह शरीरस्यखण्ड ने कथंचित्तत्खण्डन स्पेष्टत्वा च्छरोरसम्बद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खगिडत शरीरप्रदेशेऽवस्थानादात्मनः खण्डनं तच्चात्र विद्यत एवान्यथा शरीरात्पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यान्न च खण्डितावयवानुप्रविष्टस्यः त्मप्रदेशस्यपृथगात्मत्वप्रसङ्ग स्तत्रैवानुप्रवेशात् न चैकत्र सन्तानेऽनेके श्रात्मानः अनेकार्थप्रतिभासिज्ञानामेकप्रमावाधारतया प्रतिभासाभावप्रसङ्गात् शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तित् कथं खण्डि -
Page #64
--------------------------------------------------------------------------
________________
६४
स्याद्वादमञ्जरी ।
तावयवयोः संघट्टनं पश्चादिति चढेकान्तेन छेदानभ्युपगमात् पद्मनालतन्तुवच्छेदस्यापि खौकारात् तथाभूतादृष्टवशातत्संघट्टन मविरुद्धमेवेति तनुपरिमाण एवात्माङ्गीकर्त्तव्यो न व्यापकस्तथा चात्माव्यापको न भवति चेतनत्वात् यत्तु व्यापकं न तच्चेतनं यथा व्योम चोतनश्चात्मा तस्मान्न व्यापकः अव्यापकत्वे चास्यतत्रैवोपलभामानगुणत्वेन सिद्धा कायप्रमाणता यत्पुनरष्ठसमयसाध्य के वलिसमुज्ज्ञात* दशायामार्हतानामपि चतुर्दशरत्रात्मक लोकव्यापित्वेनात्मनः सर्वव्यापकत्वं तत्कादाचित्कमिति न तेन व्यभिचारः स्याद्दादमन्त्रकवचावगुण्ठितानां च नेहशविभौषिकाग्यो भयमिति काव्यार्थः ॥ ६॥
वैशेषिकनेयायिकयोः प्रायः समानतन्वत्वा दौलूकामते चिप्ते न्यायमतमपि क्षिप्तमेवावसेयं पदार्थेषु च तयोरपि न तुल्या प्रतिपत्तिरिति सांप्रतमक्षपादप्रतिपादितपदार्थानां सर्वेषां चतुर्थपुरुषार्थं प्रत्यसाधकतमत्वे वाच्येऽपि तदन्तःपातिनां छलजातिनिग्रहस्थानानां परोपन्यासनिरासमावफलत्या - त्यन्तमनुपादेयत्वात् तदुपदेशदातुर्वैराग्यमुपहसन्नाह। स्वयंविवादग्रहिले वितण्डापाण्डित्यकण्डलमुखे जनेऽस्मिन् ।
* समुद्दाति २ पु० पाठः ।
Page #65
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। ६५ मायोपदेशात्परमर्म भिन्दनहो विरक्ती मुनिरन्यदीयः॥१०॥
अन्ये अविज्ञातत्वदाजासारतया ऽनुपादेयनामानः परे तेषामयं शास्वत्वेन संबन्धी अन्यदीयो मुनिरक्षपाद षिरः अहो विरक्त अहो वैराग्यवान् अहो इत्युपहासगर्भमाश्यं सूचयति अन्यदीय इत्यत्र "ईयकारके" इति दोन्त: किं कुर्वन्नित्याह परमर्म भिन्दन् जातावकवचनप्रयोगात् परमर्माणि व्यथयन् बहुभिरात्मप्रदेशेरधिष्ठिता देहावयवा मर्माणी ति पारिभाषिको संज्ञा तत उपचारात्माध्यखतत्वसाधनाव्यभिचारितया प्राणभूतः साधनोपन्यासोऽपि ममेव मर्म कस्मात्तशिन्दन् मायोपदेशाद्धेतो: माया परवञ्चनं तस्या उपदेशश्छलजातिनिग्रहस्थानलक्षणपदार्थचयप्ररूपणहारेण शिष्येभ्यः प्रतिपादनं तम्मात"गुणादस्त्रियां न वे"त्यनेन हेती रतीयाप्रसङ्ग पञ्चमौ कस्मिन् विषये मायामयमुपदिष्टवान् इत्याह अस्मिन् प्रत्यक्षोपलक्ष्यमाणे जनाथातत्वविमर्शबहिर्मखतया प्राकृतप्राये लोके कथंभूते स्वयमात्मना परोपदेशनिरपेक्षमेव विवादग्रहिले विरुद्धः परस्परकक्षोकतपक्षाधिक्षेपदक्षो वादो वचनोपन्यासो विवादस्तथा च भगवान् हरिभट्रमूरिः। लविख्यात्यर्थिना तु स्यादुःस्थितेनामहात्मना।
Page #66
--------------------------------------------------------------------------
________________
स्थाहादमचरी।
छलजातिप्रधानो यः स विवाद इति स्मृतः ॥
तेन ग्रहिल इव ग्रहगृहीत इव विवादग्रहिलस्तव यथा ग्रहाद्यपस्मारपरवशः पुरुषो यत्किं चन प्रलापी स्यादेवमयमपि जन इति भावः तथा वितण्डा प्रतिपक्षस्थापनाहीनं वाक्यं वितगद्यते पाहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्तेः "अभ्युपेत्य पक्षं यो न स्थापयति स वैतण्डिक इत्युच्यते" इति न्यायवार्तिकं वस्तुतस्तु अपरामुष्टतत्त्वातत्वविचारं मौखयं वितण्डा तत्र यत्पाण्डित्यमविकलं कौशलं तेन कण्डलमिव कण्डूलं मुखं लपनं दस्य म तथा तस्मिन् कण्ड: खज: कगरस्यास्तीति कण्डूलः सिध्मादित्त्वा नमधीयो लप्रत्ययः यथा किलान्तरुत्पन्न कृमिकलजनितां कण्डूति निरोडमपारयन् पुरुषो व्याकुलतां कलयति एवं तन्मुखमपि वितण्डापाण्डित्येन असम्बदप्रलाप चापलमाकलयत् कण्डलमित्युपचर्यते एवं च घरसत एव खस्वाभिमतव्यवस्थापनाविसंघठलो वैतण्डिकलोकस्तत्व च तत्परमाप्तभूतपुरुषविशेषपरि. कल्पितपरवञ्चनप्रचुरवचनोपदेशश्चेत्महायः समजनि तदा स्वत एव ज्वालाकलापजटिले प्रज्वलति हुताशन इब कृतो ताहुतिप्रक्षेप इति तैश्च भवाभिनन्दिभिर्वादिभिरेताशोपदेशदानमपि तस्य मुनेः कारुणिकत्वकोटावारोपितं तथा चाहुः ।
दुःशिक्षितकुतर्काशलेशवाचालिताननाः ।। शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः ॥
Page #67
--------------------------------------------------------------------------
________________
स्थाहादमारो। गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मांगादिति छलादौनि प्राह कारुणिको मनिः ॥
कारुणिकत्वं च वैराग्यान्न भिद्यते ततो युक्तमुक्तम् अहो विरक्त इति स्तुतिकारेणोपहासवचनम् अथ मायोपदेशादितिसूचनासव वितन्यते अक्षपादमतेकिल षोडश पदार्थाः “पमाणपमेयमंशयपयोजनटष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज पवितण्डाहेत्वाभासच्छलजातिनि:ग्रहस्थानानां तत्वत्तानान्निःश्रेयसाधिगम" इति वचनान्न चैतेषां व्यस्तानां समस्तानां वा अधिगमो निःश्रेयसावाप्तिहेतुर्न होकेनैव क्रियाविरहितेन ज्ञानमात्रेण मुक्ति युक्तिमती असमग्रसामग्रीकत्त्वादिघटितैकचक्ररथेन मनौषितनगरप्राप्तिवन्न च वाच्यं न खलु वयं क्रियां प्रतिक्षिपामः किं तु तत्वज्ञानपूर्विकाया एव तस्या मुक्ति हेतुत्वमिति ज्ञापनार्थ तत्वज्ञानान्निःश्रेयसाधिगम इति ब्रमः न ह्यमौषां संहते अपि ज्ञानक्रिये मुक्तिप्राप्तिहेतुभूते वितथत्वात् तज्ज्ञानक्रिययोः न च वितथत्वमसिद्ध विचार्यमाणानां षोडशानामपि तत्वाभासत्वात तथा हि तैः प्रमाणस्य ताबल्लक्षणमित्थं सूवितम् “अ. र्थोपलब्धिहेतुः प्रमाणमि"ति एतच्च न विचारसहंयतोऽर्थोपलब्धौ हेतुत्वं यदि निमितत्वमात्र तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्त्वप्रसङ्गः अथ कर्तृकर्मादिविलक्षणं हेतुशब्देन करणमेव विवक्षितं तर्हि तज्ज्ञानमेव युक्तं न चेन्द्रियसन्निक
Page #68
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। र्षादियस्मिन् हि समर्थ उपलब्धो भवति स तत्करणं न चेन्द्रियसन्निकर्षसामग्रादौ सत्यपि ज्ञानाभावे ऽर्थोपलम्भः साधकतमं हि करणमव्यवहितफलं तदिष्यते व्यवहितफलस्यापि करणत्वे दुग्धभोजनादेरपि तथा प्रसङ्गः तन्न ज्ञानादन्यत्र प्रमाणत्वमन्यवोपचारात् थदपि न्यायभूषणसूत्रकारणोक्तं " सम्यगनुभवसाधनं प्रमाणमि ” ति तत्रापिसाधनग्रहणात्कर्टकर्मनिरासन करणस्यैव प्रमाणत्वं सिध्यति तथाप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति न तत्सम्यग्लक्षणं "स्वपरव्यवसायि ज्ञानं प्रमाणमि" ति तु तात्विक लक्षणं प्रमेयमपि तैरात्मशरोरेन्द्रियार्थबुद्धिमनःप्रत्तिदोषप्रत्यभावफलदुःखापवर्गभेदाद् हादविधमुक्तं तच्च न सम्यग् यतः शरोरेन्द्रियबुद्धिमन:प्रत्तिदोषफलदुःखानामात्मन्येवान्तर्भावी युक्तः संसारिणः आत्मनः कथं चित्तदविष्वगभूतत्वात् श्रात्मा च प्रमेय एव न भवति तस्य प्रमाटत्वात् इन्द्रियबुद्धिमनसां तु करणत्वात् प्रमेयत्वाभावः दोषास्तु रागद्वेषमोहास्ते च प्रवृत्ते न पृथग्भवितु मर्हन्ति चाङ्मनःकायव्यापारस्य शुभाशुभफलस्य विंशतिवि. धस्य तन्मते प्रत्तिशब्दवाच्यत्वात् रागादिदोषाणां च मनोव्यापारात्मकत्वात् दुःखस्य शब्दादौनामिन्द्रियार्थानां च फल एवान्तर्भाव: "प्रत्तिदोषजनितं सुखदःखात्मकं मुख्यं फलं तत्साधनं तु गौणमि" ति जयन्तवचनात् प्रत्यभावापवर्गयोः पुनरात्मन एक
Page #69
--------------------------------------------------------------------------
________________
स्याद्दादमञ्जरौ |
66
परिणामान्तरापत्तिरूपत्वान्न पार्थक्यमात्मनः सकाशादचितं तदेवं द्वादशविधं प्रमेयमिति वाग्विस्तरमात्र “ द्रव्यपर्यायात्मकं वस्तु प्रमेयमि " ति तु समौचीनं लक्षणं सर्वसङ्गाहकत्वात् एवं संशयादौनामपि तत्वाभासत्वं प्रेक्षावद्भिरनुपेक्षणीयम् अत्र तु पतीतत्वाद् ग्रन्यगौरवभयाच्च न प्रपञ्चितं प्रत्यक्ष रेण a न्यायशास्त्रमवतारणीयं तचावतार्यमाणं ग्रन्थान्तरतामवगाहत इत्यास्तां तदेवं प्रमाणादिषोडशपदार्थानामविशिष्टेऽपि तत्वाभासत्वे प्रकटकपटनाटकसूत्रधाराणां त्रयाणामेव छलजातिनिग्रहस्थानानां मायोपदेशादितिपदेनोपक्षेपः कृतः तव परस्य वदतोऽर्थविकल्पोपपादनेन वचनविघातश्छलं तत्त्रिधा वाक्छलं सामान्यच्छलमुपचारच्छलं चेति तत्र साधारणे शब्दे प्रयुक्ते वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तनिषेधो वाक्छलं यथा नवकम्बलोऽयं माणवक इति नूतनविवचया कथिते पर: संख्यामारोप्य निषेधति कुतोऽस्य नव कम्बला इति संभावनयातिप्रसङ्गनोऽपि सामान्यस्योपन्यासे हेतुत्वारोपणेन तन्निषेधः सामान्यच्छलं यथा श्रहो न खल्वसौ ब्राह्मणो विद्याऽऽचरण संपन्न इति ब्राह्मणस्तुतिप्रसङ्गे कश्चिद्ददति संभवति ब्राह्मणे विद्याऽऽचरणसंपदिति तच्छलवादी ब्राह्मणत्वस्य हेतुतामारोप्य निराकुर्वन्नभियुङ्क्ते यदि ब्राह्मणे विद्याऽऽचरण संपज्ञवति वायेऽपि सा भवे द्वात्योऽपि ब्राह्मण एवेति
६६.
-
Page #70
--------------------------------------------------------------------------
________________
स्थाद्वादमञ्जरौ। औपचारिक प्रयोगे मुख्यपतिषेधेन प्रत्यवस्थानमुपचारछुलं यथा मञ्चाः क्रोशन्तीत्युक्ते परः प्रत्यवतिष्टते कथमचेतनाः मञ्चाः क्रोशन्ति मञ्चस्था: पुरुषाः क्रोशन्तौति तथा सम्यगहतौ हेत्वाभास वा वादिना पयुक्त झटिति तद्दोषतत्वापतिभासे हेतुपतिबिम्बन पायं किमपि प्रत्यवस्थानं जाति र्दूषणाभास इत्यर्थः सा च चतुर्विंशतिभेदा साधादिप्रत्यावस्थानभेदेन यथा साधर्म्य १ वैधयॊ २ त्कर्षा ३ पकर्ष ४ वर्पा ५ वण्य ६ विकल्प ७ साध्य ८ पास्य ६ पाप्ति १० पसङ्ग ११ प्रतिदृष्टान्ता १२ नुत्यत्ति १३ मंशय १४ प्रकरणा १५ हेत्व १६ पित्त्य १७ विशेषी १८ पपत्त्यु १६ पलब्ध्य २० नुपलब्धि २१ नित्या २२ नित्य २३ कार्यसमाः २४ तत्र साधम्र्येण प्रत्यवस्थानं साधर्म्यममा जातिभवति अनित्यः शब्दः कृतकत्वाद् घटवदिति पयोगे कते साधर्म्यपयोगेणैव पत्यवस्थानं नित्यः शब्दो निरवयवत्वादाकाशवत् न चास्ति विशेषहेतुर्घटसाधात्कृतकत्वादनित्यः शब्दो न पुनरा. काशसाधान्निरवयवत्वान्नित्य इति १ वैधयंग पत्यवस्थानं वैधम्र्यममा जातिर्भवति अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्रैव प्रयोगे स एव प्रतिहेतुर्वैः धम्येण पयुज्यते नित्यः शब्दो निरवयवत्वात् अनित्यं हि सावयवं दृष्टं घटादौति न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यः शब्दो न पुनस्तवैधानिरवयवत्वान्नित्य इति २ उत्कर्षापकर्षाभ्यां पत्थव
Page #71
--------------------------------------------------------------------------
________________
७१
स्थाहादमञ्जरौ। स्थानमुत्कर्षापकर्षममे जातौ भवतः तत्रैव प्रयोग हु. टान्तधर्म कंचित्माध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तो भवतु न चेन्मूर्तो घटवदनित्योऽपि माभूदिति शब्दे धर्मान्तरोत्कर्षमापादयति ३ अपकर्षस्तु घटः कृतकः सन्नश्रावणो दृष्टः एवं शब्दोऽ प्यस्तु नो चेद् घटबदनित्योऽपि माभूदिति शब्दे थावणत्वधर्ममपकर्षतौतिष्टवत्येताश्चतस्रो दिङमात्रदर्शनार्थं जातय उक्ता एवं शेषा अपि विंशतिरक्षपादशास्वादवसेयाः। अब तु अन पयोगित्वान्नलिखिताः तथा विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानं तव विप्रतिपत्तिः साधनाभासे माधनबुद्धिषणाभास च दूषणबुद्धिरिति अप्रतिपत्तिः साधनस्यादूषणं दूषणस्य चानुद्दरणं तच्च निग्रहस्थानं द्वाविंशतिविधं तद्यथा प्रतिज्ञाहानि: १ पतिज्ञान्तरं २ पुतित्ताविरोध: ३ पतितासंन्यास:४हेत्वन्तरम् ५ अर्थान्तर निरर्थकम् अविनातार्थम८अपार्थकम् । अपाप्तकालं १० न्यूनम् ११ अधिकं १२ पुनरुक्तम् १३ अननुभाषणम् १४ अत्तानम १५अप्रतिभा १६ विक्षेपो १७ मतानुत्ता १८ पर्यनुयोज्योपक्षणं १६ निरनुयोज्यानुयोगः २० अपसिद्धान्तः २१ हेत्वाभासाश्च २२ तव हेतावनैकान्तिको कृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगच्छतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं यथा नित्यः शब्द ऐन्द्रियिकदाद घटवदिति पतिज्ञासाधनाय वादो बदन् परेण सामान्यमैन्द्रियिकमपि नित्यं
Page #72
--------------------------------------------------------------------------
________________
७२
स्यादादमञ्जरी ।
दृष्टमिति तावनैकान्तिकौ कृते यदेवं ब्रूयात् सामान्योऽपि नित्यो भवत्विति स एवं ब्रुवाणः शब्दानित्यत्वप्रतिज्ञां जह्यात् १ प्रतिज्ञातार्थप्रतिषेधे परेण ad nda धर्मिणि धर्मान्तरं साधनीयमभिदधतः पतिज्ञान्तरं नाम निग्रहस्थानं भवति अनित्य: शब्द ऐन्द्रियकत्वादित्युक्त तथैव सामान्येन व्यभिचारे चोहिते यदि ब्रूयाद्युक्तं सामान्यमैन्द्रियकं नित्यं तद्दि सर्वगतम् असर्वगतस्तु शब्द इति तदिदं शब्देऽनित्यत्वलक्षणपूर्वप्रतिज्ञातः प्रतिज्ञान्तरम सर्वगतः शब्द इति निग्रहस्थानं अनया दिशा शेषाण्यपि विंशति ज्ञेयानि इह तु न लिखितानि पूर्वहेतोरेवेत्येवं मायाशब्देनावच्छलादिव्यं सचितं तदेवं परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्वरूप तयोपदिशतोऽचपादषैर्वैराग्यव्यावगानं तमसः प्रकाशात्मक त्त्व प्रख्यापनमिव कथमिव नोपसनीयमिति काव्यार्थः ।। १० ।।
अधुना मीमांसकभ दाभिमतं वेदविहितहिंसाया धर्महेतुत्वमुपपत्तिपुरस्मरं निरस्यन्नाह ।
न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥११॥
Page #73
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। दूह खल्वचिर्मार्गप्रतिपक्षधममार्गाश्रिता जैमिनीया इत्थमाचक्षते या हिंसा गााद् व्यसनितया वा क्रियते सेवाधर्मानुबन्धहेतुः प्रमादसंपादितत्त्वाच्छौनकिकलुब्धकादीनामिव वेदविहिता तु हिंसा प्रत्युत धर्म हेतुर्देवतातिथिपितृणां प्रीतिसंपादकत्वात् तथाविधपूजोपचारवत् न च तत्पीतिसम्पादकत्वमसिद्धं कारोरोप्रभृतियत्नानां वसाध्ये दृष्टयादिफले यः खल्वव्यभिचारः स तत्पीणितदेवताविशेषानुग्रहहेतुकः एवं त्रिपुराणववर्णितच्छगलजाङ्गलहीमात्यरराष्ट्रवशीकृतिरपि तदनुकूलितदैवतपसादसंपाद्या अतिथिपौतिस्तु मधुपर्कसंस्कारादिसमास्वादजा पत्यक्षोपलक्ष्यैव पितृणामपि तत्तदुपयाचितश्राद्धादिविधानेन पोगितानां स्वसन्तानतिविधानं साक्षादेव वीक्ष्यते आगमश्चात्र प्रमाणं स च देवपौत्यर्थमश्वमेधगोमेधनरमेधादिविधानाभिधायकः पतीत एव अतिथिविषयस्त " महो वा महाजं वा श्रोत्रियाय प्रकल्पयेदि" त्यादिः पिटपौत्यर्थस्तु ।
हौ मासौ मत्स्यमांसन त्रीन्मासान् हारिणेन तु। । औरणाथ चतुरः शाकुनेनेह पञ्च तु॥
इत्यादिः एवं पराभिप्रायं हृदि संप्राधार्याचार्यः प्रतिविधत्ते न धर्मेत्यादि विहितापि वेदप्रतिपादितापि पास्तां तावदविहिता हिंसा प्राणिप्राणव्यपरोपणकृपा न धर्महेतुन धर्मानुबन्धनिबन्धनं यतोऽत्र
Page #74
--------------------------------------------------------------------------
________________
७४
66.
A
स्याद्वादमञ्जरौ । आत्मनः प्रतिकूलानि परेषां न समाचरेत्/३/प्रकट एवं स्ववचनविरोधस्तथाहि हिंसा चेहर्महेतु: कथं धर्महेतुश्चेहिंसा कथं "श्रूयतां धर्मसर्वस्वं श्रुत्वा चै. वावधार्यता इत्यादिर्न हि भवति माता च बन्ध्या चेति हिंसा कारणं धर्मस्तु तत्कार्यमिति पराभिप्राय: नचायं निरुपायः यतो यद्यस्थान्वयव्यतिरेकानुविधत्ते तत्तस्य कार्यं यथा मृत्पिण्डादेर्घटादिः न च धर्मो हिंसात एव भवतीति प्रातोतिकं तपोविधानदानध्यानादीनां तदकारणत्वप्रसङ्गात् अथ न वयं सामान्येन हिंसां धर्महेतुं ब्रूमः किं तु विशिष्टामेव विशिष्टा च सैव या वेदविहितेति चेत् ननु तस्या धर्महेतुत्वं किं बध्यजी - वानां मरणाभावेन मरणे ऽपि तेषामार्त्तध्यानाभावात्सुगतिलाभेन वा नाद्यः पक्षः प्राणत्यागस्य तेषां साचादद्वेक्ष्यमाणत्त्वात् न द्दितोय: परचेतोवृत्तीनां दुलक्षतयाss ध्यानाभावस्य वाङ्मात्रत्वात् प्रत्युत हा कष्टमस्ति न कोऽपि कारुणिकः शरणमिति स्वभाषया विरसमारसत्सु तेषु वदनदैन्यनयनतरलतादीनां लिङ्गानां दर्शनात् दुर्ध्यानस्य स्पष्टमेव निष्टङ्कामा -. नत्वात् अथेत्यमाचचौथाः यथा श्रयःपिण्डो गुरुतया मज्जनात्मकोऽपि तनुतरपत्रादिकरणेन संस्कृतः सन् जलपरिप्लवते यथा च मारणात्मकमपि विषं मन्वादिसंस्कारविशिष्टं सद्गुणाय जायते यथा वा दहनखभावोऽपि अग्निः सत्यादिप्रभाव प्रतिहतशक्तिः सन्न हि प्रदहति एवं मन्वादिविधिसंस्कारान्न खलु वेदविहिता हिंसा दोषपोषाय न च तस्याः कुत्सि
Page #75
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
७५ तत्वं शङ्गनीयं तत्कारिणां यातिकानां लोके पूज्यत्वदर्शनादिति तदेतन्न दक्षागा क्षमते चोदं वैषण हुष्टान्तानोमसाधकतमत्वादय:पिण्डादयो हि पनादिमावान्तरापन्नाः सन्तः सलिलतरणादिक्रियासमर्थाः नच वैदिक मन्त्रसंस्कारविधिनापि विशस्यमानानां पहनां काचिदनानुत्पादादिरूपा भावान्तरापतिः प्रतीयते अथ तेषां वधानन्तरं देवतात्तिर्भावान्तरमस्त्यदेतिचे किमत्र प्रमाणं न तावत्प्रत्यचं तस्य संबद्धतमानार्थगाहकत्वात् "सम्बद्धवर्तमानं च गृह्यते चक्षुरादिने" ति वचनात् नाप्यनुमानं तत्प्रतिबद्धलिङ्गानुपलब्धेः नाप्यागमस्तस्याद्यापि विवादास्यदत्वात् अर्थापत्त्युपमानयोस्त्वनुमानान्तर्गततया तद्दूषणेनैव गतार्थत्वम् अथ भवतामपि जिनायतनादिविधाने परिगाामविशेषात्पृथिव्यादिजन्तु जातघातनमपि यथा पुण्याय कल्पत इति कल्पना तथा अस्माकमपि किं ने. प्यते वेदोक्तविधिविधानरूपस्य परिणामविशेषस्य निबिकल्पं तत्रापि भावात् नैवं परिणामविशेषोऽपि स एव शुभफलो यवानन्योपायत्वेन पतनपापकृष्टप्रतनुचैतन्यानां पृथिव्यादिजीवानां वध पि स्वल्पपुण्यव्ययेनापरिमितसुकृतसम्प्राप्ति न पुनरितरः भवत्यक्षे तु सत्वपि तत्तच्छ्रुतिस्मृतिपुराणेतिहासप्रतिपा दि. तेषु यमनियमादिषु स्वर्गावाप्त्युपायेषु तांस्तान् देवानुद्दिश्य प्रतिप्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेन्द्रियान् शौनकिकाधिक मारयतां कृत्स्नसु
Page #76
--------------------------------------------------------------------------
________________
स्थाद्वादमञ्जरौ। कृतव्ययेन दुर्गतिमेवानुकूलयतां दुर्लभः शुभपरिणामविशेष एवं च यं कंचन पदार्थ किंचित्साधम्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते नच जिनायतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणस्तथाहि तद्दर्शनाद्गुणानुरागितया भव्या नां बोधलाभः पूजातिशयविलोकनादिना च मनाप्रसादस्ततः समाधिस्ततश्च क्रमेण निश्रेयसप्राप्तिरिति तथा च पञ्चलिङ्गोकारः।
पुठवाड्याण जइ बिहु हो इविणसो जिणालयाहिती। तवि सयाविसुदिवि सनिय मनुअच्छिणुकंपा ॥ १ ॥ रायाहिंतो बुद्दा विरपाररकंति जेण पुठवाई। इत्तोनिव्वाणगयात्रवाहियाआभवमिमाणं ॥२॥ रोगिसिरावेहाइवस्तुविष्वकिरियावस्तुप्पउत्ताउ। परिणामसुंदरच्चियचिहासेबाहजोगेवित्ति ॥३॥
वैदिकवधविधाने तु न कं चि त्पुण्याज्जनानुगुणं गुणं पश्यामः अथ विप्रेभ्यः पुरोडाशादिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येवेति चेत् न पवित्रसुव
दिप्रदानमात्रेणैव पुण्योपार्जनसम्भवात् कपणपशगणव्यपरोपणसमुत्थमांसदानं केवलं मेव व्यनक्ति अथ न प्रदानमात्र पशवधक्रियायाः फलं किं तु भूत्वादिकं यदाह श्रुति: "खेतं वायव्यमज
Page #77
--------------------------------------------------------------------------
________________
७७
स्याहादमञ्जरी। मालभेत भूतिकाम इत्यादि एतदपि व्यभिचारपिशाचग्रस्तत्वादप्रमाण मेव भूतेश्चौपयिकान्तरैरपि साध्यत्वादथ तत्व सत्रे हन्यमानानां छागादीनां प्रेत्य सङ्गतिप्राप्तिरूपोऽस्त्येवोपकार इति चेदाङ्मावमेतत् प्रमाणाभावात् न हि ते निहताः पशवः सहतिलाभमुदितमनमः कस्मै चिदागल्य तथाभूतमात्मानं कथयन्ति अथास्त्यागमाख्य प्रमाणं यथा ।
औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥
इत्यादि नैवं तस्य पौरुषेयापौरुषयविकल्पाभ्यां निराकरिष्यमाणत्वान्न च श्रौतेन विधिना पशुविशसनविधायिना खर्गावाप्तिरुपकार इति वाच्यं यदि हि हिंसयाऽपि स्वर्गप्राप्तिः स्यो त्तहि बाढं पिहिता नरकपुरप्रतोल्पः शौनकिकादौनामपि स्वर्गप्राप्तिप्रसङ्गात् तथा च पठन्ति परमार्याः ।
यूपं छित्वा पशुन् हत्वा कृत्त्वा रुधिरकइमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥
किं चापरिचितास्पष्टचैतन्यानुपकारिपशुहिंसनेनापि विदिवपदवीप्राप्तिस्तदा परिचितस्पष्टचतन्यपरमोपकारिमातापित्रादिव्यापादनेन यतकारिणामधिकतरपदप्राप्तिः प्रमज्यते अथाचिन्त्यो हि मगिमन्त्रौषधीनां प्रभाव इति वचनादिकमन्त्राणा
Page #78
--------------------------------------------------------------------------
________________
७८
स्थाबादमञ्जरी। मचिन्त्यप्रभावत्वात् तत्संस्कृतपशुवधै सम्भ- त्येव स्व. गंप्राप्तिरिति चेन्न सह लोके श्विाहमर्भाधानजातकर्मादिषु तन्मन्त्राणां व्यभिचारोपलम्भाददृष्टे स्वगोदावपि ताभिचारो ऽनुमीयते दृश्यन्ते हि वेदोतमन्वसंस्कारविशिष्टेभ्यो ऽपि विवाहादिभ्यो ऽनन्तरं वैधव्याल्पायुष्कतादारिद्रााद्यपद्रवविधुराः परःशता: परे च मन्त्रसंस्कारविनाकतेभ्यो ऽनन्तरं तद्विपरीताः अथ तत्र क्रियावैगुण्यं विसंवादहेतुरिति चेन्न संशयानित्तेः किं तत्र क्रियावैगुण्यात्फले विसंवादः किं वा मन्त्राणामसामर्थ्यादिति न निश्चयः तेषां फलेनाविनाभावासिद्धः अथ यथा युष्मन्मते " आरोग्गं वो हि लाभं समाहिवरमुत्तमंदतुम्" इत्यादीनां वाक्यानां लीकान्तर एव फलमिष्यते एवमम्मदभिमतवेदवाक्यानामपि नेह जन्मनि फल मिति किं न प्रतिपद्यते ततश्च विवाहादौ नोपलम्भावकाश इति चेदहोवचनवैचित्रौ यथा वर्तमानजन्मनि विवाहादिषु प्रयुक्तर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलमेव द्वितीयादिजन्मान्तरेष्वपि विवाहादीनामेव प्रतिधर्माणां पुण्य हेतुत्त्वाङ्गीकार ऽनन्तमवानुसन्धान प्रसज्यते एवं च न कदा चन संसारस्य परिसमाप्तिस्तथा च न कस्य चिदपवर्गप्राप्तिरि. ति प्राप्तं भवदभिमतवेदस्यापर्यवसितसंसारवल्लरीमूलकन्दत्वम् आरोग्यादिप्रार्थना तु असत्याम्टषा*. * भाषा नामनौ।
Page #79
--------------------------------------------------------------------------
________________
७६
स्यादादमञ्जरौ |
भाषापरिणामविशुद्धिकारणत्वान्न दोषाय तत्र हि भावारोग्यादिकमेव विवक्षितं तच्च चातुर्गतिकसंसारलक्षण व रोगपरिचयखरूपत्वादुत्तमफलं तद्विषया च प्रार्थना कथमित्र विवेकिनामनादरणीया न च तज्जन्यपरिणामविशुद्ध रूत्फलं न प्राप्यते सर्ववा - दिनां भावशुद्ध रपवर्गफल सम्पादनेऽविप्रतिपत्तेरिति न च वेदनिवेदिता हिंसा न कुत्सिता सम्यग् - दर्शनज्ञानसम्पन्नैरर्चि मार्गप्रपन्नैर्वेदान्तवादिभिश्च गर्हितत्वात् तथा च तत्त्वदर्शिनः पठन्ति ।
देवीपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतष्टणा घोरं ते यान्ति दुर्गतिम् ॥ वैदान्तिका अप्याजः ।
अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ॥
तथा अग्निममेतमाहिंसाकृतादेनसो मुञ्चतु छान्दसत्वान्मोचयतु इत्यर्थ इति । व्यासेनाप्युक्तम्
ज्ञानपालिपरिक्षिप्त ब्रह्मचर्ययाम्भसि | स्नात्वातिविमले तीर्थे पापपापहारिणि ॥ ध्यानानी जीवकुन्टुस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपै रग्निहोत्रं कुरुत्तमम् ॥३॥ कश्यपशुभिर्दुष्टै धर्मकामार्थनाशकैः ।
शममन्त्रहतैर्यज्ञं विधेहि विहितं बुधैः ॥ ३ ॥ प्राणिघातात्तु यो धर्ममीहते मूढमानसः ।
Page #80
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। स वाञ्छति सुधाष्टिं कृष्णाहिमुखकोटरात् ॥४॥ .. इत्यादि यच्च यात्तिकानां लोकपूज्यत्वोपलम्मा दित्युक्तं तदप्यसारम् अबुधा एवं हि पूजयन्ति तान् न तु विविक्तबुद्धयः अबुधपूज्यता तु न प्रमाणं त. स्याः सारमेयादिष्वप्युपलभात् यदप्यभिहितं देवतातिथिपिटपौतिसंपादकत्वादेदविहिता हिंसा न दोपायेति तदपि वितथं यतो देवानां संकल्पमात्रीपनताभिमताहारपुद्गलरसास्वादसुहितानां वैक्रियशरोरत्वाद् युष्मदावर्जितजुगुप्सितपशुमांसाहाहुतिरहोताविच्छेव दुःसंभवा औदारिकशरीरिणामेव तदुपादानयोग्यत्वात् प्रक्षेपाहारखीकारे च देवानां भन्त्रमयदेहत्वाभ्युपगमाबाधः न च तेषां मन्त्रमयदेहत्वं भवत्यक्षे न सिद्ध चतुर्थ्यन्तप्रदमेव देवता इति जैमिनिवचनपामाण्यात् तथा च मृगेन्द्रः
शब्देतरत्वे युगपशिनदेशेषु यष्टषु । न सा प्याति सांनिध्यं मूर्तत्वादन्मदादिवत् ॥
इति सेति देवता हूयमानस्य च वस्तुनो भस्मौभावमानोपलम्भात्तदुपयोगजनिता देवानां पौतिः पलापमानम् अपि च योऽयं त्रेताग्निः स त्रयस्त्रिंशत्कोटिदेवातानां मुखम् “अग्निमुखा वै देवा" इति श्रुतेः ततश्चोत्तममध्यमाधमदेवानामेकेनैवमुखेन भुञ्जानाना मन्योच्छिष्टभुक्ति पसङ्गः तथा चे ते तुरुष्कभ्योऽप्यतिरिच्यन्ते तेऽपि तावदेकवैवाम भुञ्जते न पुनरेकेनव
Page #81
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ।
वदनेन किं च एकस्मिन् वपुषि वदनबाहुल्पं क चन श्रूयते यत्पनरनेकशरीरेष्वेक मुखमिति महदा श्वयं सर्वेषां च देवानामेकस्मिन्नेव मुखऽङ्गीकृते यदी केन चिदेको देवः पूजादिनाऽऽराघोऽन्यश्च निन्दादिना विराइस्ततश्चैकेनैव मुखेन युगपदनुग्रह निग्रहवाक्योच्चारणसंकरः प्रसज्येत अन्यच्च मखं देहस्य नवमी भागस्तदपि येषां दाहात्मकं तेषामेकैकशः सकलदेहदाहात्मकत्वं त्रिभुवनभ मौकरणपर्यवसितमेव संभाव्यत इत्यलमतिचर्चया यश्च कारोरीयजादौ दृष्यादिफले ऽव्यभिचारस्तत्पीणितदेवतानग्रह हेतुक उक्तः सोऽप्यनैकान्तिकः क्वचिद् व्यभिचारस्थापि दर्शनाद्यवापि न व्यभिचारस्तचापि न त्वदाहिता हुतिभोजनजन्मा तदनुग्रहः किं तु स देवताविशेषोऽतिशयत्नानी स्वोद्देशनिवर्तितं पूजोपचारं यदा स्वस्थानावस्थितः सन् जानीते तदा तत्कतीरं प्रति प्रसनचेतोत्तिस्तत्कार्याणीच्छावशात्साधयति अनुपयोगादिना पुनरजानानो जानानो ऽपि वा पूजाकर्तरभाग्यसहकृतः सन्न साधयति द्रव्यक्षेत्रकालभावादिसहकारिसाचियापेक्षस्यैव कार्योत्पादस्योपन्तम्भात् म च पूजोपचारः पशुविशस नव्यतिरिक्तैः प्रकारान्तरैरपि सुकरम्त त्किमनया पापैकफलया शौनकिकत्त्या यच्च छगलजाङ्गलहोमात्परराष्ट्रवशीकृतिसिड्या देव्याः परितोषानुमानं तत्र कः किमाह कासां चित् क्षद्रदेवतानां तथैव प्रत्यङ्गोकारात् केवलं तत्रापि
Page #82
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
तहस्तुदर्शनज्ञानादिनैव परितोषो न पुनस्तद्भुक्त्या निम्बपत्रकटुकतैलधूमांशादीनां हयमानद्रव्यादौनामपि तगोज्यत्वप्रसङ्गात् परमार्थतस्तु तत्तत्महकारिसमवधानसचिवाराधकानां भक्तिरेव तत्तत्फलं जनयति अचेतने चिन्तामण्यादौ तथादर्शनात् अतिथीनां तु पौति: संस्कारमंपन्नपक्कान्नादिनापि साध्या तदर्थ महोक्षमहाजादिप्रकल्पनं निर्विवेक तामेव ख्यापयति पितृणां पुनः प्रीतिरनैकान्तिको श्रादादिविधानेनापि भूयसां संतानहबेरनुपलब्धः तदविधानेऽपि च केषां चिर्दभशुकराजादौनामिव सुतरां तद्दर्शनात् ततश्च श्राद्धादिविधानं मुग्धजन विप्रतारणमात्रफलमेव ये हि लोकान्तरं प्राप्तास्ते तावत्स्वकृतकर्मानुसारेण सुरनारकादिगतिषु सुखमसुखं वा भुञ्जाना एवामते ते कथमिव तनयादिभिरावर्जितं पिण्डमुपभोक्तं स्पृहयालोऽपि स्युः तथा च युष्मद्यूथिनः पठन्ति ।
सतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । तन्निर्वाणप्रदीपस्य स्नेहः संबईयेच्छिखाम् ॥
इति कथं श्राद्धविधानाधर्जितं पुण्यं तेषां समीपमुपैतु तदन्यकृतत्वात् तस्य जडत्वान्निश्चरणत्वाच्च अथ तेषामुद्देशेन श्राद्धादि विधानेऽपि पुण्यं दातुरेव तनयादः स्यादिति चेन्न तेन तज्जन्पपुग्यस्य खाध्यवसायादुत्तारितत्वादेवं च तत्पुण्यं नैवेतरस्थापि
Page #83
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। इति विचाल एव विलोचनं त्रिशङ्काजातेन किंतु पापानुबन्धिपुण्य त्त्वात् तत्त्वत: पापमेव अथ विप्रोपभुक्तं तेभ्य उपतिष्ठत इति चेत्क इवैतत्प्रत्येतु विप्राणामेव मेदुरोदरतादर्शनात् तहपुषि च तेषां संक्रमः श्रद्धातुमपि न शक्यते भोजनावसरे तत्संक्रमलिङ्गस्य कस्याप्यनवलोकनात् विप्राणामेव च टप्तेः साक्षात्करणात् यदि परं त एव स्थलकवलैराकुलतरमतिगार्यानचंयन्तः प्रेतप्राया इति मुधैव श्राद्धादिविधानं यदपि गयाश्राद्धादियाचनमुपलभ्यते तदपि तादृशविप्रलम्भकविभङ्गज्ञानवत्तरादिकतमेव निश्चयं यदप्युदितम् आगमश्चात्र प्रमाणमिति तदयप्रमाणं स हि पौरुषेयो वा स्यादपौरुषेयो वा पौरुषेयश्चेत् सर्वत्तकृतस्तदितरकृती वा आद्यपक्षे युष्मन्मतव्याहतिस्तथा च भवत्सिद्धान्तः ।
अतीन्द्रियाणामर्थानां साक्षादृष्टा न विद्यते। नित्येभ्यो वेदवाक्य भ्यो यथार्थत्वविनिश्चयः ॥
हितीयपक्षे तु तत्र दोषवत्कर्तृकत्वेनानाखासप्रसङ्गः अपौरुषेयश्चेन्न सम्भवत्येव वरूपनिराकरणात् तुरङ्गशृङ्गवत् तथा क्तिर्वचनमुच्यत इति चेति पुरुषक्रियानुगतं रूपमस्य एतक्रियाभावे कथं भवितुमहति नच तत्केवलं क्वचिद्ध्वनदपलख्यते उपलब्धावप्यदृश्यवत्राशङ्कासम्भवात् तस्मादामचनं तत्पौरुषेयमेव वर्णात्मकत्त्वाकुमारसम्भवादिवचनवत् वचनास्मकश्च वेदस्तथाचाहुः ।
Page #84
--------------------------------------------------------------------------
________________
८४
स्याहादमञ्जरौ। ताल्वादिजन्मा नन वर्णवर्गों वर्णात्मको वेद इति स्फुटं च । पुंसश्च ताल्वादि तत: कथं स्यादपौरुषयोऽयमिति प्रतीतिः ॥ इति
श्रुतेरपौरुषेयत्वमुररीकृत्यापि तावद्भवद्भिरपि तदर्थव्याख्यानं पौरुषेयमेवाङ्गगक्रियते अन्यथाऽग्निहोवंजुहुयात्वर्गकाम इत्यत्र श्वमासम्भक्षयेदिति कि नार्थो नियामकाभावात् ततो वरं सूत्रमपि पौरुषयमभ्युपगन्तव्यम् अस्तु वाऽपौरुषेयस्तथापि तस्य न प्रामाण्यम् आप्तपुरुषाधीना हि वाचां प्रमाणतेति एवं च तस्यापामाण्ये तदुतस्तदनुपातिस्मृतिपतिपादितश्च हिंसात्मको यागश्राद्धादिविधि: प्रामाण्यंविधुर एवेति अथ योऽयं न हिंस्यात्सर्वभूतानोत्यादिना हिंसानिषेधः स औत्सर्गिको मार्गः सामान्यतो विधिरित्यर्थः ततश्चापवादेनोत्सर्गस्य बाधितत्वान्न श्रौतो हिंसाविधिर्दोषायोत्सर्गापवादयोरपवादो विधि बलोयानिति न्यायाङ्गवतामपि हि न खल्वेकान्तेन -हिंसानिषेधः तत्तत्कारणजाते पृथिव्यादिपतिसेवनानामनुज्ञानाद् ग्लानाद्यर्थमसंस्तरे आधाकर्मादिग्रहगाभणनाच्च अपवादपदं च यात्तिकौहिंसा देवतादि पौतेः पुष्टालम्बनत्वादिति परमाशङ्का स्तुतिकार श्राह नोत्सृष्टमित्यादि अन्यार्थमिति मध्यवर्ति पदं डमरुकमणिन्यायनोभयत्रापि सम्बन्धनीयम् अन्या
Page #85
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी।
८५ थमुत्सृष्टम् अन्य स्मै कार्याय प्रयुक्तम् उत्सर्गवाक्यमन्यार्थपयुक्तेन वाक्येन नापोद्यते नापवादगोचरीक्रियते यमेवार्थमाश्रित्य शास्त्रे उत्सर्गः प्रवर्तते तमेवाश्रित्या पवादो ऽपि प्रवर्तते तयोनिम्नोन्नतादिव्यवहारवत्परस्परसापेक्षत्वेनैकार्थसाधनविषयत्वात् यथा जैनानांसंयमपरिपालनाथं नवकोटिविशुद्धाहारग्रहणामुत्सर्ग: तथाविधद्रव्यक्षेत्रकालभावापत्सु च निपतितस्य गत्यन्तराभावे पञ्चकादियतनयाऽनेषणीयादिग्रहणमपवादः सोऽपि च संयमपरिपालनाथमेव न च मरणैकशरणस्य गत्यन्तराभावोऽ सिद्ध इति वाच्यम् ।
सञ्चछसञ्जमंसं जमानुअप्याणमेवरक्खिज्जा । मुच्चद अहवायाउपुगोविसोहौनयाविरई ॥
इत्यागमात् तथा आयुर्वेदेऽपि यमेवेक रोगमधिकृत्य कस्यां चिदवस्थायां किंचिद्वरत्वपथ्यं तदेवारस्थान्तरे तत्र व रोगे पथ्यम् ।
उत्पद्यते हि सावस्था देशकालामयान् प्रति । यस्यामकार्य कार्य स्याल्कर्म कार्य तु वर्जयेत् ॥
इति वचनात् यथा बलवदादेचरिणो लयन चीणधातोस्तु तहिपर्य एवं देशाद्यपेक्षया वरिगोऽपि दधिपानादि योज्यं तथा च वैद्याः ।।
कालाविरोधि निर्दिष्ट ज्वरादी लकनं हितम् । ऋतेऽनिलश्रमक्रोधशोककामकृतज्वरान् ॥
Page #86
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। ___ एवं च यः पूर्वमध्यपरिहारो र त्र तवैवावस्थान्तरेतस्यैव परीभोगः स खलुभयोरपि तस्यैवरोगस्य शमनार्थ इति सिद्धमेकविषयत्वमुत्सर्गापवादयोरिति भवतां चोत्सर्गो ऽन्यार्थोऽपवादश्चान्यार्थ: न हिंस्यात्सर्वभूतानौत्युत्सर्गो हि दुर्गतिनिषेधार्थः अपवादस्तु वैदिकहिंसाविधिवताऽतिथिपिटप्रीतिसंपादनार्थ: अतश्च परस्परनिरपेक्षत्वे कथमुत्सर्गोऽपवादेन बाध्यते तुल्यबलयोर्विरोध इति न्यागत् भिन्नार्थऽत्त्वेपि तेन तदाधनतिप्रसङ्गात् न च वाच्यं वैदिकहिंसाविधिरपि वर्गहेतुतया दुर्गति निषेधार्थ एवेति तस्योक्तयुक्त्या स्वगहेतुत्वनिर्लोठनात् तमन्तरेणापि च प्रकारान्तरैरपि तत्सिद्विभावाहुत्यन्तराभोवे ह्यपवादपक्षकक्षीकारः न च वयमेव यागविधेः सुगतिहेतुत्वं नाङ्गोकुर्महे किं तु भवादाप्ता अपि यदाह व्यासमहर्षिः
पूजया विपुल राज्यमग्निकार्येण संपदः । तपः पापविशुद्ध्यर्थं ज्ञानं ध्यानं च मुक्तिदम् ।।
अत्राग्निकार्यशब्दवाच्यस्य यागादिविधरुपायान्तरैरपि लभ्यानां संपदामेव हेतुत्त्वं वदन्नाचार्यस्तस्य सुगतिहेतुत्वमर्थात्कदर्थितवानेव तथा च स एव भावाग्निहोत्र ज्ञानपालीत्यादिश्लोकैः स्थापितवान् तदेवं स्थिते तेषां वादिनां चेष्टामुपमया दूषयति खपुत्वे त्यादि परेषां भवत्प्रणोतवचनपराङ्मखानां
Page #87
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ ।
स्फुरितं चेष्टितं स्वपुत्रघातान्नृपतित्त्वलिप्सासत्र - चारि निजसुतनिपातनेन राज्यप्राप्तिमनोरथ सहशं यथा किल कश्चिदविपश्चित्पुरुषः परुषाशयतया निजमङ्कजं व्यापाद्य राज्यश्रियं प्राप्तुमीहते न च तस्य तत्प्राप्तावपि पुत्रघातपातककलङ्कपङ्कः क्वचि दुपयाति एवं वेदविहितहिंसया देवतादिप्रीसिद्दावपि हिंसासमुत्थं दुष्कृतं न खलु पराहन्यतेऽव च लिप्साशब्दं प्रयुञ्जानः स्तुतिकारो ज्ञापयति यथा तस्य दुराशयस्यासदृशतादृक्कर्माणा निर्मूलितसत्कर्मणो राज्यपाप्तौ केवलं समोहामात्रमेव न पुनस्तत्सिद्धिरेवं तेषां दुर्वादिनां वेदविहितहिंसामनुतिष्टतामपि नृपूज्यत्वे देवतादिपरितोषणे च मनोराज्यमेव न पुनस्तेषामुत्तमजनपूज्यत्त्वमिन्द्रादिदिवौकसां च तृप्तिः प्रागुक्तयुक्तया निराकृतत्वादिति काव्यार्थः ॥११॥
८१
सांप्रतं नित्यपरोक्षज्ञानवादिनां मोमांसकभेदभट्टानामेकात्मसमवायिज्ञानान्तरवेद्यज्ञानवादिनां च योगानां मतं विकुद्वयन्नाह
स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथा ऽन्यथा तु ॥ परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥
Page #88
--------------------------------------------------------------------------
________________
८८
स्थाद्वादमञ्जरौ।
बोधो जानं स च स्वार्थावबोधक्षम एव प्रकाशते वस्थात्मस्वरूपस्यार्थस्य योऽवबोध: परिच्छेदस्तत्व क्षम एव समर्थ एव प्रतिभासत इत्ययोगव्यवच्छेदः प्रकाशत इति क्रियया ऽवबोधस्य प्रकाशरूपत्वसिद्धेः सवप्रकाशानां तु खार्थप्रकाशकविन बोधस्थापि तत्सिद्विविपर्यये दूषणमाह नार्थकथान्यथात्त्विति अन्यथेति अर्थप्रकाशने ऽविवादात् ज्ञानस्य स्वसंविदितत्वाऽनभ्युपगमे ऽर्थकथैव न स्यात् अर्थकथा पदार्थसंबधिनी वाती सदसटूपात्मकं स्वरूपमिति यावत् तु शब्दोवधारणे भिन्न क्रमश्च स चार्थकथया सह योजित एवं यदि हि ज्ञानं स्वसंविदितं नेष्यते तदा तेनात्मत्तानाय जानान्तरमपेक्षणीयं तेनाप्यपरमित्याद्यनवस्था ततो ज्ञानं तावत्स्वावबोधव्यग्रतामग्नम् अर्थ स्तु जडतया स्वरूपज्ञापनासमर्थ इति को नामार्थस्य कथामपि कथयेत् तथाप्येवं तानस्य स्वसंविदितत्वे युक्त्या घटमानेऽपि परे तीर्थान्तरीयाः ज्ञानं कर्मतापन्नमनात्मनिष्ठं न विद्यते श्रात्मनः स्वस्य निष्ठा निश्चयो यस्य तदनात्मनिष्ठं अस्वसं विदितमित्यर्थः प्रपेदिरे प्रपन्नाः कुत इत्याह परेभ्यो भयतः परे पूर्वपक्षवादिनस्तेभ्यः सकाशात् ज्ञानस्य स्वसंविदितत्वं नीपपद्यते स्वात्मनि क्रियाविरोधादित्युपालम्भमम्भावनासम्भवं यद्भयं तस्मोत्तदाश्रित्येत्यर्थः इत्यमक्षरगमनिकां विधाय आवार्थः प्रपञ्च्यते भट्टास्ताव दिदं वदन्ति यत् ज्ञानं स्वसंविदितं न भवति स्वा
Page #89
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। ८८ त्मनि क्रियाविरोधान्न हि सुशिक्षितो ऽपि नटवटः स्वस्कन्धमधिरोढुं पटु नं च सुतीक्ष्णाप्यसिधारा खं छत्तुमाहितव्यापारा ततश्च परीक्षमेव ज्ञानमिति तदेतन्न सम्यक् यत: किमुत्पत्तिः म्बात्मनि विरुध्यते जप्तिा यत्पत्तिः सा विरुध्यतां न हि वयमपि जानमात्मानमुत्पादयतीति मन्यामहे अथ जप्ति नेयमात्मनि विरुदा तदात्मनैव ज्ञानस्य स्वहेतुभ्य उत्पादात् पकाशात्मनैव पदीपालोकस्य अथ पकाशात्मैव पदीपालोक उत्पन्न इति पर प्रकाशको ऽस्तु आत्मानमध्येतावन्मात्र व प्रकाशयतीति कोऽयं न्याय इति चेत्तत्किं तेन वराकणाप्रकाशितेनैव स्थातव्यम् आलोकान्तराबाऽस्य प्रकाशेन भवितव्यं प्रथमे प्रत्यक्षबाधो हितौये ऽपि सैवानवस्थापत्तिश्च अथ नामौ स्वमपेक्ष्य कमतया चकास्तीत्यस्वप्रकाशक: स्वीक्रियते आत्मानं न प्रकाशयतीत्यर्थः प्रकाशरूपतया उत्पन्नत्वात्स्वयंप्रकाशत एवेति चैच्चिरंजीव न हि वयमपि जानं कर्मतयैव प्रतिभासमानं स्वसंवेद्यं ब्रमः ज्ञानं स्वयं प्रतिभामत इत्यादावकर्मकस्य तस्य चकासनात् यथा तु ज्ञानं स्वं जानामीति कर्नतयापि तद्वाति तथा पदोप: स्वं प्रकाशयतीत्ययमपि कर्मतया प्रथत एवं यस्तु स्वात्मनि क्रियाविरोधो दोष उद्भावितः सोऽयुक्तो ऽनुभवसिद्ध ऽर्थे विरोधासिद्दे : घटमहं जानामौत्यादौ कट कर्मवत् जप्तेरप्पवभासमानत्वात् न चापत्यक्षोप
Page #90
--------------------------------------------------------------------------
________________
६. स्याद्दादमञ्जरी। लम्भस्यार्थदृष्टिः पसिध्यति न च ज्ञानान्तरादुपलम्भसम्भावना तस्याप्पनुपलब्धस्य प्रस्तुतोपलम्भप्रत्यक्षीकाराभावात् उपलम्भान्तरसम्भावने चानवस्था अोपलम्भात्तसयोपलम्भे ऽन्योन्याश्रयदोषः अथार्थप्राकथमन्यथा नोपपद्यते यदि जानं तस्मादित्यर्थापत्त्या तदुपलम्भ इति चेन्न तसा अपि जापकत्वेनाजापकत्त्वायोगात् अर्थापत्त्यन्तरात्तज्ज्ञानेऽनवस्थेतरे तराश्रयदोषापत्तस्तदवस्थः परिभवः तस्मादर्थोन्मुखतयेव खोन्मुखतयापि ज्ञानसा प्रतिभासास्वसंविदितत्वं नन्वनुभूतेरनुभाव्यत्वे घटादिवदनुभूतित्वपसङ्गः पयोगस्तु जानमनुभवरूपमप्यनुभूतिर्न भवति अनुभाव्यत्वाद घटवत् अनुभाव्यं च भवशिरिष्यते ज्ञानं स्वसंवेद्यत्वात् नैवं ज्ञातुर्तारत्वेनेवानुभूतेरनुभूतित्वेनैवानुभवात् नचानुभूतेरनुभाव्यत्वं दोषोऽर्थापेक्षयानुभूतित्वात्स्वापेक्षयाचानुभाव्यत्वात्स्वपिटपुत्रापेक्षयैकस्य पुत्रत्वपिटत्ववद्विरोधाभावात् अनुमानाच्च वसंवेदनसिद्धिस्तथा हि जानं स्वयं प्रकाशमानमेवार्थ प्रकाशयति प्रकाश. कृत्त्वात्प्रदीपवत् संवेदनस्य प्रकाश्यत्वात्प्रकाशकत्त्वमसिद्धमिति चन्न अज्ञाननिरासादिद्वारेण प्रकाशकत्वोपपत्तेः ननु नेत्रादयः प्रकाशका अपि स्वं न प्रकाशयन्तीति प्रकाशकत्वहेतोरनैकान्तिकतेति चनात्र नेत्रादिभिरनैकान्तिकता तेषां लब्ध्यपयोगलक्षणभावेन्द्रियरूपाणामेव प्रकाशकत्त्वात् भावेन्द्रि
Page #91
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। ६१ याणां च स्व संवेदनरूपतेवेति न व्यभिचारः तथा संवित् सप्रकाशार्थप्रतीतित्त्वात् यः स्वपकाशो न भवति नासावर्थ पतौति यथा घटः तदेवं सिद्देऽपि प्रत्यक्षानुमानाभ्यां ज्ञानस्य ग्वसंविदितत्वे संपयोगे दून्द्रियबुद्धिजन्मलक्षणं ज्ञानं ततोऽर्थपाकश्च तस्मादर्थापत्तिस्तया प्रवर्तकत्तानस्योपलम्भ इत्येवरूपा विधुटीपत्त्यक्ष कल्पना भट्टानां पयासफलैव यौगारवाहु: जानं स्वान्यप्रकाश्यम् ईश्वरज्ञानान्यत्वे सति पमेयत्वात् घटवत् समुत्पन्नं हि ज्ञानमेकात्मसमवेताऽनन्तरोभविष्णुमानसपत्ययेणैव लक्ष्यते न पुन: सुन नचेवमनवस्था अर्थावसायिविज्ञानोत्पादमात्रे - शैवार्थसिद्धौ प्रमातुः कृतार्थत्वात् अर्थज्ञानजिज्ञासायां तु तत्रापिज्ञानमुत्पद्यत एवेति तदयुक्तं पक्षसा प्रत्यनुमानबाधितत्वेन हेतोः कालात्ययापदिष्ट त्वात् तथा हि विवादास्पदं ज्ञानं स्वमं विदितं जानत्त्वादोश्वरजानवत् न चायं वापतीतोदृष्टान्तः पुरुषमा वरतया जैनैरपि खोकृतत्वेन तउत्तानसा तेषां पमिद्ध: व्यर्थविशेष्यश्चात्र तव हेतु: समर्थविशेषणोपादानेनैव साध्यसिद्ध रग्निसिकौ धमव वे सति ट्रव्यत्वादिवत् ईश्वरज्ञानान्यत्वादित्येतावतैव गतत्वान्न हो श्वरज्ञानादन्यत्ससंविदितमप्रमेयं वा ज्ञानमस्ति यव्यवच्छेदाय पमेयत्वादिति क्रियेत भवन्ते तदन्यज्ञाजमा सर्वसा पसेयत्वात्अपयोज कश्चायं हेतुः सोपाधित्वात् साधनाव्यापक:
Page #92
--------------------------------------------------------------------------
________________
६२ स्थाहादमञ्जरी। साध्येन समव्याप्तिश्च खलूपाधिरभिधीयते तत्पुबत्वादिना श्यामत्वे साध्ये शाकाद्याहारपरिणामवत् उपाधिश्चात्र जडत्वं तथाहौश्वरज्ञानाऽन्यत्वे पमेयत्वे च सत्यपि यदेव जडस्तम्भादि तदेव सुस्मांदन्येन पकाश्यते सुपकाशे परमुखप्रेक्षित्वं हि जडमा लक्षणं न च ज्ञानं जडसरूपम् अतः साधनाव्यापकत्त्वं जडत्वसा साधेन समव्याप्तिकत्त्वं चासा स्पष्टमेव जाधं विहाय स्वप्रकाशाभावसा तं वा त्यत्वा जायसा कचिदप्यदर्शनादिति यच्चोक्तं "समत्पन्न हि ज्ञानमेकात्मसमवेते" त्यादि तदप्यसत्यम् इत्थमर्थतानतज्ज्ञानयोरुत्पद्यमानयोः क्रमानुपलक्षणात् आशुत्पादात् क्रमानुपलक्षणसुत्पलपत्रशतव्यतिभेदवदिति चेत्तन्न जिज्ञासाव्यवहितस्यार्थ ज्ञानसत्रोत्यादपतिपादनात् न च ज्ञानानां जिज्ञासासमुत्पाद्यत्वं घटते अजिज्ञासितेष्वपि योग्यदेशेषु विषयेषु तदुत्पादपतौतेन चार्थज्ञानमयोग्यदेशम् आत्मसमवेतसत्रासासमात्यादादिति जिज्ञासामन्तरेणैवार्थत्ताने तानोत्पादपसङ्गः अथोत्पदान्तां नामेटं को दोष इति चेन्न ते च मे च तज्ज्ञानज्ञानेऽप्यपरजानोत्पादपसङ्गस्तत्रापि चैवमेवायम् इत्यपरापरजानीत्यादपरंपरायामेवात्मनो व्यापारान्न विषयान्तरसंचारः स्यादिति तस्मादाज्ज्ञानं तदात्मबोधं प्रति अनपेचित्तज्ञानान्तरव्यापारं यथा गोचरान्तरग्राहितानात्याग्भाविगोचरान्तरग्राहिधारावाहिज्ञान
Page #93
--------------------------------------------------------------------------
________________
स्यादादमञ्जरौ ।
६३
प्रबन्धस्यान्त्यज्ञानं ज्ञानं च विवादाध्यासितं रूपादिज्ञानमिति न ज्ञानसा ज्ञानान्तरज्ञेयता युक्ति सहत इति काव्यार्थः ॥ १२ ॥
अथ ये ब्रह्माद्वैतवादिनो ऽविद्याऽपरपर्यायमामावशात्प्रतिभासमानत्वेन विश्ववयवर्त्तिवस्तु पञ्चमपारमार्थिकं समर्थयन्ते तन्मतमुपहसन्नाह |
|
माया सती चेद्दयतत्वसिद्धिरथासतो हन्त कुतः प्रपञ्चः । मायैव चेदर्थसहा च तत्किं माताच बन्ध्या चभवत्परेषाम्॥१३॥
तैर्वादिभिस्तात्विकात्मब्रह्मव्यतिरिक्ता या माया विद्या पञ्चतुः परिकल्पिता सा सद्रूपा सद्रूपा वा यो गतिः सतो सद्रूपा चेत्तदा इयतत्वसि - fasarat यस्य तद्दयं तथाविधं यत्तत्वं परमार्थस्तसा सिद्धिरयमर्थः एकं तावत्त्वदभिमतं तात्विकमात्मब्रह्म द्वितीया च माया तत्वरूपा सद्रूपतयाङ्गीक्रियमाणत्वात् तथा चाद्वैतवादसा मूले निहित: कुठारः अथेति पक्षान्तरद्योतने यदि - सती गगनाम्भोजवदवस्तुरूपा सा माया ततो हन्तेत्युपदर्शने आश्चर्ये वा कुतः प्रपञ्चः अयं विभुवनोदरविवरविवर्त्तिपदार्थसार्थरूपप्रपञ्चः कुतो न कुतोऽपि
Page #94
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
सम्भवत्यर्थः मायाया अवस्तुत्वेनाभ्युपगमादव स्तुनश्च तुरङ्गशृङ्गस्येव सर्वोपाख्याविरहितस्य साक्षात्क्रियमागणेशविवर्तजनने ऽसमर्थत्वात् किलेन्द्रजालादौ - तृणादौ वा मायोपदर्शितार्थानामर्थक्रियायामसामर्घ्यं हृष्टम् श्रव तु तदुपलम्भात्कथं मायाव्यपदेशः श्र होयताम् अथ मायापि भविष्यति अर्थक्रिया समर्थ - पदार्थोपदर्शनक्षमा च भविष्यति इति चेतर्हि खवचनविरोधः न हि भवति माता च बन्ध्या चेति एनमेवार्थ हृदि निधायोत्तराईमाह मायैवच दित्यादि अवारोप्यर्थो ऽपिश्च समुच्चयार्थो ऽग्रेतनचकारश्च तथा उभयोश्च समुच्चयार्थ योर्योगपदादद्योतक प्रतीतमेव यथा रघुवंशे ते च " प्रापुरुदन्वन्तं बुबुधे चादिपुरुष" इति तदयं वाक्यार्थो माया च भविष्यति अर्थसहा च भविष्यति अर्थसहा अर्थक्रियासमर्थपदार्थोपदर्शनक्षमा चच्छव्दो ऽच योज्यते इति चेत् एवं परमाशङ्का तस्य खवचनविरोधमुद्भावयति तत्किं भवत्परेषां माता च वन्ध्या च किमिति सम्भावने सम्भाव्यते एतत् भवतो ये परे प्रतिपक्षास्तेषां भवत्परेषां भवातिरिक्तानां भवदाज्ञापृथग्भूतत्वेन तेषां वादिनां यन्माता च भविष्यति वन्ध्या च भविष्यतीत्युपहास: माता हि प्रसवधर्मिणो वनितोच्यते दन्ध्या च तद्दिपरीता ततश्च वन्त्र्या चेत्कथ माता माता चेत्कथं वन्ध्या तदेवं मायाया अवास्तव्या श्रप्यर्थ सहत्वे ऽङ्गीक्रियमाणे प्रस्तुतवाक्यवत् स्पष्ट एव
६४
Page #95
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। स्ववचनविरोध इति समासार्थ : व्यासार्थ स्त्वयं ते वादिन इदं प्रणिगदन्ति तात्विकमात्म ब्रह्मैवास्ति
"सर्वं खल्विदं ब्रह्म नेह नानास्ति किं चन । आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन" ॥
इति समयात् अयं तु प्रपञ्चो मिथ्यारूपः प्रतीयमानत्वाद्यदेवं तदेवं यथा शुक्तिशकले कलधौतं तथा चायं तस्मात्तथा तदेतद्वात्तं तथा हि मिथ्यारूपत्वं तैः कोटग विवक्षितं किमत्यन्तासत्वमुतान्यस्यान्याकारतया प्रतीतत्वम् आहोस्विदनिर्वाच्यत्वं प्रथमपक्षे ऽसत्ख्यातिप्रसङ्गः द्वितीये विपरीतख्यातिखीकृतिः टतौये तु किमिदम् अनिर्वाच्यत्वं निःस्वभावत्वं चेन्निसः प्रतिषेधार्थत्वे खभावशब्दस्यापि भावाभावयोरन्यतरार्थत्वे ऽसत्ख्यातिसत्ख्यास्यभ्युपगमप्रसङ्गः भावप्रतिषधे ऽसत्ख्यातिरभावप्रतिषेधे मख्यातिरिति प्रतीत्यगोचरत्वं नि:स्वभावत्वमिति चेदवविरोध: स पपञ्चो हि न पतौयते चेत्कथं धमितयोपात्तः कथं च प्रतीयमानत्वं हेतुतयोपात्तं तथोपादाने वा कथं न प्रतीयते यथा प्रतीयते न तथेति चेत्तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् किं च यमनिर्वाच्यता पपञ्चस्य प्रत्यक्षबाधिता घटोयमित्याद्याकारं हि प्रत्यक्ष प्रपञ्चस्य सत्यतामेव व्यवस्यति घटादिप्रतिनियतपदार्थ परिच्छेदात्मनस्तस्योत्पादादितरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवा
Page #96
--------------------------------------------------------------------------
________________
६६ स्थाद्वादमञ्जरौ। च्यत्वात् अथ प्रत्यक्षस्य विधायकत्त्वात्कथं पतिषेधे सामर्थ्य प्रत्यक्षं हि इदमिति वस्तुस्वरूपं गृह्णाति नान्यत्स्वरूपं प्रतिषेधति ।
आहुविधाट प्रत्यक्ष न निषेड विपश्चितः नैकत्व भागमस्तेन प्रत्यक्षेण प्रबाध्यते ॥
इति वचनात् इति चेन्न अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः पौतादिव्यवच्छिन्नं हि नौलं नौलमिति गृहीतं भवति नान्यथा केवलवस्तुखरूपप्रतिपत्तेरेवान्यप्रतिषेधप्रतिपत्तिरूपत्वात् मुण्डभूतलग्रहणे घटाभावग्रहणात् तस्माद्यथा प्रत्यक्षं विधायक प्रतिपन्नं तथा निषेधकमपि प्रतिपत्तव्यम् अपि च विधायकमेव प्रत्यक्षमित्यङ्गोकते यथा प्रत्यक्षेण विदया विधीयते तथा किं नाविद्यापति तथा च हैतापत्तिः ततश्च सुव्यवस्थितः प्रपञ्चः तदमी वादिनो ऽविद्याविवेकेन सन्मान प्रत्यक्षात्प्रतियन्तोऽपि न निषेधकं तदिति ब्रुवाणा: कथं नोन्मत्ता इति सिद्धं प्रत्यक्षबाधितः पक्ष इति अनुमानबाधितश्च प्रपञ्चो मिथ्या न भवति असहिलक्षणत्वादात्मवत् प्रतीयमानत्वं च हेतुब्रह्मात्मना व्यभिचारी सहि पतौयते न च मिथ्या अप्रतीयमानत्वेत्वस्य तहिषयवचसामप्रतेमू कतैव तेषां श्रेयसी साध्यविकलश्च हष्टान्तः श्रुतिशकलधौतेऽपि प्रपञ्चान्तर्गतत्वेन अनिर्वचनौयतायाः साध्यमानत्वात् किं च दमनुमानं प्र
Page #97
--------------------------------------------------------------------------
________________
६७
स्थाबादमञ्जरौ। पञ्चानिन्नमभिन्नं यदि भिन्न तहि सत्यमसत्यं वा यदि सत्यं तहदेव प्रपञ्चस्थापि सत्यत्वं स्यादतवादप्रकारे खड्ग पातात् अथासायं तर्हि न किंचित्त न साधयितुं शक्य वस्तुत्वात् अभिन्नं चेत्प्रपञ्चस्वभावतया तस्यापि मिथ्यारूपत्वापत्ति मिथ्यारूपं च तत्कथं स्वासाध्यसाधनायालम एवं च प्रपञ्चस्थापि मिथ्यरूपत्त्वासिद्धेः कथं परमब्रह्मगातात्विकत्वं स्याद्यतो बाह्यार्थाभावो भवेदिति अथ वा प्रकारान्तरेण सन्मावलक्षणस्य परमब्रह्मण: माधनं दूषणं चोपन्यस्यते ननु परमब्रह्मण एवैकस्य परमार्थमृतो विधिरूपस्य विद्यमानत्त्वात् प्रमाणविषयत्वम् अपरस्य हितोयस्य कस्य चिदप्यभावात् तथा हि प्रत्यचं तदावेददकमस्ति प्रत्यक्षं विधा भिदाते निर्विकल्प कसविकल्पकभेदात् ततश्च निर्विकल्पकप्रत्यक्षात्मन्सात्रविषया त्तस्यै कस्यैव सिद्धिस्तथाचोक्तम् ।
अस्ति ह्यालो चनं ज्ञान प्रथमं निर्विकल्पकम् । बालसूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥
न च विधिवत्परस्परव्यात्तिरप्यध्यक्षत एव प्रतीयत इति दैतसिदिस्तस्य निषेधाविषयत्वात् " आहुविधाट प्रत्यक्ष न निषड्न" इत्यादिवचनात् यच्च सविकल्पकप्रत्यक्षं घटपटादिभेदसाधकं तदपिसत्तारूपेणान्वितानामेतेषां प्रकाशकत्वात् सत्ताईत
* खण्डिपातात् २ पु. पाठः ।
Page #98
--------------------------------------------------------------------------
________________
१८
स्थाहादमञ्जरी।
स्यैव साधकं सत्तायाश्च परमब्रह्मरूपत्वात् तदुक्तं "य
द्वैतं तद्ब्राणो रूपमि"ति अनुमानादपि तत्मद्भावो विभाव्यत एव तथा हि विधिरेव तत्त्वं प्रमेयत्वात् यतः प्रमाणविषयभूतो ऽर्थः प्रमेयः प्रमाणानां च प्रत्यक्षानुमानागमोपमानार्थापत्तिसंज्ञकानां भावविषयत्वैनैव प्रवृत्तेस्तथाचोक्तम् ।
प्रत्यक्षादावतारः स्याद्भावांशो गृह्यते यदा । व्यापारस्तदनुत्पत्तेरभावांश जिरक्षिते॥
यच्चाभावाख्यं प्रमाणं तस्य प्रामाण्याभावान्न तत्यमाणं तदिषयस्य कस्य चिदप्यभावात् यस्तु प्रमागपञ्चकविषयः स तु विधिरेव तेनैव च प्रमेयत्वस्य व्याप्तत्वात् सिद्धं प्रमेयत्वेन विधिरेव तत्वं यत्तन विधिरूपं तन्न प्रमेयं यथा खरविषाणं प्रमेयं चेदं निखिलं वस्ततत्वं तस्मादिधिरूपमेव अतो वा त सिद्धिः ग्रामारामादयः पदार्थाः प्रतिभासान्तःप्रविष्टाः प्रतिभासमानत्वात् यत्प्रतिभासते तत्प्रतिभासान्त: प्रविष्टं यथा प्रतिभासस्वरूपं प्रतिभासन्ते च ग्रामारामादय: पदार्थास्तस्मात्प्रतिभासान्तःप्रविष्टा: आगमोऽपि परमब्रह्मण एव प्रतिपादकः समुपलभ्यते "पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति यदेजति यन्नेजति यरे यदन्तिके यदन्तरस्य सर्वस्य यदुत सर्वस्थास्य बाह्यत" इत्यादिः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो ऽनुमन्तव्य
Page #99
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी।
६६ इत्यादिः वेदवाक्यैरपि तत्सिद्देः कृत्रिमेणापि आगमेन तस्यैव पतिपादनात् उक्तं च । सर्व वै खल्विदं ब्रह्म नेह नानास्ति किं चन । आरामं तस्य पश्यन्ति न तत्पश्यति कश्चन इति॥
प्रमाणतस्तस्यैव सिद्धेः परमपुरुष एक एव तत्वं सकलभेदानां तदिवत्तत्वात् तथा हि सर्वे भावा ब्रह्मविवर्त्ताः सत्वैकरूपणान्वितत्वात् यदापणावितं तत्तदात्मकमेव यथा घटघटीशरावोदञ्चनादयो मृपेणैकेनान्विता मृविवर्त्ताः सत्वैकरूपगान्वितं च सकलं वस्त्विति सिद्ध ब्रह्मविवत त्वं निखिलभेदानामिति तदेतत्मवं मदिरारसास्वादगगदोहदितमिवाभासते विचारासहत्वात् सर्वं हि वस्तु पमाणसिद्ध न तु वाङ्मात्रेण अद्वैतमते च प्रमाणमेव नास्ति तत्सद्भावे इंतपसङ्गात् अहतसाधकस्य प्रमाणस्य हितोयस्य सद्भावात् अथ मतं लोकप्रत्यायनाय तदपेक्षया प्रमाण मप्यभ्युपगम्यते तदसत् त्वन्मते लोकस्यैवासंभवात् एकस्यैव नित्यनिरंशस्य परब्रह्मण एव सत्वात् अथास्त यथाकथंचित्पमाणमपि तत्किंप्रत्यक्षमनुमानमागमो वा त साधकं प्रमाणमुररीक्रियते न तावत्प्रत्यक्षं तस्य समस्तवस्तजातगतभेदम्यैव प्रकाशकत्वात् आबालगोपालं तस्यैव प्रतिभासनात् बच्च निर्विकल्पकं प्रत्यक्षं तदावेदकमित्युक्तं तदपि न सम्यक् तस्य प्रामाण्यानभ्युपगमा
Page #100
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी। स्मर्वस्यापि प्रमाणातत्वस्य व्यवसायात्मकस्यैव विसंवादकत्वेन प्रामाण्योपपत्त: सबिकल्पकेन तु प्रत्यक्षेण प्रमाणभूतेनैकस्यैव विधिरूपस्य परब्रह्मणः स्वप्नेऽष्यप्रतिभासनात् यदप्युक्त " माहु विधाट प्रत्यक्ष" मित्यादि तदपि न पेशलं प्रत्यक्षेण धनुरत्तव्यारत्ताकारात्मकवस्तुन एव प्रकाशनात् एतच्च प्रागेव क्षम्मं न ह्यनस्पतमेकमखण्डं मत्तामा विशेषनिरपेक्ष सामान्यं प्रतिभासते येन यदद्दतं तब्रह्मणो रूपमित्याद्युक्तं शोभते विशेषनिरपेक्षस्य खरविषाणवदप्रतिभासनात् तदुक्तम्
निर्विशेष हि सामान्यं भवत्खरविषाणवत् । सामान्यरहितत्त्वेन विशेषास्तवदेव हि ॥
ततः सिद्धे सामान्यविशेषात्मन्यर्थे प्रमाणविषये कुत एवैकस्य परमब्रह्मणः प्रमाणविषयत्वं यच्च प्रमेयत्वादित्यनुमानमुक्तम् तदप्ये तेनैवापास्तं बोद्धव्यं पत्रस्य प्रत्यक्षबाधितत्वेन हेतोः कालात्ययापदिष्टत्वात् यच्च तत्सिडी प्रतिभासमानत्वसाधनमुक्तं तदपि साधनाभासत्वेन न प्रकृतसाध्यसाधनायालं पतिभासमानत्वं हि निखिलभावानां स्वतः परतो वा न तावत्स्वती घटपटमुकुटशकटादीनां स्वतः प्रतिभासमानत्वेनासिद्धेः परतः प्रतिभासमानत्वं च परं बिना नोपपत्रत इति यच्च परमब्र ह्मविवर्तवर्तित्वमखिलभेदानामित्यतं तदयत्रस्थलइन्वीयमानदयावि.
Page #101
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ |
१०१
नाभावित्वेन पुरुषाद्वैतं प्रतिबध्नात्येव न च घटादौनां चैतन्यान्व योऽप्यस्ति मृदादान्वयस्यैव तत्र दर्शनात् ततो न किंचिदेतदपि अतोऽनुमानादपि न तत्सिद्धिः किं च पक्ष हेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्ना अभिन्ना वा भेदे द्वैतसिद्धिरभेदे त्वेकरूपतापत्तिः तत्कथमेतेभ्योऽनुमानमात्मानमासादयति यदि च हेतुमन्तरेणापि साध्यसिद्धिः सप्रातर्हि ताप वाङ्मावतः कथं न सिद्धिस्तदुक्तम् ।
हेतोरद्वैतमिद्दिश्चेद् इतं सप्राइ तुसाध्ययोः ॥ हेतुना चेहिना सिद्धि द्वैतं वामात्रतो न किम् । " पुरुष एवेदं सर्वमित्यादेः " सर्वं वै खल्विदं ब्रह्मे"त्यादेश्चागमादपि न तत्सिद्धिस्तस्यापि हताविनाभावित्वेन अद्वैतं प्रति प्रामाण्यासम्भवात् वाच्यवाचकभावलक्षणसत्र द्वैतस्यैव तत्रापि दर्शनात् तदुक्तम् ।
कर्मद्वैतं फलद्द ेतं लोकतं विरुध्यते । विद्याविद्यायं न स्यादन्धमोचद्दयं तथा ॥ ततः कथमागमादपि तत्सिद्धिस्ततो न पुरुषाद्वैतलक्षणमेकमेव प्रमाणस्य विषय इति सुव्यवस्थितः प्रपञ्च इति काव्यार्थः ॥ १३ ॥
अथ साभिमतसामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थन पुरस्मरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिराम़द्दारेण तेषां प्रतिभावैभवाभावमाह ।
Page #102
--------------------------------------------------------------------------
________________
१०२ स्याहादमञ्जरी। अनेकमेकात्मकमेव वाचं हयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाचलप्तावतावकानां प्रतिभाप्रमादः ॥१४॥
वाच्यमभिधेयं चेतनमचेतनं वस्तु एवकारसपाप्यर्थत्वात् सामान्यरूपतया एकात्मकमपि व्यक्तिभेदेनानेकम् अनेकरूपम् अथ वा ऽनेकरूपमपि एकात्मकमन्योन्यसंवलितत्वादित्यमपि व्याख्याने न दोषः तथा वाचकमभिधायकं शब्दरूपं तदप्यवश्यं निश्चितं हयात्मकं सामान्यविशेषोभयात्मकत्त्वात् एकानेकात्मकमित्यर्थः उभयत्र वाच्यलिङ्गत्वेऽप्यव्यतत्वानपंसकत्वम् अवश्यमितिपदं वाच्यवाचकयोरुभयोरप्येकानेकात्मकत्त्वं निश्चिन्वत्तदेकान्तं व्यवच्चिनत्ति अत उपदर्शितप्रकारादन्यथा सामान्यविशेषैकान्तरूपेण प्रकारेण वाचकवाच्यक्लप्तौ वाच्यवाचकभावकल्पनायाम् अताव कानामत्वदीयानामन्ययूथ्यानां प्रतिभाप्रमादः पत्तास्खलितमित्यक्षरार्थ: अब चाल्पखरत्वेन वाच्चपदस्य प्राग्निपाते पाप्तेऽपि यदादौ वाचकग्रहणं तत्पायोऽर्थपतिपादनस्य श दाधीनत्वेन वाचकस्याय॑त्वज्ञापनार्थं तथा च शाब्दिकाः ।
नसोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शवेन भासते॥
Page #103
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। १०३ इति भावार्थस्त्वे वम् एक तौर्थिकाः सामान्यरूपमेव वाच्यतया अभ्युपगच्छन्ति ते च द्रव्यास्तिकनयानुपातिनो मौमांसकभेद अतवादिनः सांख्याश्च के चिच्च विशेषरूपमेव वाच्यं निद्भवन्ति ते च पर्यायास्तिकनयानुसारिणः सौगता: अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते ते च नैगमनयानुगामिनः काणादा आक्षपादाश्च एतच पक्षत्रयमपि किंचिच्चय॑ते तथा हि मंग्रहनयावलम्बिनो वादिनः प्रतिपादयन्ति सामान्यमेव तत्त्वं तत:पृथग्भूतानांविशेषाणामदशनात तथा सर्वमेकमविशेषेण सदितितानाभिधानानुत्तिलिङ्गानुमितसत्ताकत्त्वात् तथा द्रव्यत्रमेव तत्त्वं ततो ऽर्थान्तरभूतानां धर्माधर्माकाशकालपुङ्गलजीवद्रव्यायामनुपलब्धेः किं च यैः सामान्यात् पृथग्भूता अन्योन्यव्यात्यात्मका विशेषाः कलप्यन्ते तेषु विशेषत्वं विद्यते न वा नो चेन्निःस्वभावताप्रसङ्गः स्वरूपस्यैवाभावात् अस्ति चेत्तहि तदेवसामान्यं यतः मामानानां भावः सामान्यं विशेषरूपतया च सर्वेषां तेषामविशेषेण पतौतिः सिद्धव अपि च विशेषाणां व्यात्तिपत्ययहेतुत्वं लक्षणां व्यात्तिनत्यय एव विचार्यमाणो न घटते व्यारत्ति हि विवक्षित पदार्थे इतरपदार्थप्रतिषेधो विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमावपर्यवसायौ कथं पदार्थान्तरप्रतिषेधे प्रगल्भते न च स्वरूपसत्वादन्य त्तत्र किमपि
Page #104
--------------------------------------------------------------------------
________________
१०४ स्थाबादमञ्जरी। येन तन्निषेधः प्रवर्तते तब च व्यावृत्तौ क्रियमाणार्या स्वात्मव्यतिरिक्तविश्ववयवर्तिनोऽतौतवर्तमानानागताः पदार्थास्तस्माद्व्यावर्तनीयास्ते च नाज्ञानस्वरूपा व्यावर्तयितुं शक्यास्ततश्चैकस्यापि विशेषसा परि. जाने पमातुः सर्वजत्वं सान्न चैतत्यातीतिक यौतिकं वा व्यात्तिश्च निषेधः स चाभावरूपत्वातुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् तथा येभ्यो व्यात्तिस्ते असपा सपा वा असपाश्चे त्तहि खरविषाणात् किं न व्याटत्तिः सद्रूपाश्चे सामान्य मेव या चेयं व्याटत्ति विशेषैः क्रियते सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा अनेका चेत्तसमा अपि विशेषत्वापत्तिरनेकरूपत्वैकजीवितत्वाहिशेषाणां ततश्च तसा अपि विशेषत्वान्यथानुपपत्ते व्याटल्या भाव्यं व्यावृत्तरपि च व्यारत्तौ विशेषाणामभाव एव स्यात् तत्सरूपभूताया व्यारत्तेः प्रतिषिद्धत्वात् अनवस्थापाताच्च एका चेत्सामान्यमेव संतान्तरेण प्रतिपन्नं स्वादनुत्तिप्रत्ययलक्षणाव्यभिचारात् किं चामौ विशेषाः सामान्याशिना अभिन्ना वा भिन्नाश्चे न्मगडकजटाभारानुकारा अभिन्नार्थाश्चेत्तदेव तत्सरूपवत् इति सामान्यैकान्तः पर्यायनयान्वयिनस्त भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थस्ततो विष्वगभूतस्य सामान्यस्याप्रतीयमानत्वात् न हि गवादिव्यत्यनुभवकाले वर्णसंस्थानात्मकंव्यक्तिरूपमपहायाऽन्यत्किंचिदेकमनुयायि प्रतिभासते
Page #105
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। १०५ ताहशस्यानुभवाभावात् तथा च पठन्ति ।
एतासु पञ्चस्ववभासिनोषु । प्रत्यक्षबोधे स्फुटमङ्गुलीषु ॥ साधारणं रूपमपेक्षते यः। .
शृङ्गं शिरस्यात्मन ईक्षते सः ॥ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्त शक्तिभ्य एवोत्पात इति न तेन सामान्यसाधनं न्याय्यं किं च यदिदं सामान्यं परिकल्प्यते तदेकमने वा एकमपि सर्वगतमसर्वगतं वा सर्वगतं चेतिक न व्यक्त्य न्तरालेषपलभ्यते सर्व गतैकत्त्वाभ्युपगमे च तसा यथा गोत्व सामान्यं गोव्यक्तीः क्रोडीकरोति एवं किं न घटपटादिव्यतोरणविशेषात् असर्वगतं चेहिशेषरूपापत्तिरभ्युपगमबाधश्च अथानेकं गोत्वाश्वत्वघटत्वपटत्वादिभेदभिन्नत्वात्तर्हि विशेषा एव स्वौकता: अन्योन्यव्यावृत्तिहेतुत्वान्न हि यहोत्वं तदश्वत्वात्मकमिति अर्थक्रियाकारित्वं च वस्तुनो लत तच्च विशेषष्वेव स्फुटं प्रतीयते न हि सामान्येन काचिदथक्रिया क्रियते तसा निष्क्रियत्वात् वाहदोहादिकाखर्थक्रियासु विशेषाणामेवोपयोगात् तथेदं सामान्य विशेषेभ्यो भिन्नमभिन्न वा भिन्नं चेदवस्तु विशेषविश्लेषेणार्थक्रियाकारित्वाभावात् अभिन्नं च विशेषा एव तत्स्वरूपवदिति विशेषकान्तवाद: नैगमनयानुगामिनस्ताहुः खतन्त्रौ सामान्यविशेषौ तथैव प्रमाणेन प्रती
Page #106
--------------------------------------------------------------------------
________________
१०६ स्थाहादमञ्जरी। तत्वात् तथाहि सामान्यविशेषावत्यन्तं भिन्नौ विरुद्धधर्माध्यासितत्वाद्यावेवं तावेवं यथा पाथ:पावको तथाचतौ तस्मात्तथा सामान्यं हि गोत्वादि सर्वगतं तविपरीताश्च शवलशावलेयादयो विशेषास्तत: कथमेषामैक्यं युक्तं न सामान्यात्पथग्विशेषस्योपलम्भ इति चेत् कथं तर्हि तस्योपलम्भ इति वाच्यं मामान्यव्यातस्येति चेन्न तर्हि सविशेषोपलम्भः सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तहाचकं ध्वनि तत्साध्यं च व्यवहारं न प्र. वर्तयेत्पमाता न च तदस्ति विशेषाभिधान व्यवहारयोः प्रत्तिदर्शनात्तस्मादिश षमभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहके बोधो विविक्तोऽभ्युपगन्तव्यः एवं सामान्यस्थाने विशेषशद्वं विशेषस्थाने च सामान्यशटुं प्रयञ्जानेन सामान्येऽपि तद्ग्राहक बोधो विविक्तोऽङ्गीकर्तव्यस्तस्मात्स्वखग्राहिणि जाने पृथक् प्रतिभासमानत्वात् हावपौतरेतरविशकलितो ततो न सामान्यविशेषात्मकत्वं वस्तुतो घटत इति खतन्वसामान्यविशेषवादः तदेतत्पक्षत्रयमपि न क्षमते क्षोदं प्रमाण बाधितत्वात् सामान्यविश षोभयात्मकस्यैव वस्तुनो निविगानमनुभूयमानत्वात् वस्तुनो हि लक्षणमथक्रियाकारित्वं तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः तथा हि यथा गौरित्यते खुरककुदसानालालविषाणाद्यवयवसंपन्नं वस्तु खरूपं सर्वव्यक्त्यनुयायि प्रतीयते तथा महिष्यादि
Page #107
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरौ।
१०७ व्यावृत्तिरपि प्रतीयते यत्रापि च शवला गौरित्त्युच्यते तत्रापि यथा विशेष प्रतिभास तथा गोत्वप्रतिभासोऽपि स्फुट एव शवलेतिकवलविशेषणोच्चारण ऽपि अर्थात्प्रकरणाहा गोत्वमनुवर्तते अपि च शवलत्वमपि नानारूपं तथादर्शनात् ततो वक्त्रा शबलेच्युक्त क्रोडौकृतसकल शवलसामान्यं विवक्षितगोव्यक्तिगतमेंब शवलत्वं व्यवस्थाप्यते तदेवमाबालगोपालं प्रतीतिप्रसिद्देऽपि वस्तुतः सामान्यविशेषात्मकत्त्वे तदुभयैकान्तवादः प्रलापमात्रं न हि कचित्कदाचित्केनचित्सामान्य विशेषविनाकृतमनुभूयते विशेषा वा तहिनाकृताः केवलं दुर्नयप्रभावितमतिव्यामोहवशादेकमपलप्याऽन्यतरद्यवस्थापयन्ति बालिशाः सोऽयमन्धगजन्यायः येऽपि च तदेकान्तपक्षोपनि पातिनः प्रागुक्ता दोषास्तेऽपि अनेकान्तवादप्रचण्डमुहरजर्जरितत्वान्नोछसितुमपि क्षमाः स्वतन्त्रमामान्यविशषत्रादिनस्व वं प्रतिक्षेप्या: सामान्यं प्रतिव्यक्ति कथं चिदिभिन्नं कथं चित्तदात्मकत्वाद्विसदृशपरिणामवत् तथैव हि काचिद्व्यक्तिरुपलभ्यमानाद्व्यक्त्यन्तराद्विशिष्टा विसदृश परिणामदर्शनाऽवतिष्टते तथा सहरापरिणामात्मकसामान्यदर्शनात्ममानेति तेन ममानो गौरयं सोऽनेन समान इति प्रतीतेः न चास्य व्यक्ति स्वरूपादभिन्नत्वात्सामान्यरूपताव्याघातो यती रूपादीनामपि व्यक्ति स्वरूपादभिन्नत्त्वमस्ति न चैतेषां गुणरूपताव्याघातः कथं चिद्यतिरेकस्त रू
Page #108
--------------------------------------------------------------------------
________________
१०८
स्याद्वादमञ्जरौ ।
पादौनामिव सदृशपरिणामस्याप्यस्त्येव पृथग्व्यपदेशादिभाक्वात् विशेषा अपि नैकान्तेन सामान्यात्पृथग्भवितुमर्हन्ति यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेत्रामसर्वगतत्वेन ततो विरुद्धधर्मा ध्यासः स्योत् न च तस्य तत्सिद्धं प्रागुक्तयुक्त्या निराकृतत्वात् सामान्यस्य विशेषाणां च कथं चित्परस्पराव्यतिरेकेोकानेकरूपतया व्यवस्थितत्वात् विशेपेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते सा - मान्यात्तु विशेषाणामव्यतिरेकात्ते ऽप्येकरूपा इति एकत्वं च सामान्यस्य संग्रहनयाा सर्वत्र वित्तेयं प्रमाणापणात्तस्य कथं चिeिnsधर्माध्यासितत्वं सदृशपरिणामरूपस्य विसदृशपरिणामवत्कथं चित्प्रतिव्यक्तिभेदात् एवं चासि सामान्यविशेषयोः सfur faasधर्माध्यासितत्वं कथं चिह्निरुद्धधर्माध्यामितत्वं चेद्दिवक्षितं तदात्मत्कक्षाप्रवेशः कथं चिह्नि
धर्माध्यासस्य कथं चिद्भेदाविनाभूतत्त्वात् पाथ:पावकदृष्टान्तोऽपि साध्यसाधनविकलस्तयोरपि कथं चिदेव धर्माध्यासितत्वेन भिन्नत्वेन च स्वीकर सात्पयस्त्व पावकत्वादिना हि तयोर्विरुद्धधर्माध्यासो भेदश्च द्रव्यत्वादिना पुनस्तद्वैपरीत्यमिति तथा च कथं न सामान्यविशेषात्मकत्व' वस्तुनो घटत इति ततः सुष्ठुक्त वाच्यमेकमनेकरूपमिति एवं वाचकमपि शब्दाख्य' इयात्मकं सामान्यविशेषात्मकं सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकं शाङ्खशार्ङ्गतौत्रमन्दो
Page #109
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। १६ दात्तानदात्तस्वरितादिविशषभेदादनेक शब्दस्य हि सामान्य विशेषात्मकत्वं पौडलिकत्वायतमेव तथा हि पौगलिकः शब्द इन्द्रियार्थत्वाद्रूपादिवत् यच्चास्य पौगलिकत्वनिषेधाय स्पर्श सन्याश्रयत्वादतिनिविडपदेश पवेशनिर्गमयोरप्रतिघातात्पूर्वपश्चाचावयवानुपलश्चेः सूक्ष्ममूर्त्तद्रव्यान्तरापरकत्वाद्गगनगुणत्वाच्चेति पञ्चहेतवो यौगैरूपन्यस्तास्ते हेत्वाभासास्तथा हि शब्दपर्यायस्याश्रयो भाषावा न पुनराकाश यत्र च स्पर्शो निर्णायत एव यथा शब्दाश्रयः स्पर्श वाननुवातपतिवातयोविपकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारट्रव्यपरमाणुवत् इत्यसिद्धः पथम: हितीयस्तु गन्धद्रव्येण व्यभिचारादनैकान्तिकः वयंमानजात्यकस्तरिकादिगन्धट्रव्यं हि पिहितहारापवरकस्यान्तर्विशति बहिश्च निर्याति न चापौगलिकम अथ तत्र सूक्ष्मरन्धसम्मवान्नातिनिविडत्वमतस्तत्व तत्पविशनिष्क्रमौ कथमन्यथोद्घाटितदारावस्थायामिव न तदेकाण वत्वं सर्वथा नौरन्धे तु प्रदेशे न तयोः सम्भव इति चेतहि शब्देऽप्येतत्समानमित्यासडो हेतुः टतौयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः चतुर्थोऽपि तथैवगन्धद्रव्यविशेषसूक्ष्मरजोधमादिभिव्यभिचारा न हि गन्धट्रन्यादिकमपि नासायां निविशमानं तद्विरदारदेशोजिन्नस्म श्रुपरकं दृश्यते पञ्चमः पुनरसिद्धः तथा हि न गगनगुणः शब्दो ऽम्मदा
Page #110
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। दिप्रत्यक्षत्त्वाद्र्पादिवदिति सिद्धः पौगलिकात्वात्मामान्यविशेषात्मकः शब्द इति न च वाच्यम् आत्मन्यपौगालिकेऽपि कथं सामान्यविशेषात्मकत्वं निविवादमनुभूयत इति यतः संसार्यात्मनः पतिपदेशमनन्तानन्तकर्मपरमाणुभिः सह वह्नितापितघन-कुट्टितनिर्विभागपिण्डीभूतसूचीकलापवल्लोलौभावमापन्नस्य कथं चित्पौद्भलिकत्त्वाभ्यनुज्ञानादिति यदापि स्याहादवादिनां पौगलिकमपोद्गलिकं च सव वस्तु सामान्यविशेषात्मक तथाप्यपौद्गलिकेषु धर्माधर्माकाशकालेषु तदात्मकत्वमर्वाग्दृशां न तथा पतौतिविषयमायातीति पौद्गलिकेषु पुनस्तसाध्यमानं तेषां सुश्रद्धानमित्यपस्तुतमपि शब्दस्य पौद्गलिकत्त्वमत्र सामान्यविशषात्मकत्वसाधनायोपन्यस्तमिति अत्रापि नित्यशब्दवादिसंमत: शब्दैकत्व कान्तो ऽनित्यशब्दवादाभिमतः शब्दानैकत्व कान्तश्च प्रागदर्शितदिशा प्रतिक्षप्यः अथ वा वाच्यस्य घटादेरर्थ स्य सामान्य विशेषात्मकावे तहाचकस्य ध्वनेरपि तत्त्वं शब्दार्थ योः कथंचित्तादात्म्याभ्युपगमात् यदाइ भद्रवाहस्वामिपादाः । अभिहाणं अभियाद होइ भिन्नं अभिन्नं च । खुरअग्गिमीय गुच्चारणं मिजम्हादु वयणसवणाणं ॥ न विछेदुन विदाहो न पूरणं तेन भिन्नं तु । जम्हायमोयगुच्चारणं मितच्छेव यच्चउहोई ॥
Page #111
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
न होइ सअसन्नच्छेते अभिन्नं तदच्छाउ ।
१११
एतेन विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः । कार्यकारणता तेत्रां नार्थं शब्दाः स्पृशन्त्यपि ॥ इति प्रत्त्युक्तम् “अर्थाभिधानप्रत्ययास्तुल्पनामधेया" इति वचनात् शब्दस्य ह्येतदेव तत्त्वं यदभिधेयं याथात्म्येनासौ प्रतिपादयति स च तत्तथाप्रतिपादयन् वाच्यस्वरूप परिणामपरिणत एव वक्तुं शक्तो नान्यथा श्रतिप्रमङ्गात् घटाभिधानकाले पटाद्यभिधानस्य प्राप्रेरित्यर्थः श्रथ वा भङ्ग्यन्तरेण सकलं काव्यमिदं व्याख्यायते वाच्यं वस्तु घटादिकमेकात्मकमेवैकरूपमे व सदनेकमनेकस्वरूपम् श्रयमर्थः प्रमाता तावत्प्रमेयं लक्षणेन निश्चिनोति तच्च सजातीयविजातीयव्यवच्छेदादात्मलाभं लभते यथा घटस्य सजातीया मृन्मयपदार्था विजातीयाश्च पटादयस्तेषां व्यवच्छेदस्तल्लक्षणं पृथुबुध्नोदराद्याकारः कम्बुग्रौवो जलधारणादिक्रियासमर्थः पदार्थ विशेषो घट इत्युच्यते तेषां च सजातीयानां खरूपं तत्र बुड्याऽऽरोग्य व्यवच्छिद्यते अन्यथा प्रतिनियततत्सुरूपपरिच्छेदानुपपत्तेः सर्वभावनां हि भावाभावात्मकं स्वरूपं एकान्तभावात्म करवे वस्तुनो वैस्वरूप्यं सप्रादेकान्ताभावात्मकत्वे च निःस्वभावता स्यात्तस्मात्सु रूपेणा सत्वात्पररूपेण चासत्त्वाद्भावाभावात्मकं वस्तु यदाह ।
Page #112
--------------------------------------------------------------------------
________________
११२
स्वादादमञ्जरी ।
सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्वं स्यात्स्वरूपस्प्राप्यसंभवः ॥ १ ॥
ततश्चैकस्मिन् घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकात्मकत्वं घटस्य सूपपादम् एवं चैकस्मिन्नर्थे ज्ञाते सर्वेषाम् अर्थानां ज्ञानं सर्वपदार्थ परिच्छेदमन्तरेण तन्निषेधात्मन एकसा वस्तुनो विविक्ततया परिच्छेदासंभवात् आगमोऽप्येवमेव व्यवस्थितः " जे रागं जाणइ से सव्वं जाणइ जे सजाइ से रागं जाणडू " तथा ।
एको भावः सर्वथा येन दृष्ट: सर्वे भावो: सर्वथा तेन दृष्टाः ।
सर्व भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः ॥ १ ॥
ये तु सौगताः परोसत्व नाङ्गीकुर्वते तेषां घटादेः सर्वात्मकत्त्वप्रसङ्गः तथा हि यथा घटस्य स्वरूपा दिनापि त्वं तथा पररूपादिनापि सात्तथा च सति स्वरूपादिसत्त्रवत्पररूपादिसत्यप्रसक्तेः कथं न सर्वात्मकं भवेत् परासत्येन तु प्रतिनियतोऽसौ सिध्यति अथ न नाम नास्ति परासत्त्वं किं तु स्वसत्त्वमेव तदितिचेद हो वैदग्धी न खलु यदेव सत्त्व त - देवासत्त्वं भवितुमर्हति विधिप्रतिषेधरूपतया विरुइधर्माध्यासेनानयोरैक्यायोगात् अथ युष्मत्पचेऽध्येवं विरोधस्तदवस्य एवेतिचेदही वाचाटता देवाना
Page #113
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरौ। ११३ प्रियसा न हि वयं येनैवप्रकारेण सत्वं तेनैवामत्व येनैवासत्त्व तेनैव सत्त्वमभ्युपमः किं तु स्वरूपद्रव्यक्षेत्रकालभावः सत्त्वं पररूपट्रव्यक्षेत्रकालभावस्त्वसत्व तदा व विरोधावकाश: योगास्तु प्रगल्भन्ते सर्वथा पृथग्भूतपरस्पराभावाभ्युपगममात्रेणैव पदार्थ प्रतिनियमसिद्धः किं तेषामसत्त्वात्मकत्वकल्पनयेति तदसत् यदा हि पटादाभावरूपी घटो न भवति तदो घटो घटादिरेव स्थात् यथा च घटाभावागिन्नत्वाइटस्य घटरूपता तथा पटादेरपि स्थाईटाभावाभिन्नत्वादेव त्यलं विस्तरेगा एवं वाचकमपि शब्दरूपं हयात्मकम् एकात्मकमपि सदनेकमित्यर्थः यद्यकन्यायेन शब्द स्थापि भावाभावात्मकत्वात् अथ वा एकविषयस्यापि वाचकस्याऽनेक विषयत्वोपपत्त: यथा किल घटशब्दः संकेतवशात् पृथबनोदरायाकारवति पदार्थ प्रवर्तते वाचकतया तथा देशकालादापेक्षया तहशादेव पदार्थान्तरेष्वपि च तथा पवर्तमान: केन वार्यते भवन्ति हि वक्तारो योगिनः शगैर प्रति घट इति संकेतानां पुरुषेच्छाधीनतयाऽनियतत्वात् तथा चौरशब्दो ऽन्यत्र तस्करे रूढोऽपि दाक्षिणात्यानामोदने प्रसिद्धः यथा च कुमारशब्दः पवंदेशे अाश्विनमासे रूढ एवं कर्कटौशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका क्षेयाः कालापक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले षड्गुरूशब्देन शतमशोत्यधिकम
Page #114
--------------------------------------------------------------------------
________________
११४ स्थाद्वादमञ्जरौ। पवामानामुच्यते स्म सांप्रतकाले तु तविपरीते तेनैव. षड्गुरुशब्देनोपवासत्यमेव संकेल्यते जीवितकल्पव्यवहारानुसारात् शास्त्रापेक्षया तु यथा पुराणेषु हादशौशब्देनैकादशौ त्रिपुरामवे चालिशब्देन मदिरा भिषक्तन्वे च मैथुनशब्देन मधुसर्पिषोग्रहणमित्यादि न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं स्वाभाविक सामर्थ्यसाचिव्यादेव तस्य तत्र प्रवृत्त: सर्वशब्दानां सवार्थपत्यायनशक्तियुक्तवाद्यन च देशकालादौ पदा. र्थप्रतिपादनशक्तिसहकारी सङ्केतस्तत्र तमर्थं प्रतिपादयति तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसरिपादा: " स्वाभाविकसामयसमयाभ्यामर्थबोधनिबन्धनं शब्द: " अन शक्तिपदार्थ समर्थ नं ग्रथान्तरादवसेयम् अतोऽन्यथेत्यादि उत्तराई पूर्ववत् प्रतिमाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्योक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः तदयं समुदायार्थ : सामान्यविशेषात्मकस्य भावाभावात्मकस्य वस्तुनः सामान्यविशेषात्मको भावाभावात्मकश्च ध्वनिर्वाचक इत्यन्यथा पकारान्तरैः पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां प्रतिभैव प्रमाद्यति न तु तद्भणितयो युक्तिस्पशेमावमपि सहन्ते कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेदेते ब्रमः अपोह एव शब्दार्थ बूत्येके " अपोहः शब्दलिङ्गाभ्यां न वस्तुविधिनोच्यत" इति वचनात् अपरे च सामान्यमानमेव
Page #115
--------------------------------------------------------------------------
________________
११५
स्याहादमञ्जरी। शब्दानां गोचरस्तस्य क्वचित्प्रतिपन्नस्येकरूपतया मवत्र संकेतविषयतोपपत्ते न पुनर्विशेषास्तेषामानन्त्येततः कात्स्न्येनोपलब्धमशक्यतया तहिषयतानुपपत्तेः विधिवादिनस्तु विधिरेववाक्यार्थो ऽपत्तपवर्तनखभावत्वात् तस्येत्याचक्षते विधिरपि तत्तहादिविपुतिपत्त्याऽ नेकपकारस्तथाहि वाक्यरूपः शन्द एव पवर्तकत्वादिधिरित्येके तद्यापारी भावनापरपर्यायो विधिरित्यन्ये नियोग इत्यपरे प्रैषादय इत्येके तिरस्कृततपाधिपूवर्तनामावमित्यन्ये एवं फलतदभिलाषकर्मादयो वाच्या एतेषां निराकरणं मपूर्वोत्तरपदं न्यायकुमुदचन्द्रादवसेयमिति काव्याथः ॥ १४ ॥
इदानों सांख्याभिमतपकतिपुरुषादितत्वानां विरोधावरुद्धत्वं ख्यापयन् तहालिशताविलसितानामपरिमितत्वं दर्शयति । चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि। न बन्धमोक्षौ पुरुषस्य चेति कियज्जडै न ग्रथितंविरोधि॥१५॥
चिच्चैतन्यशक्तिरात्मस्वरूपभूताऽ थ्शन्या विषयपरिच्छेदविरहितार्थाध्यवसायस्य बुद्दिव्यापारत्वादित्येककल्पना बुद्दिश्च महत्तत्वाख्या जडा ऽन
Page #116
--------------------------------------------------------------------------
________________
११६
स्वादादमञ्जरी ।
aataar इति द्वितीया अम्बरादि व्योमप्रभृति भूतपञ्चकं शब्दादितन्मावजं शब्दादीनि पञ्चतन्मावाणि सूक्ष्मसंज्ञानि तेभ्यो जातमुत्पन्नं शद्दादितन्मावनम् इति तृतीया श्रत्र चशडो गम्यः पुरुषस्य च प्रकृति विकृत्यनात्मकस्यात्मनो न बन्धमोचौ किं तु प्रकृतैरेव तथा च कापिलाः ।
तस्मान्न बध्यतेऽद्दा न नापि नापि संसरति कचित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥
तत्र बन्धः प्राकृतिकादि र्मोक्षः पञ्चविंशतित त्वज्ञानपूर्वकोऽपवर्गइति चतुर्थी इति शब्दस्य प्रकारार्थत्वादेवं प्रकारम् अन्यदपि विरोधीति विरुद्ध पूपरविरोधादिदोषाघातं जडै मखैस्तत्त्वावबोधविधुरधीभि: कापिलैः कियन्न ग्रथितं कियन्न स्वशास्त्रेषूपनिबद्ध कियदित्यसूयागर्भं तत्प्ररूपितविरुद्धार्थानामानन्त्यं नेयत्ताऽनवधारणात् इति संक्षेपार्थः व्यासार्थस्त्वयं सांख्यमते किल दुःखत्रयाभिहतस्य पुरु षस्य तदपघातहेतुतत्वजिज्ञासा उत्पद्यते आध्यात्मि कमाधिदैविकमाधिभौतिकं चेति दुःखवयं तत्राध्यात्मिकं द्विविधं शारीरं मानसं च शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तं मानसं कामक्रोधलोभमोहेर्ष्याविषयादर्शननिबन्धनं सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखं बाह्योपायसाध्यं दुःखं देवा श्रधिभौतिकमाधिदैविकं चेति तत्त्राधिभौति
Page #117
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। ११७ कं मानुषपशुपक्षिमगसरीसृपस्थावर निमित्तम् आधिदैविकं यक्षगक्षसग्रहाद्यावेशहेतुकम् अनेन दुःखवयेण रजःपरिणामभेदेन बुद्धिवर्तिनाचेतनाशक्तोः प्रतिकूलतयाऽभिसम्बन्धो ऽभिघातः तत्त्वानि च पञ्चविंशतिस्तद्यथा अव्य तामेक महदहंकारपञ्चतन्मात्रैकादशेन्द्रिपञ्चमहाभूतभेदात् वयोविंशतिविधं व्यक्त पुरुषश्चिद्रूप इति तथा चेश्वरकृष्णः । मूलप्रकृतिरविकृति महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृति न विकृतिः पुरुषः ॥
प्रीत्यनौतिविषादात्मकानां लाघवीपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गणानां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमव्यक्तमित्यनर्थान्तरं तच्चानादिमध्यान्तम् अनवयवं साधारणमशब्दमस्पर्शमरूपमरसमगन्धमव्ययं प्रधानाहुद्धिमहदि. त्यपरपर्यायोत्पद्यते योऽयमध्यवसायी गवादिषु प्रतिपत्तिरेवमेतत् नान्यथा गौरवायं नाश्वः स्थाणुरेष नायं पुरुष इत्येषा बुद्धिस्तस्यास्त्वष्टौ रूपाणि धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि मात्विकानि अधर्मादौनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि बुके रहंकारः स चाभिमानात्मकोऽहंशब्दे ऽहंस्पर्श ऽहं रुपे ऽहंगन्धे ऽहरसे ऽहंस्वामी अहमौखरो ऽसौ मया हतः ससत्वोऽमं हनिष्यामि इत्यादिपत्ययरूपस्तरमा त्पञ्चतन्मात्राणि शब्दतन्मात्रादौन्यविशेषरूपाणि स
Page #118
--------------------------------------------------------------------------
________________
११८
स्याहादमञ्जरी। क्षापर्यायवाच्यानि शव्दतन्मात्रादि शब्द एवोपलभ्यते न पुनरुदात्तानुदात्तस्वरित कम्पितषड्जादिभेदः षड्जादयः शब्दविशेषादुपलभ्यन्ते एवं स्पर्शरूपरसगस्वतन्मावेष्वपि योजनीयमिति तत एव चाहतारादेकादशेन्द्रियाणि च तत्र चक्षः श्रोत्रं घ्राणं रसनं त्वगिति पञ्चबुद्धीन्द्रियाणि वाक्पाणिपादपायपस्थाः पञ्च कर्मेन्द्रियाणि एकादशं मन इति पञ्चतन्मावेभ्यश्च पञ्चमहाभूतानि उत्पद्यन्ते तद्यथा शब्दतन्माबादाकाशं शब्दगुणं शब्दतन्मात्रमहितात्स्पर्शतन्माबाहायुः शब्दस्पर्शगुण: शब्दस्पर्शतन्मानसहिताद्रूपतन्मावात्तेजः शब्दस्पर्शरूपगुणं शब्दस्पर्शरूपतन्मात्रसहितादसतन्मात्नादापः शब्दस्पर्शरूपरसगुणाः शद्वस्पर्शरूपरसतन्मात्रसहितागन्वतन्मात्रात् शब्दस्यशरूपरसगन्धगणा पृथ्वी जायत इति पुरुषस्त्वमूर्तवेतनो भोगी नित्यः सर्वगतोऽक्रियः अकर्ती निर्गुणः सूक्ष्म आत्मा कापिलदर्शन इति पङ्ग्वन्धवत् पकतिपुरुषयोः संयोगः चिच्छक्तिश्च विषयपरिच्छेदशून्या यत इन्द्रियहारेण सुखदुःखादयो विषया ऽबुदौ पतिसंक्रामन्ति बुद्धिश्चोभयमुखदर्पणाकारा तत स्तस्यां चैतन्यशक्तिः प्रतिविम्बते ततः मुख्यहं दुःख्यहम् इत्युपचारः अात्मा हि स्वं बुड़े रव्यतिरिक्तमभिन्यते शाह च पतञ्जलिः । ___"शुद्धोऽपि पुरुषः प्रत्ययं बौदमनुपश्यति तमनुपश्यन्नतदात्मापि तदात्मक इव प्रतिभासत"
Page #119
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
११६
इति मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदास्तथा च वाचस्पतिः सर्वो व्यवहर्त्ता आलोच्य नन्वहमत्राधिकृत इत्यभिमत्य कर्तव्यमेतन्मयेति श्रध्यवस्यति ततश्व प्रवर्त्तत इति लोकतः सिद्धं तत्र कर्त्तव्यमिति योऽयं निश्चयश्चितिसन्निधानापन्नचैतन्याया बुद्दे : सोऽध्यवसायो बुद्ध र साधारणी व्यापार इति चिच्छक्तिसन्निधानाचाचेतनापि बुद्धिश्च तनावतीवाभासते वादमहामंत्रोऽप्याह " बुद्दिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं हितौयदर्पणकल्पे पुंसि अध्यारोहति तदेवभोक्तृत्वमस्य नत्त्रात्मनो विकारापत्ति " रिति तथा चासुरि:
66
विविक्ते दृक्परिणत बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ॥ बिन्ध्यवासी त्वेवं भोगमाचष्टे । पुरुषो ऽविकृतात्मैव स्वनिर्भासमचेतनम् ॥ मनः करोति सांनिध्यादुपाधिः स्फटिकं यथा ।
न च वक्तव्यं पुरुषश्चेदगुण परिणामी कथमस्य मोक्षो मुचेर्बन्धनविश्लेषार्थत्वात्सवासन क्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसं भवात् अत एव नास्य प्रेत्यभावापरनामा संसारोऽस्ति निष्क्रियत्वादिति यतः प्रकृतिरेव नानापुरुषाश्रया सतौ बध्यते संसरति मुच्यते च न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते तथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्यते तत्फलस्य कोश
Page #120
--------------------------------------------------------------------------
________________
१२०
स्थाहादमञ्जरी। लाभादेः स्वामिनि संबन्धात्तथा भोगापवर्गयोः प्रकतिगतयोरपि विवेकाग्रहात्पुरुष संबन्ध इति तदेतदखिलमात्मजालं चिच्छक्तिश्च विषयपरिच्छेदशून्या चेति परस्परविरुदं वचः चितौ संजाने चेतनं चिन्यते वा ऽनयेति चित् सा चेत्वपरपरिच्छेदात्मिका नेष्यते तदा चिच्छक्तिरेव सा न स्याहटवत् न चामूर्तीयाश्चिच्छते बुवौ प्रतिबिम्बोदयो युक्तः तस्य मूर्तधर्मत्वात् न च तथा परिणाममन्तरेण प्रतिसंक्रमो ऽपि युक्तः कथं चित्मक्रियाकताव्यतिरेकेण प्रकृत्यपधाने ऽप्यन्यथात्वानुपपत्तेः अपच्युतपाचौनरूपस्य च सुखदुःखादिभोगव्यपदेशानहत्वात् तत्पच्यवेच पाक्तनरूपत्यागेनोत्तररूपाध्यासिततया सक्रियत्वा'पत्तिः स्फटिकादावपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनादन्यथा कथमन्धोपलादी न पतिबिम्बस्तथा परिणामान्य पगमे च बलादायातं चिच्छतेः कतत्वं साक्षाभोक्तत्वं च अथापरिणामिनो भोक्तृशतिरपतिसंक्रमा च परिणामिन्यर्थे पतिसंक्रातेव तहत्तिमनुभवतीति पतञ्जलिवचनादौपचारिक एवायं पतिसंक्रम इति चेतहि उपचारस्तत्वचिन्तायामनुपयोगौति प्रेक्षावतामनुपादेय एवायं तथा च प्रतिपाणिपतीतं सुखदुःखादिसंवेदनं निराश्रयमेव स्थान्न चेदं बुद्ध रुपपन्नं तस्या जडत्वेनाभ्यपगमात् अत एव जडा च बुद्धिरित्यपि विरुद्ध न हि जडस्वरूपायां बुद्धौ विषयाध्यवसायः साध्यमानः साधौय
Page #121
--------------------------------------------------------------------------
________________
१२१
स्याहादमञ्जरौ। स्तां दधाति ननूक्तमचेतनापि बुद्धिश्चिच्छक्तिसांनिध्याच्चेतनावतीवावभासत इति सत्यमुक्तमयुक्तं व्रत न हि चैतन्यवति पुरुषादौ प्रतिसंक्राते दर्पणस्य चौतन्यापत्तिश्चैतन्याचतन्ययोरपरावर्तिस्वभावत्वेन शक्रेणाप्यन्यथाकर्तु मशक्यत्वात् किं चाचेतनापि चेतनावतीव प्रतिभासत इति इव शद्वेनारोपो ध्वन्यते न चारोपोऽ र्थक्रियासमर्थः न खल्वतिकोपनत्वादिना समारोपिताग्नित्वो माणवकः कदा चिदपि मुख्याग्निसाध्या दाहपाकाद्यर्थक्रिया कर्तुमौश्वर इति चिच्छक्तरेव विषयाध्यवसायो घटते न जडरूपाया बुद्धेरिति अत एव धर्माद्यष्टरूपतादापि तस्या वामानमेव धर्मादौनामात्मधर्मत्वात् अत एव चाहंकारोऽपि न बुद्धिजन्यो युज्यते तस्याभिमानात्मकत्त्वेनात्मधर्मस्याचे तनादुत्पादायोगात् अम्बरादीनां च शब्दादितन्मानजत्वं प्रतीतिपराहतत्वेनैव विहितोत्तरम् अपि च सर्वबादिभिस्तावदविगानेन गगनस्य नित्यत्वमङ्गो क्रियते ऽयं च शब्दतन्मात्रात्तस्याविर्भावमदाबयन्नित्यैकान्तवादिनां च धुरि आसनंन्यासयन्नसंगतप्रलापौव प्रतिभाति न च परिणामिकारणं स्वकार्यस्य गुणो भवितुमर्हतीति शब्दगुणमाकाशमित्यादि वाङ्मानं वागादीनां चेन्द्रियत्वमेव न युज्यते इतरासाध्यकार्यकारित्वाभावात्परप्रतिपादनग्रहणविहरणमलोत्सर्गादिकार्याणामितरावयवैरपि साध्यत्वीपलब्धस्तथापि तत्त्वकल्पने इन्द्रिय
Page #122
--------------------------------------------------------------------------
________________
१२२
Veteranञ्जरौ |
संख्या न व्यवतिष्ठते श्रन्याङ्गोपाङ्गादीनामपोन्द्रियप्रसङ्गात् यच्चोक्तं नानाश्रयायाः प्रकृतेरेव बन्धमोचौ संसारश्च न पुरुषस्येति तदप्यसारम् अनादिभपरंपरानुबडया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहणलक्षणो ऽविष्वग्भाव: स एव चेन्न बन्धस्तदा को नामान्यो बन्धः स्यात् प्रकृतिः सर्वोत्पत्तिमतां निमित्तमिति च प्रतिपद्यमानेनायुष्मता संज्ञान्तरेण कमैव प्रतिपन्नं तस्यैवैवस्वरुपत्त्वादचेतनत्वाच्च यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धस्तदाथा प्रकृतात्रात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः ये विकारानेव भूतेन्द्रियाहंकारबुडौ: पुरुषबु योपासते तेषां वैकारिकः इष्टापूर्त्तर्दाक्षिणः पुरुतत्त्वानभिज्ञो होष्टा पूर्तिकारी कामोपहतमना बध्यत इति
इष्टापूर्त मन्यमाना वरिष्टं नान्यच्छ्रेयो येऽभिनन्दन्ति मृढाः । नाकस्य ष्टष्ठे ते सुकृतेन भूत्त्वा इमं लोकं होनतर वा विशन्ति ॥
इतिवचनात् मत्रिविधोऽपि कल्पनामात्र कथंचिन्मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नखरूपत्वेन कर्मबन्धहेतुष्वेवान्तर्भावात् बन्धसिद्धौ च सिइस्तस्यैव निर्वाध : संसारो बन्धमोक्षयोश्चैकाधिकरणत्वाद्य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मो
Page #123
--------------------------------------------------------------------------
________________
स्वादादमञ्जरी ।
चः आबालगोपालं तथाप्रतीतेः प्रकृतिपुरुषविवेकदर्शनात्मवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति चेन्न प्रवृत्तिस्वभावायाः प्रकृतेरौ - दासीन्यायोगात् अथ पुरुषार्थनिबन्धना तस्याः प्रत्तिर्विवेकख्यातिश्च पुरुषार्थस्तस्यां जातायां निवर्तते कृतकार्यत्वात्
१२३
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥
इति वचनात् इतिचेन्नैवं तस्या अचेतनाया विम्टश्यकारित्वाभावात् यथेयं कृतेऽपि शब्दापलम्भे पुनस्तदर्थं प्रवर्त्तते तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रवर्तिष्यते प्रवृत्तिलक्षणस्य खभावस्यानपेतत्वात् नर्तको दृष्टान्तस्तु स्वेष्टविघातकारी यथा हि नर्तकी नृत्यं पारिषदेभ्यो दर्शयित्वा निवृत्तापि पुनस्तत्कुतूहलात्मवर्तते तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनः कथं न प्रवर्ततामिति तस्मात्कृतकर्म
ये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम् एवमन्यासा - मपि तत्कल्पनानां तमोमोहमहामोहतामिश्रान्धतामिश्रभेदात्पञ्चधाविद्या स्मितारागद्दे षाभिनिवेशरूपो त्रिपर्ययो ब्रा प्राजापत्यसौ न्यैन्द्र गान्धर्वयक्षराक्षस पैशाचभेदादष्टविधो दैत्रः सर्गः पशुमृगपक्षिसरीसृप - स्थावरभेदा पञ्चविधस्तैर्यक्योनो ब्राह्मणत्वाद्यवा
Page #124
--------------------------------------------------------------------------
________________
१२४ स्थाहादमञ्जरी। न्तरभेदाविवक्षया चैकविधी मानुष इति चतुर्दशधा भूतसर्गः बाधिर्यकुष्ठितान्धत्वजडताऽजिघ्रतामूकताकोण्यपङ्गत्वक्लैव्योदावर्त्तमत्ततारूपैकादशेन्द्रियवधतुष्टिनवकविपर्ययसिद्ध्यष्टकविपर्ययलक्षणसप्तदशबुद्धिवधमेदादष्टाविंशतिधा शक्तिः पुकत्युपादानकालभोगाख्याः अम्भःसलिलौघवष्यपरपर्यायवाच्याश्चतस्र आध्यात्मिक्यः शब्दादिविषयोपरतयश्चाजनरक्षणक्षयभोगहिमादोषदर्शन हेतुजन्मानः पञ्च बाह्यास्तुष्टयस्ताश्च पारसुपारपारापारानुत्तमाम्भउत्तमाम्भःशब्दव्यपदेश्या इति नवधा तुष्टिः वयो दुःखविघाता इति मुख्यास्तिस्रः सिद्धयः प्रमोदमुदितमोदमोनाख्यास्तथाध्ययनं शब्द ऊहः सुहृत्प्राप्ति नमिति दुःखविघातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यकसदामुदिताख्या इत्येवमष्टधा सिद्धिः धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात्यञ्च कर्मयोनय इत्यादीनां संवरप्रति संवरादीनां च तत्त्वानां कौमुदीगौडपादभाष्यादिप्रसिद्धानां विरुद्ध वसुद्धावनीयमिति काव्यार्थः ॥ १५ ॥
इदानीं ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहुर्ये च बाह्यार्थप्रतिक्षेपेण जानाद्वैतमेवास्तौति ब्रुवते तन्मतस्य विचार्यमाणत्वे विशराहतामाह । न तुल्पकालः फलहेतुभावी हेतौ विलीने न फलस्य भावः ।
Page #125
--------------------------------------------------------------------------
________________
स्याबादमञ्जरी। १२५ न संविदहेतपथेऽर्थसंविदिलूनशीणं सुगतेन्द्रजालम् ॥१६॥
बौद्धाः किल प्रमाणतत्फलमेकान्तेनाभिन्नं मन्यन्ते तथा च तत्सिद्धान्त उभयत्र तदेवज्ञानं प्रमाणं फलम् अधिगमरूपत्वात् उभयवेति प्रत्यक्षे ऽनुमाने च तदेवज्ञानं प्रत्यक्षानुमानलक्षणं फलं कार्य कुतोऽधिगमरूपत्वात् इति परिच्छेदरूपत्वात् तथा हि परिच्छेदरूपमेव ज्ञानमुत्पद्यते न च परिच्छेदाढते ऽन्यज् जानफलं भिन्नाधिकरणत्वादिति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति एतच्च न समौचौनं यतो यद्यस्मादेकान्तेनाभिन्नं तत्तेन सहैवोत्यद्यते यथा घटेन घटत्वं तैश्च प्रमाणफलयोः कार्यकारणभावो ऽभ्युपगम्यते प्रमाणं कारणं फलं कार्यमिति स चैकान्ताभेदे न घटते न हि युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषयाणयोरिव कार्यकारणभावो युक्तः नियतप्राकालभावित्वात्कारणस्य नियतोत्तरकालभावित्त्वात्कार्यस्य एतदेवाह न तुल्यकालः फलहेतुभाव इति फलं कार्य हेतुः कारणं तयोर्भाव:: स्वरूपं कार्यकारणभावः स तुल्यकाल: समानकालो न युज्यत इत्यर्थः अथ क्षणान्तरितत्वात्तयोः क्रमभावित्वं भविष्यतीत्याशङ्याह हेतौ विलीने न फलस्य भाव इति हेतौ कारणे पमाणलक्षणे विलौने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य
Page #126
--------------------------------------------------------------------------
________________
१२६
स्थाहादमञ्जरी। प्रमाणकार्यस्य न भावः सत्ता निर्मूलत्त्वात् विद्यमाने हि फलहेतावस्येदं फलमिति पतीयते नान्यथाऽतिपसङ्गात् किं च हेतुफलभावः संबन्धः स च विष्ठ एव स्यात् न चानयोः क्षणक्षयैकदीक्षितो भवान् मंबन्धं क्षमते ततः कथमयं हेतुरिदं फल मिति पतिनियता प्रतीतिरेकस्य ग्रहणेऽप्यन्यस्याग्रहणे तदसम्भवात्
हिष्टसंबन्धसंवित्तिर्ने करूपपुवेदनात् ॥ दयोः स्वरूपग्रहणे मति संबन्धवेदनम् ॥ इति
वचनात् यदपि धर्मोत्तरेणऽर्थसारूप्यमस्य पमाणं तद्दशादर्थपतीतिसिद्धेरिति न्यायबिन्दुसूत्र विगवता भणितं नीलनिर्भासं हि विज्ञानं यतस्तम्मानौलस्य प्रतीतिरवसौयते येभ्यो हि चक्षुरादिभ्यो क्षानमुत्पदाते न तहशात्तज्ज्ञानं नौलस्य संवेदनं शक्यतेऽवस्थापयितुं नीलसदृशं त्वनुभूयमानं नोलस्य संवेदनमवस्थाप्यते न चावजन्यजनकभावनिबन्धनः साध्यसाधनभावो येनै कस्मिन्यस्तुनि विरोधः स्यात् अपि तु व्यवस्थाप्यव्यवस्थापकभावेन तत एकस्य वस्तुनः किंचिद्रूपं पमाणं किंचित्प्रमाणफलं न विसध्यते व्यवस्थापन हेतु हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नौलसंवेदनरूपमित्यादि तदप्यसारम् एकस्प निरंशस्य ज्ञानलक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात् व्यवस्थाप्यव्यवस्थापकभावस्यापि च सम्बन्धत्वेन वित्तित्त्वादेककि
Page #127
--------------------------------------------------------------------------
________________
स्वाद्दादमञ्जरौ |
१२७
न्नसम्भवात् किं चार्थसारूप्यमर्थाकारता तच्च निश्चयरूपमनिश्चयरूपं वा निश्चयरूपं चेत्तदेव व्यवस्थापकमस्तु किमुभयकल्पनयाऽनिश्चितं चेत्स्वयमव्यवस्थितं कथं नीलादिसम्वेदनव्यवस्थापने समर्थम् अपि च केयमर्थाकारता किमर्थग्रहणपरिणाम आहोस्विदर्थाकारधारित्वं नादाः सिद्धसाधनात् द्वितयस्तु ज्ञानस्य प्रमेयाकारानुकरण।ज्जडत्वापत्त्यादिदोषाघातः तन्त्र प्रमाणादेकान्तेन फलस्याभेद: साधीयान् सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था तनावविरोधात् न हि सारूप्यमस्य प्रमाणमfaगतिः फलमिति सर्वथा तादात्म्ये सिद्धात्त्यतिप्रसङ्गात् न तु प्रमाणस्या तारूण्यव्यावृत्तिः सारूप्यमनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेन्नैवं स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्यनुपपत्तेः कथं च प्रमाणस्य फलस्य
चाप्रमाणाफलव्याकृत्या
प्रमाणफल व्यवस्थावत्प्रमा
णान्तरफलान्तरख्यावृत्याध्यप्रमाणत्वस्थाफलत्वस्य च
व्यवस्था न स्याद्दिजातीयादिव सजातीयादपि व्याट तत्वादस्तुनः तस्मात्प्रमाणात्फलं कथंचिह्निन्नमेवैष्टव्यं साध्यसाधनभावेन प्रतीयमानत्वात् येो हि साध्यसा - धनभावेन प्रतीयेते ते परस्परं भिद्येते यथा कुठारच्छिदिक्रिय इति एवं यौगाभिप्रेतः प्रमाणात्फलस्यैकान्तभेदोऽपि निराकर्तव्यः तस्यैकप्रमातृतादा त्वयेन प्रमाणात्कथंचिदभेदव्यवस्थितेः प्रमाणतया
Page #128
--------------------------------------------------------------------------
________________
१२८
स्थाद्वादमञ्जरौ। परिणतसावात्मनः फलतया परिणतिप्रतीतेः यः प्रमिमीते स एवोपादत्ते परित्यजत्य पेक्षते चेति स वव्यवहारिभिरमखलितमनुभवादितरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यत इत्यलम् अथ वा पूर्वाईमिदमन्यथाव्य ख्यि यं सौगताः किलेत्यं पमाणयन्ति सर्व सत् क्षणिकं यत: सर्वं तावत् घटादिकं वस्तु मुहरसंनिधौ नाशं गच्छद दृश्यते तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चैतत्स्वरूपम् उत्पन्नमावस्य विद्यते तदानीमुत्पादानन्तरमेव तेन नष्टव्यमिति व्यक्तमस्य क्षणिकत्वम् अथदृश एव स्वभाबस्तस्य हेतुतो जातो यत्कियन्तमपि कालं स्थित्त्वा विनश्यति एवं तर्हि मुगरादिसंनिधानेऽपि एष एव तस्य स्वभाव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम् इति नैवं विनश्येदिति सोऽयमदित्मोर्वणिज:पतिदिनं पत्नलिखितश्वस्तनदिनभणनन्यायस्तस्मात्क्षणहयस्थायित्वेनाप्युत्पत्तो पथमक्ष णवत् हितीयेऽपि क्षणे क्षणहयस्थायित्वात्युनरपरक्षणहयमवतिष्ठत एवं तृतीयपि क्षणे तत्वभावत्वान्नैव विनश्येदिति म्यादेतत् स्थावरमेव च तत् स्वहेतोर्जातं परं बलेन विरोधकेन मुहुरादिना विनाश्यत इति तदसत् कथं पुनरेतत् घटिश्यते न च तविनश्यति स्थावरत्त्वादि नाशश्च तसा विरोधिना बलेन क्रियत इति न ह्य तत्संभवति जौवति च देवदत्तो मरणं चासत्र भव तीति अथ विनश्यति तहि कथमविनश्वरं तहस्त
Page #129
--------------------------------------------------------------------------
________________
स्याहादमचरौ। १२६ सहेतोर्जातमिति न हि मियते चामरणधर्मा चेति युज्यते वक्तुं तस्मादविनश्वरत्वे कदाचिदपि नाशायोगात् दृष्टत्वाच्च नाशस्य नखरमेव तहस्तु खहेतोरुपजातमेवाङ्गोकर्त्तव्यं तस्मादत्पन्नमात्रमेव विनश्यति तथा च क्षणक्षयित्वं सिद्धं भवति प्रयोगस्त्वेवं यहिनश्वररूपं तदुत्पत्तेरनन्तरानवस्थायि यथान्त्यक्षणवतिघटस्य स्वरूपं विनश्वरस्वरूपं च रूपादिकमुदयकाल इति स्वभावहेतुः यदि क्षणक्षयिणो भावाः कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् उच्यते निरन्तरमहशापरापरोत्पादादविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते तेनाकारविलक्षणत्वाभावादब्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाध्यवसायौ प्रत्ययः प्रसूयते अत्यन्तभिन्नेष्वपि लनपुनरुत्पन्नकुशकाशकशादिषु दृष्ट एवार्य स एवायमिति प्रत्ययस्तथेहापि किं न सम्भाव्यते तस्मात्सर्वं सत् क्षणिकमिति सिद्धम् अत्र च पूर्वक्षणोपादानकारणं उत्तरक्षण उपादेयमिति च पराभिप्रायमङ्गीकृत्याह न तुल्यकाल इत्यादि ते विशकलितमुक्तावलीकल्या निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणान् जनयन्तः किं खोत्पत्तिकाल एव जनयन्ति उत क्षणान्तरे न तावदाद्यः समकालभाविनीयुवतिकुचयोरिवोपादानोपादेयभावाभावादतः साधूर्त न तुल्यकालः फलहेतुभाव इति न च द्वितीयस्तदानों निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तर
Page #130
--------------------------------------------------------------------------
________________
स्थाद्वादमञ्जरौ। क्षणजनने कुतः सम्भावनापि न चानुपादानस्योत्प. त्तिदृष्टाऽतिप्रसङ्गादिति सुष्ठ व्याहृतं हेतौ विलौने न फलस्य भाव इति पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः केबलमत्र फलमुपादेयं हेतुरुपादानं तनाव उपादानोपादेयभाव इत्यर्थः यच्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनानन्तरमेव प्रलपितं तत् स्याहादवादे निरवकाशमेव निरन्वयनाशवज कथंचित्मिसाधनात प्रतिक्षणं पर्यायनाशस्थानेकान्तवादिभिरभ्यपगमात् यदप्यभिहितं नह्येतत् सम्भवति जीवति च देवदत्तो मरणं चास्य भवतीति तदपि संभवादेव न स्याहादवादिनां क्षतिमावहति यतो जीवनं प्राणधारणं मरणं चायुदलिकक्षयस्ततो जीवतोऽपि देवदत्तस्थ प्रतिसमयमायुदलिकानामुदीनां क्षयादुपपनमेव मरणं न च वाच्यमन्त्यावस्थायामेव कृत्स्नायुदलिकक्षयात् तवेव मरणव्यपदेशो युक्त इति तस्यामप्यवस्थायां प्रत्यक्षेगा तत्क्षयाभावात् तत्रापि ह्यवशिष्टानामेव तेषां क्षयो न पुनस्तत्वण एव युगपत्मर्वेषामिति सिद्ध गर्भादारभ्य प्रतिक्षणं मरणमित्यल प्रसङ्गेन अथ वा ऽपरथा व्याख्या सौगतानां किलार्थेन जानं जन्यते तच्च ज्ञानं तमेव स्वोत्पादकमर्थं गृहातीति जानकारणं विषय इति वचनात् ततश्चार्थ: कारणं ज्ञामं च कार्यमिति एतच्चन चारु यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि जानं नोत्पद्यते तस्य तदा खोत्पत्तिमात्रव्यग्रत्त्वात् यत्र च क्षणे तानं
Page #131
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
१३१ समुत्पन्नं तत्रार्थो ऽतीत: पूर्वापरकालभावनियतश्च कार्यकारणभावः क्षणातिरिक्तं चावस्थानं नास्ति तत: कथं तानस्योत्पत्तिः कारणम्य विलीनत्वात् तहिलये च जानस्य निर्विषयता अनुषज्यते कारणस्यैव युष्मन्मते तविषयत्वानिविषयं च ज्ञानमप्रमाणमेवाकाशकेशज्ञानवत् ज्ञानसहभाविनश्चार्थक्षणस्य न ग्राह्यत्वं तस्याकारणत्वात् अत आह न तुल्यकाल इत्यादि जान.थयो: फलहेतुभावः कार्यकारणभावस्तुल्पकालो न घटत ज्ञानमहभाविनोऽथक्षणस्य ज्ञानानुत्पादकत्वात् यगपद्धाविनोः कार्यकारणाभावायोगात् अथ प्राचोऽर्थक्षणसा ज्ञानोत्पादकत्वं भविष्यति तन थत आह हेतावित्यादि हेतावध रूपे जानकारणे विलोने क्षणिकत्वान्निरन्वयं विनष्टे न फलसा तानलक्षणकार्यसा भाव आत्मलाभः माात् जनक सपार्थक्षणसमातीतत्वान्निर्मलमेव ज्ञानोत्थानं सात जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि ग्राहात्वापत्तिस्तेषामपि ज्ञानजनकत्त्वात् न चान्वयव्यतिरेकाभ्यामर्थ सा ज्ञान हेतुत्वं दृष्टं मगष्णादौ जलाभावेऽपि जलतानोत्पादात् अन्यथा तत्पष्टत्तरसम्भवात् धान्तं तत् ज्ञानमिति चेन्ननु चान्तावान्तविचारः स्थिरोभूय क्रियतां त्दयो सांप्रतं प्रतिपद्यख तावदनर्थजमपि जानम् अन्वयेनार्थ सा ज्ञान हेतुत्वं दृष्टमेवेति चेन्न न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तमपि तु तदभावेऽभावलक्षणो
Page #132
--------------------------------------------------------------------------
________________
१३२
स्याद्दादमञ्जरौ ।
व्यतिरेकोऽपि स चोक्तयुक्त्या नास्त्येव योगिनां चातीतानागतार्थ ग्रहणे किमर्थ सा निमित्तत्वं तयोरसत्वात् ।
न निहाणगयाभग्गापुजो न च्छिणा गए । निब्बष्णुयाने चिठ्ठन्ति आरगेसरिसवोमा ॥
इति वचनात् निमित्तत्वे चार्थं क्रियाकारित्वेन सत्त्वादतीतानागत्यचतिः न च प्रकाश्यादात्मलाभ एव प्रकाशकस्त्र प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुपन्नापि तत्प्रकाशकत्त्वात् जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणसाप्रामाण्यप्रसङ्गस्तसत्रार्थाजन्यत्वात् न च स्मृतिर्न प्रमाणम् अनुमानप्राणभूतत्वात् साध्यसाधन सम्बन्धस्मरण पूर्वकत्त्वात्तसा जनकमेव चेद्ग्राह्यं तदा खसंवेदनसा कथं ग्राहकत्वं तसा हि ग्राहयं सुरूपमेव न च तेन तज्जन्यते सात्मनिक्रियाविरोधात् तस्मात्स्यसामग्रीप्रभवयोर्घटप्रदीपयरिवार्थ ज्ञानयोः प्रकाश्यप्रकाशकभावसम्भवान्न ज्ञाननिमित्तत्वमर्थ सा नन्वर्थाजन्यत्वे 'ज्ञानसा कथं प्रतिनियतकर्मव्यवस्था तदुत्पतितदाकारताभ्यां हि सोपपद्यते तस्मादनुत्पन्नसप्रातदाका रसा च ज्ञानसा सर्वार्थान् प्रत्यविशेषात्सर्वग्रहर्ण - सज्यते नैवं तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलचणया योग्यतयैव प्रतिनियतार्थ प्रकाशकत्वोपपत्तेः तदुत्पत्तावपि च योग्यतावश्यमेष्टव्या अन्यथा तदर्थ -
→
Page #133
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरी। १३३ सांनिध्येऽपि कुतश्चिदेवार्थात् कसा चिदेव ज्ञानसा जन्मेति कौतस्कुतोऽयं विभागः तदाकारतात्वर्थाकारसंक्रान्त्या तावदनुपपन्ना अर्थ सा निराकारत्वप्रसङ्गात् ज्ञानसा साकारत्वप्रसङ्गाच्च अर्थेन च मूर्तेनामूर्त सा जानता कीदृशं सादृश्यमित्यर्थ विशेषगहगपरिणाम एव साम्युपिया ततः।
अर्थेन घटयत्येनां न हि मुक्तार्थ रूपताम् । तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥
इति यत्किञ्चिदेतत् अपि च व्यस्त समस्ते वैत ग्रहणकारणं सातां यदि व्यस्ते तदा कपालादाक्षणो घटान्त्यक्षणमा जलचन्द्रो वा नभश्चन्द्रसा गाहक: पाप्नोति यथासंख्यं तदुत्पत्त स्तदाकारत्वाच्च अथ समस्त तहि घटोत्तरः क्षणः पूर्वघटक्षणसा गाहकः पसजति तयोस्तयोरपि सनावात् ज्ञानरूपत्वे सत्येते ग्रहणकारणमिति चेत्तर्हि समानजातीयत्तानस्य समनन्तरजानग्राहकलं प्रसज्येत तयोर्जन्यजनकभावसद्भावात् तन्न योग्यतामन्तरेणान्यद ग्रहण कारणं पयाम इति अथोत्तराई व्याख्यातुमुपक्रम्यते तत्र च बाद्यार्थनिरपेक्षं जानाईतमेव ये बौद्धविशेषा मन्यते तेषां प्रतिक्षेपस्तन्मतं चेदं ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चत्तानमा परमार्थसत् बाह्यार्थस्तु विचारमेव न क्षमते तथा हि कोऽयं बाह्यार्थ : किं परमाणुरूपः स्थलावयविरूपो वा न तावत्परमाणरूपः प्रमागाभा
Page #134
--------------------------------------------------------------------------
________________
स्थादादमञ्जरी। वात् प्रमाणं हि प्रत्यक्षमनुमानं वा न तोवत्प्रत्यक्षं तसाधनबद्ध कनं तद्धि योगिनां स्यादस्मदादीनां वा नाद्यम् अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वान्न हि वितीयमनुभवबाधितत्वात् न हि वयम् अयं परमाणुरयं परमाणुरिति खपि प्रतीमः स्तम्भोऽयं कुम्भोऽयमिति एवमेव नः सदैव संवेदनोदयात् नाप्यनुमानेन तमिहिरण नामतीन्द्रियत्वेन तैः सह अविनामावस्य कापि लिङ्गे ग्रहीतुमशक्यत्त्वात् किं चामी नित्या अनित्या वा स्यनित्याश्चेत्क्रमेणार्थक्रियाकारिणो युगपहा न क्रमेण स्वभावभेदेनानित्यत्वापत्ते न युगपदेकक्षण एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्वप्राप्तिः अनित्याश्चेत् क्षगिका: कालान्तरस्थायिनो वा क्षणिकामहेतुका निर्हेतुको वा निर्हेतकाचे न्नित्यं सत्त्वम सत्त्वं वा स्यानिरपेक्षत्त्वादपेक्षते हि कादाचित्कत्त्वं सहेतुकाश्चेत्किं तथा स्थ लं किं चित्कारणं परमाणवो वा न स्थ लं परमाणरूपस्यैव बाह्यार्थ साङ्गीकतत्वात् न हि परमाणवस्ते हि सन्तो ऽसन्तः सदसन्तो वा स्वकार्याणि कुर्यः सन्तश्चे किमुत्पत्तिक्षण एव क्षणान्तरे वा नोत्पत्तिक्षणोतदानौमुत्पत्तिमानव्यगत्वात् तेषाम अथ “ भूतिर्यषां क्रिया सैव कारगी सेवचो व्यत" इति वचनात् भवनमेव तेषामपरोत्पत्तौ कारणमिति चेदेवं तर्हि रुपाणवो रसाणनां ते च तेषामुपादानं स्याभयत्र भवनाविशेषात् न च क्षणान्तरे नष्टत्त्वात अथासन्त
Page #135
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरौ। १३५ स्ते तदत्पादकास्तईि एक स्वसत्ताक्षणमपहाय सदा तदुत्पत्तिप्रसङ्गस्तदसत्त्वस्य सर्वदाऽविशेषात् सदसत्पक्षस्तु " प्रत्येकं यो भवेहोषो योर्भावे कथं न स" इति वचनात् विरोधाघात एव तन्नाणवः क्षणिका नापि कालान्तरस्थायिनः क्षणिकपक्षसहक्षयोगक्षेमत्वात् किं चामौ कियत्कालस्थायिनोऽपि किमर्थ - क्रियापराङ्मुखास्तत्कारिणो वा श्राद्ये खपुष्यवदसत्त्वापत्तिः उदविकल्प किमसपं सद्रप्रमुभयरूपं वा त कार्यं कुर्यु: असद्रूपं चेच्छशविषाणादरपि किं नकरणं सद्रूपं चेत्सतोऽपि करणेऽनवस्था तृतीयभेदस्तु पावहिरोधदुर्गन्धः तन्नाणरूपोऽर्थ: सर्वथा घटते नापि स्थ लावयविरूपः एकपरमाण्वसिद्धौ कथमनेकतमिद्धिस्तदभावे च तत्पचयरूपः स्थूलावयवीवामात्रं किं चायमनेकावयवाधार इष्यते ते चावयवा यदि विरोधिनस्तहि नैकः स्थ लावयवी विरुद्धधमोध्यासादविरोधिनश्चेत्यतीतिबाध एकस्मिन्न वस्थ लावयविनि चलाचलरक्तारकाटतानाटतादिविरूद्धावयवानामुपलब्धः अपि चामौ तेषु वर्तमानः का स्न्येनैकदेशेन वा वर्तते कात्स्न्येन वृत्तावेकस्मिन्नवावयवे परिसमाप्तत्त्वादनकावयवत्तित्वं न सात पत्यवयवं कात्स्न्येन हत्तौ चावयविबहुत्वापत्ते: एक देशेन वृत्तौ च तसा निरंशत्वाभ्युपगमवाध: सांशत्वे वा तेंऽशास्ततो भिन्ना अभिन्ना वा भिन्नत्वे पुनरप्यने कांशहत्तेरेकसा कात्स्न्यैकदेशविकल्पानतिक्रमादनव
Page #136
--------------------------------------------------------------------------
________________
१३६
स्वादादमञ्जरी ।
स्था अभिन्नत्वे न कैचिदशास्युरिति नास्ति बाह्यो ऽर्थ : कश्चित्किन्तु ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभाति बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् यथोक्तं "स्वाकारबुद्दिजनका दृश्या नेन्द्रियगोचराः” अलङ्कारकारेणाप्युक्तं ।
यदि संवेद्यते नोलं कथ ं वाच्यं तदुच्यते । न चेत्संवेद्यते नीलं कथं बाह्य तदुच्यते ॥ यदि बाह्योऽर्थो नास्ति किंविषयस्तथं घटपटादिप्रतिभास इति चेन्ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितो निर्विषयत्वादाकाशकेशज्ञानवखतानवदेति अत एवोक्तम् ।
नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सेव प्रकाशते ॥ बाह्य न विद्यार्थो यथा बालैर्वि कल्प्यते ! वासनालुठितं चित्त मर्थाभासं प्रवर्तते ॥
इति तदेतत्सर्वमवदद्यं ज्ञानमिति हि क्रियाशव्दस्ततो ज्ञायते ऽनेनेति ज्ञानं ज्ञप्ति व ज्ञानमिति अस्य च कर्मणा भाव्यं निर्विषयाया जप्तेरघटनात न चाकाश केशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यं तस्याप्येकान्तेन निर्विषयत्वाभावान्न हि सर्वथागृहौतसत्य केशज्ञानस्य तत्प्रतीतिः सुप्रज्ञानमप्यनुभूतTerrr विषयत्वा न निरालम्बनं तथा च महाभाष्यकारः ।
Page #137
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ ।
य दिवचिंतिय सुयपय इवि पारदेवयाणूवा । सुमिणस्स निमित्ताइं पुनं पावं च नाभावो ॥
१३७
यश्च ज्ञानविषयः स च बाह्यर्थः भ्रान्तिरिय - मिति चेचिरं जीव भ्रान्तिर्हि मुख्ये ऽर्थे क्वचिद्दष्टे सति करणापाटवादिना अन्यत्र विपर्ययस्तद्ग्रहणे प्रसिदा यथा शक्तौ रजतभ्रान्तिः अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते तर्हि प्रलीना वान्ताभ्रान्तव्यवस्थः तथा च सच्यमेतद्दचः
चामोदकता ये ये चाखादितमोदकाः । रविपाकादि तुल्यं तेषां प्रसज्यते ॥
न चामून्यर्थदूषणानि स्वादादिनां बाधां विदधते परमाणुरूपस्य स्थूलावयविरूपस्य चार्थस्याङ्गीकृतत्त्वात् यच्च परमाणुपचखण्डने ऽभिहितं प्रमाणाभावादिति तदसत् तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामपि कथंचित्प्रत्यक्षत्वं योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् अनुपलब्धिस्तु सौक्ष्म्यात् अनुमानादपितत्सिद्धि यथा सन्ति परमाणवः स्थूलावयविनिष्पत्यन्यथानुपपत्तेरित्यन्तर्व्याप्तिः न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भाव विभावनात् आत्माकाशादेरपुङ्गलत्वकचौकाराच्च यत्र पुनरणुभ्यस्तदुत्पत्तिस्तव तत्त
१८
Page #138
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
त्कालादिसामग्रौसव्यपेक्षक्रियावशात्प्रादुर्भूतं संयोगातिशयम नेचयेयमवितथैव यदपि किं चायमनेकावयवाधार इयादि व्यगादि तत्रापि कथं चिह्निरोध्यनेकावयत्राविष्वग्भूतवृत्तिरवयव्यभिधीयते तत्र च यद्विरोष्यनेकावयवाधारतायां विरुद्धधर्माध्यासनमभिहितं तत्कथं चिदुपेयत एव तावदवयवात्मकस्य तस्यापि कथं चिनेकरूपत्त्वात् यच्चोपन्यस्तमपिचासौ तेषु वर्तमानः कत्स्न्येनैकदेशेन वा वर्त्ततेत्यादि तत्रापि विकल्पवयानभ्युपगम एवोत्तरम् श्रविष्वग्भावेनावयविनोऽवयवेषु वृत्तेः स्वीकारात् किं च यदि बाह्येोऽर्थो नास्ति किमिदानीं नियताकारं प्रतीयते नील मेतदिति विज्ञानाकारोऽयमिति चेन्न ज्ञानाइहिर्भूतस्य संवेदनात् ज्ञानाकारयेत्वहं नीलमिति प्रतोतिः स्यान्नत्विदं नीलमिति ज्ञानानां प्रत्येकमाकारभेदात्कस्य चिदहमिति प्रतिभासः कस्यचिन्नौलमेतदिति चेन्न नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्त्वाभावात् तथा च यटेकेनाहमिति प्रतीयते तदेवापरेण त्वमितिप्रतीयते नीलाद्याकारस्तु व्यवस्थितः सर्वैरप्येकरूपतया गुहणात् भक्षितहत्यूरादिभिस्तु यद्यपि नौलादिकं पीतादितया एह्यते तथापि तेन न व्यभिचारस्तस्य भान्तत्वात् स्वयं स्वस्य संवेदनेऽहमिति प्रतिभासत इति चे न्ननु किं परस्यापि संवेदनमस्ति कथमन्यथा स्वशव्दस्य प्रयोगः प्रतियोगिशब्दोऽयं परमपेच्यमाण
१३८
Page #139
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। एव पवर्त्तते स्वरूपम्यापि मान्या भेदपतौतिरिति चेत् हत्त प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः भान्तं प्रत्यक्षमिति चेन्ननु कुत एतत् अनुमानेन जानार्थयोरभेदमिद्धेरिति चे किं तदनुमानमिति पृच्छामः यदोन मह नियमेनोपलभ्यते तत्ततो न भिश ते यया सच्चन्द्रादसञ्चन्द्रः नियमेनोपलभ्यते च ज्ञानेन सहार्थ इति व्यापकानुपलब्धिः पुतिषेध्यस्य ज्ञानार्थ. योर्भेदस्य व्यापकः सहोपलम्भानियमस्स्यानुपलब्धि. भिन्नयोर्नीलपौतयोर्यगपटपलम्भनियमाभावात इत्यनुमानेन तयोरभेदसिद्धिरिति चेन्न संदिग्धानकान्तिकावेनास्यानुमानाभास त्वात् ज्ञानं हि स्वपरसंवेदनं तत् संवेदनतामात्र णैव नौलं गृह्णाति स्वसंवेदनतामावणैव च नीलबुद्धिं तदेवमनयो युगपट्गहणात्महोपलम्भनियमोऽस्ति अभेदच नास्ति इति महोपलम्भनियमरूपस्य हेतीविपक्षादव्यात्तेः संदिग्धत्वात् संदिग्धानकान्ति कत्त्वम् असिद्धश्च सहोपलम्भनियमः नीलमेतदिति बहिर्मुखतयाऽर्थे ऽनुभूयमाने तदानौमेवान्तरस्य नौलानुभवस्याननुभवादिति कथं प्रत्यक्षस्थानुमानेन ज्ञानार्थयोरभेदसिया भ्रान्तत्त्वम् अपि च प्रत्यक्षस्थावान्तत्वेनाबाधितविषयत्त्वादनुमानस्यात्मलामी लश्वात्मके चानुमाने प्रत्यक्षस्य मान्तत्वमित्यन्योन्याश्रयदोषोऽपि दनिबार: अर्थाभावे च नियतदेशाधिकरण प्रतीतिः कुतः न हि तन्न विवक्षितदे
Page #140
--------------------------------------------------------------------------
________________
१४०
स्याद्वादमञ्जरी ।
शे ऽयमारोपयितव्यो नान्यत्रे त्यस्ति नियमे हेतु: वासनानियमात्तदारोप नियम इति चेन्न तस्या अपि तद्देशनियमकारणाभावात् सति धर्थसद्भावे यद्देशीऽर्थ स्तद्देशोऽनुभवस्तद्देशा च तत्पूर्विका वासना बाह्यार्थाभावे तु तस्याः किंकृतो देशनियमः अथास्ति ता - बादारोपनियमो न च कारणविशेषमन्तरेण कार्य - विशेषी घटते बाह्यश्चार्थो नास्ति तेन वासनानामेव वैचिच्च तत्र हेतुरिति चेत्तद्रासनावैचित्र्य बीधाकारादन्यदनन्यद्दा अनन्यचे बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः अन्यच्च दर्थे कः प्रदेषः येन सर्वलोकप्रतौतिरपन्हूयते तदेवं सिदो ज्ञानार्थयोर्भेदः तथा च प्रयोगः विवादाध्यासितं नीलादि ज्ञानादातिरिक्तं विरुद्धधर्माध्यस्तत्त्वात् विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः अर्थसा च बहि: ज्ञानप्रापरकाले ऽर्थसा च पूर्वकाले वृत्तित्वात् ज्ञानसा आत्मनः सकाशादसा स्वकारणेभ्य उत्पत्तेः ज्ञानसा प्रकाशरूपत्वादर्थसा च जडरूपत्वादिति तो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानार्थप्रतीति: कथमपि संगतिमङ्गति न च दृष्टमपहोतुं शक्यम् इति अत एवाह स्तुतिकारः न संविदद्वैतपथेऽर्थसंविदिति सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति संवित्व संवेदनपक्षे तु संवेदनं संवित् ज्ञानं तसा अइयोर्भावो द्विता द्वितैव द्वैतं प्रज्ञादित्त्वात् स्वाथिंकेऽणि न द्वैतमद्वैतं बाह्यार्थप्रतिक्षेपादेकत्त्वं सं
Page #141
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। १४१ विदरतं ज्ञानमेवैकं तात्त्विकं न बायोऽर्थ इत्वम्युगम इत्यर्थ: तसा पन्थाः मार्ग: संविद तपथस्तस्मिन् ज्ञानातवादपक्ष इति यावकिमित्याह नाथे संवित् येयं बहिर्मुखतयाऽर्थप्रतौतिः सानादनुभूयतेसा न घटते दूत्युपकारः एतच्चानन्तरमेव भावितम् एवं स्थिते सति किमित्याह विलूनशौणं सुगतेन्द्रजालमिति सुगतो मायापुत्रस्तसा सम्बन्धि तेन परिकल्पितं क्षणक्षयादिवस्तुजातम् इन्द्रजालमिवेन्द्रजालमतिव्यामोहविधाटत्वात् सुगतेन्द्रजालं सर्वमिदं विलूनशौणं पूर्व विलून पश्चात् शौर्णं विलनशीण यथा किंचित्तुणस्तम्बादि विलूनमेव शौर्यते विनश्यति एवं तत्कल्पितमिन्द्रजालं टणप्रायं धारालयुक्तिशस्त्रिकया च्छिन्नं सदिशौर्यत इति अथ वा यथा निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तहसद्भुततोपदर्शनेन तथाविधबुद्धिदुर्विधं जनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलनशीर्णतां कलयति तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाभेदक्षणचयज्ञानार्थ हेतुकतत्वज्ञानाद्वैताभुपगमादि सर्व प्रमाणानभित्तं लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरामतामेव सेवत इत्यत्र च सुगतशब्द उपहासार्थ : सौगता हि शोभनं गतं ज्ञानमयति सुगत इत्युशन्ति ततश्चाहो तस्य शोभनज्ञानता येनेत्यमयुक्तियुक्ता मुक्तमिति काव्याः ॥१६॥
अथ तत्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहारा
Page #142
--------------------------------------------------------------------------
________________
१४२
स्थाहादमजरौ। पलापिनः शून्यवादिनः सौगतजातीयांस्तत्कक्षीकतपनसाधकमा प्रमाणसम्राङ्गोकारानङ्गीकारलक्षणपक्षहयेऽपि तदभिमतासिद्धिप्रदर्शनपूर्वकसपहसनाह। विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमशुवीत । कुप्येकतान्तः स्पृशते प्रमाणमही सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥
शुन्यः शुग्यवादी प्रमाणं प्रत्यक्षादिकं विना अन्तरेण स्वपचसिद्धेः स्वाभुपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाशवीत न प्राप्नुयात किं च परवत् इतरपामाणिकवत् वैधय॒णायं दृष्टान्तः यथा इतर पामाणिका: पमाणेन साधकतमेन स्वपक्षसिदिमवते एवं नायम् अस्य मते प्रमाणपमेयादिव्यवहारस्यापारमार्थिकत्त्वात् मबए वायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिभावेन “न बहिः सत्वमपेक्षत" इत्यादि वचनात् अपमाणकश्च शून्यवादाभ्युपगमः कथमिव प्रेक्षावतामुपादेयो भविष्यति पक्षावत्त्वव्याहतिप्रसङ्गात् अथ चेत्वपक्षसंसिद्धये किमपि पमाणमयमङ्गोकुरुते तत्रायमुपालम्भः कुष्ये दित्यादि प्रमाण पत्यक्षादान्यत मत्स्पृशते आश्रयमा
Page #143
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। १४३ णाय प्रकरणादस्मै शून्यवादिने कृतान्तस्तत्मिदान्तः कुष्यकोपं कुर्यात् सिद्धान्तबाध: स्यादित्यर्थः यथा किल सेवकस्य विरुष्टत्त्या कुपितो नृपतिः सर्वस्वमपहरति एवं तत्सिद्धान्तोऽपि शून्यवादविरुद्धं पुमागाभावमङ्गोकुर्वाणस्य तस्य सर्वस्वभूतं सम्यग्वादित्वम् अपहरति किं च स्वागमोपदेशेनैव तेन वादिना शून्यवादः पुरुप्यते इति सोकृतमागमस्य प्रामाण्यमिति कुतस्तस्य सपक्षसिट्विः पमाणाङ्गीकरणात् किं च प्रमाणं प्रमेयं विना न भवतीति प्रमाणानङ्गीकरणे प्रमेयमपि विशीर्ण ततश्चासा मूकतैव युक्ता न पुनःसन्यवादोपन्यासाय तुण्डताण्डवडम्बरं शून्यवादमापि प्रमेयत्त्वात् अत्र च स्मृशिधातुं कृतान्तशब्द प्रयुञानसा सूरेरयमभिप्राय: यदासौ शून्यवादौ दूरे प्रमाणस्य सर्वथाङ्गीकारे यावत्प्रमाणस्पर्शमात्रपि विधत्ते तस्मै कृतान्तो यमराजः कुप्येत् तत्कोपी हि मरणफलस्ततश्च ससिद्धान्तविरुद्धमसौ प्रमाणयनिग्रहस्थानापन्नत्वानरत एवेति एवं सति अहो इत्युपहासप्रशंसायां तुभ्यमसूयन्ति गुणेषु दोषानाविष्कवन्तीत्येवं शीलास्वदयिनस्तन्वान्तरोया तैष्टमत्यज्ञानचक्षुषा निरीक्षितम् अहो सुदृष्टं साधुदृष्टं विपरौतलक्षणयोपहासान्न सम्पगदृष्टमित्यर्थ: प्रवासय धातोस्ताच्छील्यिकणक्प्राप्तावपि बाहुलकामिन् अम्याऽस्त्येषामित्यसयिनस्त्वप्यभूयिन इति मत्वर्थीयान्तं वा त्वदसयदृष्टमिति पाठेऽपि न किंचिदचारु -
Page #144
--------------------------------------------------------------------------
________________
१४४ स्थाबादमञ्जरी। सूयुशब्द योदन्तसयोदयनादोायतात्पर्यपरिशुद्यादौ मत्मरिणि प्रयोगादिति इह शून्यवादिनामयमभिसंधिः प्रमाता प्रमेयं प्रमाणं मितिरिति तत्त्वच तुष्टयं परपरिकल्पितमवस्त्वेव विचारासहत्त्वात्तुरगशृङ्गवत् तव प्रमाता ताबदात्मा तसा च प्रमाणग्राह्यत्वाभावादभावस्तथा हि न प्रत्यक्षेण तत्मिदिरिन्द्रियगोचरातिक्रान्तत्वात् यत्त अहंकारप्रत्ययेण तसा मानसप्रत्यक्षत्वसाधनं तदप्यनैकान्तिकं तसमाहं गौरः श्यामो वेत्यादौ शरीराश्रयतया युपपत्तेः किं च यदायमहंकारप्रत्यय आत्मगोचरः सत्रा त्तदा न कादाचित्कः स्यादात्मनः सदा सन्निहितत्वा कादाचित्कं हि ज्ञानं कदाचित्कारणपूर्वकं दृष्टं यथा सौदामिनीज्ञानमिति नाप्यनुमानेन अव्यमिचारिलिङ्गाग्रहणात, आगमानां च परस्परवि. रुद्धार्थ वादिना नात्य व प्रामाण्यं तथा हि एकेन कथमपि कश्चिदर्थो व्यवस्थापितो ऽभियुक्ततरेणोपरेण स एवान्यथा व्यवस्थाप्यते स्वयमव्यवस्थितप्रामाण्यानां च तेषां च कथमन्यव्यवस्थापने सामर्थ्यमिति नास्ति प्रमाता प्रमेयं च बाह्योऽर्थः स चानन्तरमेव बाह्यार्थ प्रतिक्षेपक्षणे निर्लोठितः प्रमाणं च स्वपरावनासित्तानं तच्च प्रमेयाभावे कसा ग्राहकमस्तु निर्विषयत्वात किं चैतदर्थ समकालं तद्भिन्नकालं वा तद्ग्राहकं कलप्येत आग्रपक्षे विभुवनवति नोऽपि पदार्थास्तवावभासेरन् समकालत्वाविशेषात
Page #145
--------------------------------------------------------------------------
________________
स्यादादमञ्जरी। १४५ हितीये तु निराकारं साकारं वा तत्स्यात प्रथमे प्रतिनियतपदार्थ परिच्छेदानुपपत्तिः हितीये तु किमयमाकारो व्यतिरिक्तोऽव्यतिरिक्तो वा ज्ञानात् अव्यतिरेके जानमेवाय तथा च निराकारपनदोषः व्यतिरेके यद्ययं चिद्रूपः तदानीमाकारो ऽपि वेदकः स्यात् तथा चायमपि निराकार: साकारो वा तद्वेदको भवेदित्यावर्त्तनेनानव स्था अथाचिद्रूपः किमत्तातो जातो वा तजतापकः स्यात्याचौने विकल्प चैवस्येव मैत्रस्यापि तज्ज्ञापको ऽसौ स्यात् तदुत्तरे तु निराकारेण साकारेण वा ज्ञानेन तस्यापि ज्ञानं स्यादित्याद्यात्तावनवस्थैवेति इत्थं प्रमाणाभावे तत्फलरुपा प्रमितिः कुतस्तनीति सर्वशून्यतैव परं तत्त्वमिति तथा च पठन्ति ।
यथा यथा विचार्यन्ते विशौर्यन्ते तथा तथा । यदेतत्वयमर्थेभ्यो रोचते तत्र के वयम् ॥
इति पूर्वपक्षः विस्तरतस्तु प्रमाणखण्डनं तत्त्वीपप्लवसिंहावलोकनीयम् अत्र प्रतिविधीयते ननु यदिदं शुन्यवाद व्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तं तच्छून्यमशून्यं वा शन्यं चेत्सर्वोपाख्याविरहितत्त्वात खपुष्मेणेव नानेन किंचित्माध्यते निषिध्यते वा ततश्च निष्पतिपक्षा प्रमाणादितत्त्वचतुष्टयोव्यवस्था अशुन्यं चेत्प्रलीनस्तपखौं शून्यवादः भवबचनेनैव सर्वशून्यताया व्यभिचारात् तत्रापि निष्कण्टिकैव
Page #146
--------------------------------------------------------------------------
________________
१४ई
स्वादादमञ्जरी ।
सा भगवती तथापि प्रामाणिक समयपरिपालनार्थं किञ्चित्तत्साधनं दूष्यते तत्र यत्तावदुक्त प्रमातुः प्रत्यक्षेण न सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् इति तसिद्धसाधनं यत्पुनरहं प्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तं तदसिद्धम् अहं मुख्यहं दुःखोत्यन्तर्मुखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः त
था चाहः ।
सुखादिचेत्यमानं हि खतन्त्रं नानुभूयते । मतुवर्थानुवेधात्तु सिद्धं ग्रहणमात्मनः ॥ इदं मुखमिति ज्ञानं दृश्यते न घटादिवत् । अहं सुखोति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥ यत्पुनरहं गौरोऽहं श्याम इत्यादिबहिर्मुखः प्रत्ययः स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते यथा प्रियभृत्येऽहमिति व्यपदेशः यच्च । हंप्रत्ययस्य कादाचित्कत्वं तवेयं वासना आत्मा तावदुपयोगलक्षणः स च साकारानाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति अहं प्रत्ययोऽपि चोपयोंगविशेष एव तस्य च कर्मक्षयोपशमवैचित्र्यादिन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रववर्त्तमानस्य कादाचित्कत्त्वमुपपन्नमेव यथा बीजं सत्यामप्यङ्क रोपजननशक्तौ पृथिव्युदकादिसहकारिकार - कलापसमवहितमेवाङ्करं जनयति नान्यथा न चै - तावता तस्याङ्करोत्पादने कादाचित्केऽपि तदुत्पाद
Page #147
--------------------------------------------------------------------------
________________
स्थाहादमचरौ।
१४७
नशक्तिरपि कादाचित्को तस्याः कथं चिन्नित्यत्वादेवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचिकत्वं यदप्युक्तं "तस्याव्यभिचारि लिङ्ग किमपि नोपलभ्यत" इति तदप्यसारं साध्याविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलव्धेः तथा हि रूपाद्यपलब्धिः सकत्तका क्रियात्वात् छिदिक्रियावत् यश्चास्याः कर्ता स अात्मा न चान चक्षुरादीनां कत्त्वं तेषां कुठारादिवत् करणत्वेनास्वतन्त्रत्वात् करणत्वं चैषां पौगलिकत्त्वेनाचेतनत्त्वात् परप्रेयत्वात् प्रयोक्तव्यापारनिरपेचप्रत्यभावात् यदीन्द्रियाणामेव कर्तत्वं स्यात्तदा तेषु विनष्टेषु पूर्वानुभूतार्थस्मृतमयो दृष्टं स्टष्टम् आघातम् आवादितं श्रुतमिति प्रत्ययानामेककत्तकत्त्वप्रतिपत्तेश्च कुतः सम्भवः किं चेन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् अस्ति च तथाविधफलादे रूपग्रहणानन्तरं तसहचरितरसानु मरणं दन्तोदकसंप्लवान्यथानुपपत्तेः तस्मादभयोगवाक्षयोरन्तर्गतः प्रेक्षक व हाभ्यामिन्द्रियाभ्यां रूपरसयोर्दी कश्चिदेकोऽनुमौयते तस्माकरणान्येतानि यश्चेषां व्यापारयिता स अमा तथा साधनोपादानपरिवर्जनहारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका विशिष्ठक्रियात्वा ट्रयक्रियावत् शरीरं च प्रयत्नवदधिष्टितं विशिष्टक्रियाश्रयत्वाद्रथवत् यश्चास्याधिष्ठाता स आत्मा सारथिवत तथात्रैवपने इच्छापूर्वकविकृतवावाश्रयत्त्वात
Page #148
--------------------------------------------------------------------------
________________
१४८
स्याहादमञ्जरी। भस्वावत् वायुश्च प्राणापानादियश्चास्याधिष्टाता स आत्मा भत्रामापयिटवत् तथाऽववपचे इच्छाधौननिमेषोन्मेषवदवयवयोगित्वाहास्यन्ववत् तथा शरीरस्य विक्षतभग्नसंरोहणं च प्रयत्नवत्कृतं वृद्धिक्षतसंरोहणत्वात् गृहद्धिक्षतभग्नसरोहणवत् 2क्षादिगतेन ड्यादिना व्यभिचार इति चेन्न तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात् यश्चैषां कर्ता स आत्मो गृहपतिवत् क्षादीनां च सात्मकत्वमाचाराङ्गादेवसेयं किं चिहक्ष्यते च तथा प्रेयं मनः अभिमतविषयसम्बन्धनिमित्तक्रियाश्रयत्वाद्दारकहस्तगतगोलकवत् यश्चास्य प्रेरकः स आत्मा इति तथा आत्मचेतनक्षेत्रजजीवपुरुषादयः पर्याया न निर्विषयाः पर्यायत्वात् घटकुटकलशादिपर्यायवत् व्यतिरेके यक्षभूतादि यश्चषां विषयः स आत्मा तथा ऽस्त्यात्मा समस्तपर्यायवाच्यत्वात् यो यः साङ्केतिकशद्धपर्यायवाच्यः स सोऽस्तित्वं न व्यभिचरति यथा घटादि व्यतिरेके खरविषाणनभोऽम्भोरुहादयः तथा सुखादीनि द्रयाश्रितानि गुणत्वाटूपवत् योऽसौ गुणी स अात्मेत्यादिलिङ्गानि तस्मादनुमानतोऽप्यात्मा सिद्धः आगमानां च येषां पूर्वापरविरुद्धार्थत्वं तेषामप्रामाण्यमेव यस्त्वाप्तप्रणीत आगमः स प्रमाणमेव कषच्छेदतापलक्षणोपाधित्रयविशुद्धत्त्वात् कषादीनां च स्वरूपं पुरस्ताहच्यामः न च वाच्यमाप्तः क्षीणसर्वदोषस्तथाविधं चाप्तत्वं कस्यापि नास्तौति यतो रागादयः
Page #149
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। १४६ कसा चिदत्यन्तमुच्छिद्यन्ते अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात् सूर्याद्यावरकजलदपटलयत् त. था प्राहुः ।
टेशतो नाशिनो भावा दृष्टा निखिलनश्वराः । ___ मेघपत्यादयो यहदेवं रागादयो मताः ॥ । इति यसा च निरवयवतयैते विलीनाः स एवातो भगवान् सर्वजः अथानादित्वादागादीनां कथं प्रक्षय इति चेन्न उपायतस्तद्भावात् अनादेरपि सुवर्ण मलस्य चारमत्पुटपाकादिना विलयोपलम्मात् तहदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यामेन विलयोपपत्तेः क्षीणदोषस्य च केवलत्तानाव्यभिचारात्सर्वजत्वं तत्सिदिस्तु ज्ञानतारतम्यं कचिद्विश्रान्तं तारम्यत्वात् अाकाशपरिमाणतारतम्यवत् तथा सूक्ष्मान्तरितदूरार्थाः कस्य चित्प्रत्यक्षा अनुमेयत्वात् क्षितिधरकन्धराधिकरणधूमध्वजवत् एवं चन्द्रसूर्योपरागादिसूचकज्योति नाविसंवादान्यथाऽनुपपत्तिप्रभृतयोऽपि हेतबो वाचास्तदेवमाप्लेन सर्वविदा प्रणीत आगम: प्रमाणमेव तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् । रागादा देषाहा मोहाहा वाक्यमुच्यते धनृतम् । यस्य तु नैते दोषास्तस्थान्तकारणं किं स्यात् ॥ इति वचमात् प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति
Page #150
--------------------------------------------------------------------------
________________
१५०
स्याद्वादमञ्जरी ।
सिद्ध आगमादण्यात्मा "रागेश्राया" इत्यादिवचनात् तदेवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता प्रमेयं चानन्तरमेव बाह्यार्थसाधने साधितं तत्सिद्धौ च प्रमाणं ज्ञानं प्रमेयाभावे कस्य ग्राहकमस्तु निर्विषयत्वादिति प्रलापमाचं करणमन्तरेण क्रियासिद्धेरयोगात् लवनादिषु तथादर्शनात् यच्चाव समकालमित्याद्युतं तत्र विकल्पद्दयमपि स्वीक्रियत एव अस्मदादिप्रत्यक्षं हि समकालार्थाकलनकुशलं स्मरणमतीतार्थस्य ग्राहकं शब्दानुमाने च वैकालिकस्याप्यर्थस्य परिच्छेद के निराकारं चैतद्द्यमपि न चातिप्रसङ्गः खज्ञानावरणवौर्यान्तरायक्षयोपशमविशेषवशादेवास्य नैयत्येन प्रवृत्तिः शेषविकल्पानामखोकार एव तिरस्कारः प्रमितिस्तु प्रमाणसा फलं खसंवेदनसिव न
नुभवेऽभ्युपदेशापेक्षा फलं च विधानन्तर्पयारं पर्यभेदात् तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलं पारंपर्येणकेवलज्ञानस्य तावत् फलमौदासीन्यं शेषप्रमाणानां तु हानोपादानोपेचाबुदय इति सुव्यवस्थितं प्रमावादिचतुष्टयं ततश्च ।
नासन्न सन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वमाध्यात्मिका विदुः ॥
इत्युन्मत्तभाषितं किं चेदं प्रमातादीनाम् अवास्त वत्वं शून्यवादिना वस्तुटच्या तावदेष्टव्यं तच्चासौ प्रमाणादभिमन्यते ऽप्रमाणादा न तावदप्रभागात्तस्या
Page #151
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ।
१५१ किंचित्करत्त्वात् अथ प्रमाणात् तन्न अवास्तवत्वग्राहकं प्रमाणं सांटतमसांवृतं वा स्यात् यदि सांटतं कथं तस्मादबास्तवादास्तवस्य शून्यवादस्य सिद्धिप्राप्तः स्तथा च वास्तव एव समस्तोऽपि प्रमानादिव्यवहारः अथ तद्ग्राहकं प्रमाणं स्वयमसांरतं तर्हि क्षीणा: प्रमानादिव्यवहारा वास्तवत्व पतिज्ञातेनैव व्यभिचारात्तदेवं पक्षहयेऽपि इतो व्याघ्र इतस्तटोतिन्यायेन व्यक्त एव परमार्थत: स्वाभिमतसिद्धिविरोध इति काव्यार्थः ॥ १७॥ ___ अधुना क्षणिकवादिन ऐहिकामुनिकव्यवहारानुपपन्नार्थसमर्थनमविमृश्पकारिताकारितं दर्शयनाह। कृतप्रणाशाकतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छबहो महासाहसिकः परस्ते॥१८॥
कृतप्रणाश दोषमकृतकर्मभोगदोषं प्रमोक्षभङ्ग दोषं स्मृतिभङ्गदोषमित्येतान् साक्षादित्यनुभवसिद्धान् उपेक्ष्यानादृत्य साक्षात्कुर्वन्नपि गजनिमोलिकामवलम्बमानः क्षणभङ्गम् उदयानन्तरविनाशरूपक्षणक्षयितामिच्छन् प्रतिपद्यमानस्ते तव परः प्रतिपक्षो वैनाशिकः सौगत इत्यर्थः अहो महासाहसिकः सह
Page #152
--------------------------------------------------------------------------
________________
१५२
स्याद्वादमञ्जरौ |
सा अविमत्मिकेन बलेन वर्तते साहसिको भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते महांश्चासौ साहसिकश्च महासा हसिकोऽत्यन्तमविमृश्य प्रवृत्तिकारीति मुकुलितार्थः विवृतार्थस्त्वयं बौद्धा बुद्धिच णपरंपरामात्रमेवात्मानमामनन्ति न पुनमौक्तिककयनिकरानुस्मृतैक सूत्रबत्तदन्वयिनमेकं तन्मते येन ज्ञानचणेन सदनुष्ठानमसदनुष्ठानं वा कृतं तस्य निरन्वयविनाशान्न तत्फलोपभोगो यसा च फलोपभोगस्तेन तत्कर्म न कृतमिति प्राच्यज्ञानक्षणस्य कृतप्रणाशः स्वकृतकर्मफलानुपभोगात् उत्तरज्ञानक्षणस्य चाकृतकर्मभोगः स्वयमकृतस्य कर्मणः फलोपभोगादिति अव कर्मशब्दः उभयत्रापि योज्यः तेन कृतकर्मप्रणाश इत्यर्थो दृश्यः बन्धानुलोम्याच्चेत्यमुपन्यासः तथा भवभङ्गदोषो भव आर्जवीभावलक्षणः संसारस्तसा भङ्गो विलोपः स एव दोषः क्षणिकवादे प्रसज्यते परलोकाभावप्रसङ्ग इत्यर्थः परलोकिनः कसाचिदभावात् परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात्केन नामोपभुज्यतां जन्मान्तरे यच्च मोक्षाकरगुप्तेन यच्चित्तं तचित्तान्तरं प्रतिसंधत्ते यथेदानीन्तनं चित्तं चित्तं च मरणकालभावीति भवपरंपरासिये प्रमा
मुक्तं तद्व्यर्थं चित्तक्षणानां निरवशेषनाशिनां चितान्तरप्रतिसंधानायोगात् द्वयोरवस्थितयोर्हि प्रतिसंधानमुभयानुगामिना केन चित्क्रियते यश्चानयोः प्र
Page #153
--------------------------------------------------------------------------
________________
स्वादादमञ्जरी ।
१५३
तिसंधाता स तेन नाभ्युपगम्यते स ह्यात्माऽन्वयी न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः कार्यहेतुप्रसङ्गात् तेन वादिना ऽस्य हेतोः स्वभाव हेतुत्वेनोत्तत्त्वात् स्वभावहेतुश्च तादात्म्ये सति भवति भिन्नकालभाविनोश्च चित्तचित्तान्तरयोः कुतस्तादाम्यं युगपद्भाविनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाभावापत्तिर्युगपङ्गावित्वेऽविशिष्टेऽपि किमच नियामकं यदेकः प्रतिसन्धाय को परश्चप्रतिसन्धेय इति अस्तु वा प्रतिसन्धानस्य जननमथेः सोऽप्यनुपपन्नस्तुल्यकालत्वे हेतुफलभावस्याभावात् भिन्नकालत्वे च पूर्वचित्तक्षणस्य विनष्टत्त्वात् उत्तरचित्तक्षणः कथमुपादानमन्त रेगोत्पद्यतामिति यत्कि - ञ्चिदेतत् तथा प्रमोचभङ्गदोषः प्रकर्षेणा पुनर्भावेन कर्मबन्धनान्मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति तन्मते तावदात्मैव नास्ति कः प्रेत्य सुखीभवनार्थं यतिष्यते ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणमुखीभवनाय घटिष्यते न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः चणस्य तु दुःखं स्वरसनाशित्यात्तेनैव साईं दध्वंसे सन्तानस्तु न वास्तव: कश्चिदास्तवत्वे तु आत्माभ्युपगमप्रसङ्गः अपि च बौद्धा निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादी मोच इत्याहुस्तच्च न घटते कारणाभावादेव तदनुपपतेः भावनापुचयो हि तस्य कारणमिष्यते स च स्थिरैकाश्रयाभावाद्विशेषानाधायकः प्रतिक्षणमपूर्ववदुपजायमानो निरन्वयविनाशौ गगनलङ्घनाभ्यासवद
२०
Page #154
--------------------------------------------------------------------------
________________
१५४
स्थाहादमञ्जरी।
नासादितपकर्षो न स्फुटाभिज्ञानजननाय प्रभवतीत्यनुपपत्तिरेव तस्य समलचित्तक्षणानां स्वाभाविक्रया: सदृशारम्भणशक्तरसदृशारम्भं प्रत्यशक्तश्चाकस्मादनुच्छेदात् किं च ममलचित्तक्षणाः पूर्व स्वरसपरिनिवीणाः अयमपूर्वो जातः सन्तानश्चैको न विद्यते बन्धमोक्षौ चैकाधिकरणौ न विषयभेदेन वर्तेते तत्कम यं मुक्तिर्य एतदर्थं प्रयतते अयं हि मोक्षशब्दो बन्धनविच्छेदपर्यायः मोक्षश्च तस्यैव घटते यो बद्धः नणक्षयवादे त्वन्यः क्षणो बद्धः तणान्तरस्य मुक्तिरिति मोक्षामाव: पानोति तथा स्मतिभङ्गन्दीषः तथा हि पूर्वबु या ऽनुभूतेऽर्थे नोत्तरबुद्दीनां स्मतिः सम्भवति ततोऽन्यत्वात्सन्तानान्तरबुद्धिवत् न ह्यन्यदृष्टोऽर्थोऽन्येन स्मयते अन्यथा एकेन दृष्टोऽर्थः सर्वस्मयंत स्मरणाभावे च कौतस्कृती प्रत्यभिज्ञापम तिः तस्या स्मरणानुभवोभयसंभवत्वात् पदार्थपक्षण बुद्धप्राक्तनसंस्कारस्य हि प्र. मातुः स एवार्यामल्याकारेगो यमुत्पद्यते अथ स्वादयं दोषो यद्यविशेषणान्यदृष्टमन्यः स्मरतीत्युच्यते किं त्वन्यत्वेऽपि कार्यकारणभावाटेव च स्मृतिमिन्नसंतानबुड्डौनां तु कार्यकारणभावो नास्ति तेन संतानान्तराणां स्मृतिन भवति न चैकसांतानिकोनामपि बुद्दीनां कायकारणभावों नास्ति येन पूर्वबुध्यनुभूतेऽर्थे तदुत्तरबुडोनां स्मृतिन स्यात् तदप्यनवदातम् एवमपि अन्यत्वस्य तदवस्थत्वात् न हि कार्यकारणभावाभिधानेऽपि तदपगतं चणिकत्त्वेन सर्वासां भिन्नत्वात् न
Page #155
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। १५५ हि कार्यकारणभावात् स्टतिरित्यत्रोभयपसिद्धो ऽस्ति दृष्टान्त: ।
अथ ।
यस्मिन्नेव हि सन्ताने श्राहिता कर्मवासना। फलं तवैवसंधत्ते कासे रक्तता यथा ॥
इति कर्पासरततादृष्टान्तो ऽस्तौति चेत्तदसाधीयः साधनदूषणयोरसंभवात् तथा हि अन्वयाद्यमंभवान्न साधनं न हि कार्यकारणभावो यत्र तत्र स्मृतिःकोसे रततावदित्यन्वयः संभवति नापि यत्व तत्स्टतिलब न कार्यकारणभाव इति व्यतिरेकोऽस्ति अशिद्धत्वाद्यनुदावनाच न दूषणं न हि ततोऽन्यत्वादित्यस्य हेतो: कासे रक्ततावदित्यनेन कश्चिद्दोषः प्रतिपाद्यते किं च यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते तदा शिष्याचार्यादिबुद्दीनामपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् अथ नायं प्रस
एकसंतानत्वे सतीतिविशेषणादिति चेत्तदप्ययुक्तं भेदाभेदपक्षाभ्यां तस्योपक्षौणत्वात् क्षणपरंपरातस्तस्थाभेदे हि क्षणपरंपरैव मा तथा च संतान इति न किंचिदतिरिक्त मुक्तं स्यात् भेदे वपारमार्थिक: पारमार्थिको वा ऽसौ स्यात् अपारमार्थिकत्वेऽस्य तदेवदूषणमकिंचित्करत्वात् पारमार्थिकत्वे स्थिरो वा स्यात् क्षणिको वा क्षणिकरत्वे संताननिर्विशेष एवायमिति किमनेन स्तेनभौतस्य स्तेनान्तरशरणस्वीकरणानुकर
Page #156
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ।
१५६ णिमा स्थिरश्चेदात्मैव संज्ञाभेद तिरोहतः पतिपन्न - ति न स्मृतिर्घटते क्षणक्षयवादिनां तदभावे चानुमानस्यानुत्थानमित्युक्तं पागेव अपि च स्मृतेरभावे निहितपत्युन्मार्गेण प्रत्यर्पणादिव्यवहारा विशौर्येरन् ।
इत्येकनवतेः कल्पे शत्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्योऽस्मि भिक्षवः ॥
इति वचनस्य च का गतिः एवमुत्पत्तिरुत्पांदयति स्थितिः स्थापयति जरा जरयति विनाशी नाशयति इति चतुःक्षणिक वस्तु प्रतिजानाना अपि प्रतिक्षेप्या: क्षणचतुष्कानन्तरमपि निहितप्रत्युन्मार्ग गादिव्यवहाराणां दर्शनात् तदेवमनेकदोषापातेऽपि यः क्षणभङ्गमभिप्रोति तस्य महत् साहसमिति काव्यार्थः ॥ १८॥
अथ तथागता: क्षणक्षयपक्षे सर्वव्यवहारानुपपत्ति परैः सद्भावितामाकण्यॆत्यं प्रतिपादयिष्यन्ति यत्यवंपदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुनिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एवेति तदाकूतं प
तत्कल्पितवासनायाः क्षणपरंपरातो भेदाभेदानुभयलक्षणे पक्षनयेऽपि अघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्याहादमकामानपि तानङ्गोकारयितुमाह। सा वासना सा क्षणसन्ततिश्च
Page #157
--------------------------------------------------------------------------
________________
.१५७
स्थाबादमञ्जरौ। नाभेदभेदानुभयैर्घटेते। ततस्तटादर्शिशकुन्तपोतन्यायात्त्वदतानि परे श्रयन्तु ॥१६॥
सा शाक्यपरिकल्पिता त्रुटितमुक्तावलौकल्पानां परस्परविशकलितानां क्षणानामन्योन्यानुस्मृतप्रत्ययजनिका एकतन्तुस्थानौया सन्तानापरपर्याया वासना वासनेति पूर्वज्ञानजनितामुतरजाने शक्तिमाहुः साँच क्षणसन्ततिस्तद्दर्शनप्रसिद्धा प्रदीपकलिकावन्न वनवोत्पद्यमाना ऽपरापरसदृशक्षणपरंपरा एते हे अपि अभेदभेदानुभयैनं घटेते न तावदभेदेन तादात्म्येन ते घटते तयोहि अभेदे वासना वा स्यात् क्षणपरंपरा वा न हयं यदि यस्मादभिन्नं न ततः पृथगुपलभ्यते यथा घटात् घटस्वरूपं केवलायां वासनायामन्वयिखीकारः बास्थाभावे च किं तया वासनीयमस्तु इति तस्या अपि न खरूपमवतिष्टते क्षणपरंपरामावाङ्गीकरणे च प्राञ्च एव दोषाः न च भेदेन ते युज्येते सा हि भिन्ना वासना क्षणिका स्यादक्षिणका वा क्षणिका चेतहि क्षणेभ्यस्तसाः पृथक्कल्पनं व्यर्थम् अक्षणिका चेदन्वयिपदार्थाम्युपगमेनागमबाधस्तथा च पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् अनुभयपक्षेणापि न घटते स हि कदाचिदेवं ब्रूयात् नाहं वासनायाः क्षणश्रेणितो ऽभेदं
Page #158
--------------------------------------------------------------------------
________________
१५८ स्थाहादमञ्जरी। प्रतिपद्येन च भेदं कि वनुभयमिति तदप्यनुचितं भेदाभेदयोविधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यं विधिभावादन्यतरपक्षाभ्युपगमस्तन च प्रागुक्त एव दोषः अथ वा ऽनुभयरूपत्वे ऽवस्तुत्त्वप्रसङ्गो भेदाभेदलक्षणपक्षहयव्यतिरिक्तस्य मार्गान्तरस्यानस्तित्वा. दनाहतानां हि वस्तुना भिन्नेन वा भाव्यमभिन्नेन वा तदुमयातीतसा बन्ध्या स्तनन्धयप्रायत्त्वात् एवं विकल्पवयेऽपि क्षगपरंपरावासनयोरनुपपत्तौ पारिशेष्याहुदाहुदपक्ष एव कक्षीकरणीयः न च "प्रत्येक यो भवेहोषो इयोर्भावे कथं न स" इति वचनादत्रापि दोषतादवस्थ्यमिति वाच्यं कुक्कुटसर्पनरसिंहादिवज्जात्यन्तरत्वादनेकान्तपक्षस्य नन्वाहताना वासनाक्षणपरंपरयोरङ्गीकार एव नास्ति तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेन्नैवं समाहादवादिनामपि हि प्रतिक्षणं नवनवपर्यायपर परीत्यत्तिरभिमतैव तथा च क्षणिकत्वम् अतीतानागतवर्तमानपर्यापपरंपरानुसन्धायकं चान्वयि द्रव्यं तच्च वासनेतिसंत्तान्तरभागपि अभिमतमेच न खलु नामभेदाद्वादः कोऽपि कोविदानां सा च प्रतिक्षणोद्भविष्णपर्यायपर परान्वयिद्रव्यात्कथं चिनिन्ना कथं चिदभिन्ना तथा तदपि तसा: साभिन्न सवादभिन्न मिति पृथक्प्रत्ययव्यपदेशविषयत्वाङ्गेदो द्रव्य म्यैव च तथा तथा परिणमनादभेदः एतच्च सकलादेशव्याख्याने पुरस्तात्मपञ्चयिष्यामः अपि च
Page #159
--------------------------------------------------------------------------
________________
स्याहादमञ्जरो। १५६ बौद्धमते वासनापि तावन्नघटते इति निविषया तत्र भेदादिविकल्पचिन्ता तल्लक्षणं हि पूर्वक्षणेनोत्तरक्षास्य वासना न चास्थिराणां भिन्नकालतयाऽन्योन्यासंबद्धानां च तेषां बास्यवासकभावो युज्यते स्थिरस्य संबदस्य च वस्वादेर्मुगमदादिना वास्यत्वं दृष्टमिति अथ पूर्वचित्तसहजाच्चेतनाविशेषात्पूर्व शक्तिविशिष्टं चित्तमुत्पद्यते सोऽस्य शक्तिविशिष्टचित्तोत्पादे वासना तथा हि पूर्वचित्तं रूपादिविषयं प्रहत्तिवितानं यत्तत्षड्विधं पञ्च रूपादिविज्ञानान्यविकल्पकानि षष्ठं च विकल्पवित्ज्ञानं तेन सह जातः समानकालश्चेतनाविशेषो ऽहंकारास्पदमालयविज्ञानं तस्मात्पूर्वशक्तिविशिष्टचित्त त्यादो वासनेति तदपि न अस्थिरत्त्वाहासकैनाप्सम्बन्धाच्च यश्चासौ चेतनाविशेषः पूर्वचित्तसहभावौ स न वर्तमाने चेतस्यपकारं करोति वर्तमानस्याशक्यापनेयोपनेयत्वेनाधिकार्यत्वात् तद्दि यथा भूतं जायते तथा भूतं विनश्यति इति नाप्यनागते उपकार करोति तेनसहासंबद्धत्त्वात् असंबद्धं च न भावयती युक्तं तस्मात् सौगतमते वासनापि न घटते तत्र च स्तुतिकारेणाभ्युपत्यापि तामन्वयिव्यस्थापनाय भेदादिचर्चाविरचितेति भावनीयम् अथोत्तरार्धव्याख्या तत इति पक्षत्रयेपि दोषसद्भावात्वदुतानि भवचनानि भेदाभेदस्याहादसंवादपूतानि परे कुतीर्थ्याः प्रकरणा मायातनयाः श्रयन्तु प्राट्रियन्ताम् अत्रोपमानमाह
Page #160
--------------------------------------------------------------------------
________________
१६० स्याद्वादमञ्जरी। तटादर्शीत्यादि तटं न पश्यतीति तटादर्शी यः शकुन्तपोतः पक्षिशावकस्तसा न्याय उदाहरणं तस्माद्यथा किल कथमप्यपारपारावारान्त:पतित: काकादिशकुनिशावको बहिनिजिंगमिषया प्रवहणकपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डोनः समंताज्जलैकार्मवमेवावलोकयंस्तटमदृष्ट्रव निदाद्यात्त्य तदेव कूपस्तम्भादिस्थानमाश्रयतै गत्यन्तराभावात् एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रये ऽपि वस्तुमिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थ भेदाभेदपक्षमनिच्छयापि कमीकुर्वाणाः त्वच्छासनमेव प्रतिपद्यन्तां नहि स्वस्यवलविकलतामाकलप्य बलौयमः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनां त्वदुक्तानौति बहुवचनं सर्वेषामपि तन्वान्तरीयाणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथाऽवस्थितपदार्थप्रतिपादनौपयिका नान्यदिति ज्ञापनार्थम् अनन्तधर्मात्मकसा वस्तुनः सर्वनवात्मकेन सााहादेन विना यथावद् ग्रहीतुमशक्यत्वात् इतरथाऽन्धगजन्यायेन पल्लवग्राहितासङ्गात् श्रयन्तीति वतमानान्तं केचित्पठन्ति तत्राप्यदोत्रः अत्र च समुद्रस्थानीयः संसार: पोतसमानं त्वच्छामनं कूपस्तम्भसन्निभः समाबादः पक्षिपोतोपमा वादिनस्ते च साभिमतपचखरूपेणोड्डयनेन मुक्तिलक्षणतटपाप्तये कृतपयत्ना अपि तस्मादिष्टार्थसिदिमपश्यन्तो व्याटत्य साहादरूपकूपस्तम्भालंकृततावकौनशासनपवहणोपसर्पणमेव यदि शरणीकुर्वते तदा तेषां भवार्ण
Page #161
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरी। १६१ वाइहिनि कमणमनोरथः सफलतां कलयति नापरथेति काव्यार्थ: अथ वा शकुन्तपोतयोायः स इत्यपि व्याख्यानं खधिया भावनोयम् अत्र पोतशब्देन प्रवहणमुच्यते ॥ १६ ॥
एवं क्रियावादिनां प्रावाटुकानां कतिपयकुग्राहनिग्रहं विधाय सांप्रतमक्रियावादिलोकायतिकानां मतं सर्वाधमत्वादन्त उपन्यसन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकार किञ्चिकरत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति । विनानुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य । न सांप्रतं वक्तुमपि क चेष्टा क दृष्टमात्रं च हहा प्रमादः ॥२०॥
प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकस्तत्र संनद्यते अनु पश्चाल्लिङ्गलिङ्गिासम्बन्धग्रहणस्मरणानन्तरं भीयते परिच्छिदाते देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषणेत्यनुमानं प्रस्तावात्स्वार्थानुमानं तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसन्धि पराभिप्राय म् असंविदानस्य सम्यगजीनानस्य तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतो नास्तिकस्य तु वक्तुमपि नौचितौ कुत एव तेन स ह क्षोद इति तु
Page #162
--------------------------------------------------------------------------
________________
१६२
स्थाहादमञ्जरी। शब्दार्थ: नास्ति परलोकः पुण्यं पापमिति वा मतिरख"नास्तिकास्तिकदैष्टिकमि"ति निपातनान्नास्तिकस्तस्य नास्तिकस्य लोकायितकस्य वक्तमपि न सांप्रतं वचनमप्युच्चारयितुं नोचितं ततस्तूष्णीभाव एवास्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी वचनं हि परप्रत्यायनाय प्रतिपाद्यते परेण चाप्रतिपित्सितमर्थ प्रतिपादयन्नासौ सतामवधेयरचनो भवति उन्मत्तवत् ननु कथमिव तूष्णीकतैवास्य श्रेयसी यावता चेष्टाविशेषादिना प्रतिपादस्याभि प्रायमनुमाय सुकरमेवानेन वचनोच्चारगामित्याशयाह क चेष्टा क दृष्ट मात्र चेति केति बहदन्तरे चेष्टाइङ्गितं पराभिप्रायरूपस्यानुमेयम्य लिङ्ग क्व च दृष्टमात्र दर्शनं दृष्टं भावे तः दृष्टमेव दृष्टमात्र प्रत्यक्षमात्र तस्य लिङ्गनिरपेक्षप्रवृत्तित्वादत एव टूरमन्तरमेतयोः न हि प्रत्यक्षेणातौन्द्रियाः परचेतोहत्तयः परिजातं शक्यास्तस्यैन्द्रियकत्वात् मुखप्रसादादिचेष्टया तु लिङ्गभूतया पराभिप्रायस्य निश्चयेऽनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितं तथा हि महचनश्रवगांभिप्रायवानयं पुरुषस्ताहगमखप्रसादादिचेष्टाऽन्यथाऽनुपपत्तरिति अतश्च हहा प्रमादः हहा इति खेदे अहो तस्य प्रमादः प्रमत्तता यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापन्हते अत्र च संपूर्वस्य वेत्ते रकमक त्त्व एवात्मनेपदम् अत्र तु कर्मास्ति तत्कथमत्रानश् अबोच्यते ऽत्र संवेदितुं शक्तः संविदान दू
Page #163
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। १६३ ति कार्य "वयःशक्तिशील" इति शक्तौ शानविधानात ततश्चायमर्थोऽनुमानेन विना पराभिसंहितं सम्यग्वेदितुमशक्तस्येति एवं परबुद्धिज्ञानान्यथाऽनुपपत्याऽयमनुमानं हठादगीकारितस्तथा प्रकारान्तरेणाप्ययमगीकारयितव्यस्तथा हि चार्वाकः काश्चित् तानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्यान्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालान्तरे तादृशीतराणां जानव्यक्तीनामवश्यप्रमागणेतरते व्यवस्थापयेत् न च सन्निहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां जानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्त मुपलक्षयितुं क्षमते न चायं स्वप्रतौतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति तस्माद्यथादृष्टतानव्यक्तिसाधर्म्यहारेणेदानीन्तन जानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापक परप्रतिपादकं च प्रमाणान्तरमनुमानरूपमुपासीत परलोकादिनिषेधश्च न प्रत्यक्षमावण शक्यः कर्त संनिहितमानविषयत्वात् तस्य परलोकादिकं चाप्रतिषिध्य नायं सुखमास्ते प्रमाणान्तरं च नेच्छतौति डिम्भहेवाकः किं च प्रत्यक्ष स्थाप्यर्थाव्यभिचारादेव प्रामाण्यं कथमितरथास्नानपानायगाहनाद्यर्थक्रियाऽसमर्थे मरुमरीचिकानिचयचुम्बिनि जलत्ताने न प्रामाण्यं तन्वार्थपतिबदलिङ्गशब्दहारा समुन्मज्जतोरनुम.नागमयोरप्यर्था
Page #164
--------------------------------------------------------------------------
________________
१६४
स्थाबादमञ्जरी। व्यभिचारादेव किं नेष्यते व्यभिचारिणोरप्यनयोर्दशनादप्रामाण्यमिति चेत् प्रत्यक्षस्थापि तिमिरादिदोषानिशीथिनीनाथयुगलावलम्बिनोऽप्रमाणस्य दर्शनात् सर्ववापामाण्य प्रसङ्गः प्रत्यक्षाभासं तदिति चेदितरवापि तुल्यमेतदन्यत्र पक्षपातात् एवं च प्रत्यक्षमावण वस्तुव्यवस्थाऽनुपपत्तेस्तन्मला जौवपुण्यापुण्यपरलो कनिषेधादिवादा अप्रमाणमेव एवं नास्तिकाभिमतो भूतचिदादोऽपि निराकार्य: तथा च ट्रव्यालंकारकार: उपयोगवर्णने न चायं भूतधर्मः सत्त्वकठिनत्वादिवन्मद्याङ्गेषु भ्रम्यादिमदशक्तिवहा प्रत्येकमनुपलम्भात् अनभिव्यक्ताचात्मसिद्धिः कायाकारपरिणतेभ्यस्तेभ्यः स उत्पदात इति च काय परिणामोऽपि तन्मात्रभावी न कादाचित्कः अन्यस्त्वात्मैव स्यात् अहेतुत्वेन देशादिनियमः मतादपि च स्यात् शोणितादा पाधिः सुप्तादावप्यस्ति न च सतस्तस्योत्पत्तिः भूयो भूयः प्रमगात् अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते असतः सकलशक्तिविकलस्य कथमुत्पत्तौ कर्तृत्त्वमन्यस्यापि प्रसङ्गात् तन्न भूतकार्यमुपयोगः कुतस्तर्हि सुप्तोत्थितस्य तदुदयोऽसंवेदनेन चैतन्यस्याभावात् न जाग्रदवस्थाऽनुभूतसा स्मरणात् असंवेदनं तु निट्रोपघातात् कथं तर्हि कायविकृतौ चैतन्यविकृति नैकाम्ता विवादिना कश्मलवपुषोऽपि बुद्धिशुद्धेः अविकारे च भावनाविशेषतः पोत्यादिभेट्दर्शनात् शोकादिना बुद्धिविकतो कायविकारादर्शनाच्च परिणामिना
Page #165
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ |
१६५
विना च न कार्योत्पत्तिः न च भूतान्येव तथा परिण मन्ते विजातीयत्त्वात् काठिन्यादेरनुपलम्भात् अणव एव चेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपदान्ते तज्जात्यादि चोपलभ्यते तन्न भूतानां धर्मः फलं वा उपयोगः तथा भवांश्च यदाक्षिपति तदसा लक्षणं स चात्मा सुसंविदितः भूतानां तथाभावे बहिर्मुखं सागौरोऽहम् इत्यादि तु नान्तर्मुखं बाह्यकरणजन्यत्वात् अनभ्युपगतानुमानप्रमाणस्य चात्मनि निषेधोऽपि दुर्लभः ।
धर्मः फलं च भूतानामुपयोगो भवेदादि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥ इति काव्यार्थः ॥ २० ॥
एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय सांप्रतमनादाविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षीपलक्ष्यमाणमपि अनेकान्तवादं येऽवमन्यन्ते तेषामुन्मत्ततामाविर्भावयन्नाह |
प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः ।
जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ २१ ॥
प्रतिक्षणं प्रतिसमयम् उत्पादनोत्तराकारखीकाररूपेण विनाशेन च पूर्वाकारपरिहारलचणेन यु
Page #166
--------------------------------------------------------------------------
________________
१६६
साबादमञ्जरी। ज्यत इ.येवंशीलं प्रतिक्षणोत्यादविनाशयोगि किं तत् स्थिरैकं कर्मतापन्न स्थिरमत्पादविनाशयोरनुयायित्वात विकालिवति यदेकं ट्रव्यं स्थिरैकम् एकशब्दोऽत्र साधारणवाची उत्पादे विनाशे च तत्माधारणमन्वयिट्यत्त्वात् यथा चैत्रमैत्रयोरेका जननी साधारणीत्यर्थः इत्यमेव हि तयोरेकाधिकरणतापर्यायाणां कथं चिदने कत्वेऽपि तसा कथंचिदेकत्वात् एवं नयात्मक वस्तु अध्यक्षमपीक्षमाणः पत्यक्षमवलोकयन्नपि हे जिन रागादिजैवत्वात् त्वदातामा सामस्त्येनानन्तधर्मविशिष्टतया जायन्ते ऽवबुध्यन्ते जीवादयः पदार्थी यया सा श्राजा आगमः शासनं तवाज्ञा त्वदाज तां त्वदातां भवत्प्रणीतसराहादमुद्रां यः कश्चिदविवेकी अवमन्यतेवजानाति जात्यपेक्षमेकवचनमवजया वा स पुरुषपशुतिको पिशाचको वा वातो रोगविशेषोऽस्तौति वातको वातकोव वातको वाल इत्यर्थः एवं पिशाचकीव पिशाच की भूताविष्ट इत्यर्थः अत्र वाशब्दः समुच्चयार्थ: उपमानार्थों वा स पुरुषापात्रदो वातकिपिशाचकिभ्यामधिरोहति तुलामित्यर्थ: “वातातीसारपिशाचात्कश्चान्त" इत्यनेन मन्वोंय: कश्चान्तः एवं पिशाचकीत्यपि यथा किल वातेन पिशाचेन वाक्रान्तवपुर्वस्तुतत्वं साक्षातकुर्वन्नपि तदावेशवशादन्यथा पतिपदयते एवमयमपि एकान्तवादाप मारपरवश इति अत्र च जिनेति साभिप्रायं रागादिजेटत्वादि जिनस्ततश्च यः किल विगलितदोषकालुष्यतया
Page #167
--------------------------------------------------------------------------
________________
स्यादादमञ्जरौ |
१६७
Saधेयवचनसापि तत्रभवतः शासनमत्रमन्यते तसा कथं नोन्मत्ततेति भावः नाथ हे खामिन् अलब्धसा सम्यग्दर्शनादे लम्भकतया लब्धसा च तत्रैव निरतिचारपरिपालनोपदे यदायितया च योगक्षेमकर त्वोपपत्तेर्नाथस्तसप्रामन्त्रणां वस्तुतत्त्वं च उत्पाद व्ययनौत्र्यात्मकं तथा हि सर्वं वस्तु द्रव्यात्मना नोत्पदाते विपद्यते वा परिस्फ ुटमन्वयदर्शनात् लनपुनर्जा तनवादिष्वन्त्रयदर्शनेन व्यभिवार इति न वाच्यम् प्रमाणेन बाध्यमानसान्वयस्यापरिस्फुटत्वात् न च प्रस्तुतोऽन्वयः प्रमाणविरुद्दः स सप्रत्यभिज्ञानसिद्दत्त्वात् सर्वव्यक्तिषु नियतं चणेऽक्षणे अन्यत्वमथ वचनविशेष: "सत्यश्चित्यपचित्त्योराकृतिजातिव्यवस्थानात्" इति वचनात्ततो द्रव्यात्मना स्थितिरेव सर्वसा वस्तुनः पययात्मना तु सर्वं वस्तुत्पदाते विपदाते च अस्ख लितपर्यायानुभव सद्भावात् न चैवं शुक्ले शङ्के पौता दिपर्यायानुभवेन व्यभिचारस्तसा स्खलद्रूपत्वात् न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशाऽज हद्दत्तोत्तराकारोत्पादाविनाभावो भवेत् न च जीवादौ वस्तुनि हर्षामर्षोदामौन्यादिपर्याय परंपरानुभवः स्खलद्रूपः कस्य चिह्नाधकस्याभावात् ननूत्यादादयः परस्परं भिदान्ते न वा यदि भिदान्ते कथमेकं वस्तु च्यात्मकं न भिद्यते चेत्तथापि कथमेकं च्यात्मकं तथा च ।
यदनुत्पादादयो भिन्नाः कथमेकं लयात्मकम् |
Page #168
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
अथोत्पादादयोऽभिन्नाः कथमेकं व्यात्मकम् ॥ इति चेत्तदयुक्तां कथं चिह्निन्नलक्षणत्वेन तेषां कथं चिह्नेहाभ्युपगमात् तथा ह्युत्पादविनाशधौव्याणि स्वामिन्नानि भिन्नलक्षणत्वाद्रूप दिवदिति न च भिन्नलक्षणत्वमसिद्धमसत आत्मलाभः सतः सत्तावियोगो द्रव्यरूपतयानुवर्त्तनं च खलुत्पादादौनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः खपुष्यवदसत्त्वापत्तेः तथा युत्पादः केवलो नास्ति स्थितित्रिगमरहितत्त्वात् कूर्मरोभवत् तथा विनाशः केवलो नास्ति स्थित्युत्पत्तिरहितत्वात् तद्दत् एवं स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात्तद्ददे वेत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यं तथा चोक्तम् ।
१६८
घटमौलि सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोब्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । श्रागोरसवतो नोभे तस्माद्दस्तु व्यात्मकम् ॥
इति काव्यार्थः ॥ २१ ॥
अथान्ययोगव्यवच्छेदमा प्रस्तुत्त्वात् आस्तां तावात्माचाद्भवान् भवदीयप्रवचनावयवा अपि परती तिरस्कारबड़कक्षा इत्याशयवान् स्तुतिकार: सपादादव्यवस्थापनाय प्रयोगमुपन्यसान् स्तुतिमाह ।
Page #169
--------------------------------------------------------------------------
________________
स्याद्दादमञ्जरौ ।
अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादिकुरङ्गसंचासनसिंहनादाः ॥ २१ ॥
तवं परमार्थभूतं वस्तु जौवाजौवलक्षणम् अनन्तधर्मात्मकमेव अनन्तास्त्रिकालविषयत्वादपरिमि ता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायास्त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम् एवकार: प्रकारान्तरव्यवच्छेदार्थः श्रत एवाह अतोऽन्यथेत्यादि अतोऽन्यथा उक्तप्रकारवैपरीत्येन सत्वं वस्तुत्वमसूपपादं सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति सूपपादं न तथा सूपपादं दुर्घटमित्यर्थः अनेन साधनं दर्शितं तथा हि तत्त्वमिति धर्मि अनन्तधर्मात्मकं साध्यो धर्मः सत्त्वान्यथानुपपत्तेरिति हेतुरन्यथानुपपत्त्येकलक्षणत्वादेतो: अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभि र्न प्रयोजनं यदनन्तधर्मात्मकं न भवति तत्सदपि न भवति यथा वियदिन्दीवर मिति केवलव्यतिरेकी हेतुः साधर्म्यदृष्टान्तानां पचकुचिनिचिप्तत्वेनान्वयायोगात् अनन्तधर्मात्मकचं चा त्मनि तावत्माकारानाकारोपयोगिता कर्तृत्वं भोक्तृत्वं प्रदेशाष्टकनिश्चलता अमृतत्त्वमसंख्यात प्रदेशात्मकता जीवत्वमित्यादयः सहभाविनो धर्माः हर्ष
२२
१६८
Page #170
--------------------------------------------------------------------------
________________
१७० स्थाद्वादमञ्जरौ। विषादशोकसुखदुःखदेवनरनारकतिर्यक्त्त्वादयस्तु क्रमभाविनो धर्माः सन्ति कायादिष्वप्यसंख्ये यप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्त्वमरूपित्त्वमेकट्रयत्वं निष्क्रियत्वमित्यादयः घटे पुनरामत्वं पाकजरूपादिमत्वं पृथुबुनोदरत्वं कम्बुग्रीवत्वं जलादिधारणाहरणादिसामर्थ्य मत्यादिशेयत्वं नवत्वं पुराणत्त्वमित्यादयः एवं सर्वपदार्थेष्वपि नानानयमताभितेन शब्दानीश्च पर्यायान् प्रतीत्य वाच्यम् अत्र चात्मशब्देनानन्तेष्वपि धर्मेष्वनुवतिरूपमन्वयि ट्रव्यं ध्वनितं ततश्चोत्पादव्ययध्रौव्ययुक्तं सदिति व्यवस्थितम् एवं तावदर्थेषु शब्देष्वपि उदात्तानुदात्त खरितविटतसंट
तघोषवदघोषाल्पप्राणमहाप्राणतादयस्तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः असिद्धविरुद्धानकान्तिकत्त्वादिकण्टकोद्दारः स्वयमभ्ययः इत्येवमुल्लेखशेषराणि ते तत्र प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि प्रास्तां तावत्माक्षात्कृतपर्यायनिकायो भवान् यावदेतान्यपि कुवादिकुरङ्गसन्वासनमिदनादाः कुवादिनः कुत्सितवादिन एकांशग्राहकनयानुयायिनोऽन्यतौर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्वासने सिंहनादा इव सिंहनादा यथा सिंहस्य नादमात्रमयाकगर्य कुरङ्गास्वाममासूत्रयन्ति तथा मवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्त्वा कुवादिनस्रासमश्नुवते प्रतिवचनप्र
Page #171
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। १७१ दानकातरतां विधतीति यावदेकैकं त्वदुपत्तं प्रमाणमन्ययोगव्यवच्छेदकमित्यर्थः अत्र प्रमाणानौति बहुवचनम् एवं जातीयानां प्रमाणानां भगवच्छासन आनन्त्यज्ञापनार्थम् एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकानन्तगुणार्थत्वात् तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणवादथ वा इतिवचनान्तागणस्य संसूचका भवन्तीति न्यायादितिशब्देन प्रमाणबाहुल्यसूचनात्पूर्वा. एकस्मिन्नपि प्रमाणे उपन्यस्ते उचितमेव बहुवचन मिति काव्यार्थः ॥ २२ ॥
अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तं तदेवसप्तभङ्गौप्ररूपणदारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं स्तुवन्नाह ।
अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविचमानम् । आदेशभेदोदितसप्तभङ्गमदीहशस्त्वं बुधरूपवेद्यम् ॥२२॥
समस्य मानं संक्षेपेणोच्यमानं वस्त्वपर्ययम विवक्षितपर्यायं वसन्ति गुणाः पर्याया अस्मिन्निति वस्त धर्माधर्माकाशपुगलकालजौवलक्षणं द्रव्यषटकम् । अयमभिप्रायः यदैकमेव वस्तु अात्मघटादिकं चेतनाचेतनं सतामपि पर्यायाणामविवक्ष या द्रव्यरूपमेव व
Page #172
--------------------------------------------------------------------------
________________
१७२
स्याद्वादमञ्जरी ।
कुमिष्यते तदा संक्षेपेणाभ्यन्तरीकृत सकल पर्याय निकायन्त्वलचणेनाभिधीयमानत्वात् पर्ययमित्युपदिश्यते केवलद्रव्यरूपमेवेत्यर्थः यथात्माऽयं घटोऽयमित्यादिपर्यायाणां द्रव्यानतिरेकात् श्रत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति पर्याया ग्रां तदविष्वग्भूतत्वात् पर्यवः पर्ययः पर्याय इत्यनथन्तिरम् अद्रव्यमित्यादि चः पुनरर्थे स च पूर्वस्मादिशेषद्योतने भिन्नक्रमश्च विविच्यमानं चेति विवेकेन पृथग्रूपतयोच्यमानं पुनरेतदस्तु अद्रव्यमेव अविवचितान्वयिद्रव्यं केवल पर्यायरूपमित्यर्थः यदाद्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचायेते तदा पर्याया एव प्रतिभासन्ते न पुनरात्माख्य किमपि द्रव्यम् एवं घटोऽपि कुण्डलोष्ठष्टयुबुवोदरपू
परादिभागाद्यवयवापेक्षया विविच्यमानः पर्याय एव न पुनर्घटाख्य' तदतिरिक्तं वस्तु अत एव पर्यायास्तिकनयानुपातिनः पठन्ति ।
भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तहान्नैव पुनः कश्चिन्निर्भागः संप्रतीयते ॥ इति ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो यनयार्पण्या पर्यायनयानर्पणया च द्रव्यरूपता पपर्यायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता उभयनयार्पणया च तदुभयरूपता अत एवाह वाचकमुख्य: “अर्पितानर्पित सिद्धेरि" ति एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवादीदृशस्त्वमेव दर्शितवान्
Page #173
--------------------------------------------------------------------------
________________
स्यादादमञ्जरौ |
१७३ नान्य इति काक्वावधारणावगतिः ननु श्रन्याभिधानप्रत्ययविषयाश्च पर्यायास्तत्कथमेकमेव वस्तूभयात्मकमित्याशङ्कां विशेषणहारेण परिहरति आदेशभेदेत्यादि आदेशभेदेन सकला देशविकला देशलक्षणेन आदेशयेन उदिताः प्रतिपादिताः सप्तसंख्याः भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा ननु यदि भगवता त्रिभुवनबन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्वमुपदर्शितं तर्हि किमर्थं तोर्घान्तरीयास्तव विप्रतिपदान्ते इत्याह बुधरूपवेदामिति बुध्यन्ते यथावस्थितं वस्तुतत्वं सारेतरविषयविभागविचारया इति बुधा उत्कृष्टा बुधा बुधरूपा नैसर्गिकाधिगभिकान्यतरसम्यग्दर्शनविशदीकृत ज्ञानशालिनः प्रागिनस्तैरेव विदितुं शक्यं वेदां परिवेद्यं न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाखानिशातबुद्धिभिरप्यन्यैस्तेषामनादिमिथ्यादर्शनवासनादूषितमतितया यथावस्थित वस्तुतत्वानवबोधेन बुधरूपत्वाभावात् तथा
चागमः ।
सदसदविसेसणाउ भवहेउ जहच्छिउवलंभाउ । जाणकलाभावाउ मिच्छिहिट्ठिम अन्नाणं ॥१॥
अत एव तत्परिगृहीतं द्वादशाङ्गमपि मिध्याश्रुतमामनन्ति तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुत श्वोपलम्भनं संरम्भात् सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक् श्रुततया परिणमते सम्यग्दृशां सर्ववि
Page #174
--------------------------------------------------------------------------
________________
१७४
स्थाहादमञ्जरी। दुपदेशानुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्थाप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् तथा हि किल वेदे अजैयष्टव्यम् इत्यादिवाक्येषु मिथ्यादृशो ऽजशब्दं परावाचकतया व्याचक्षतेसम्यगढशस्तु जन्मापाय योग्यं त्रिवार्षिकं यवद्रोह्यादि पञ्चवार्षिकं तिलमसूरादि सप्तवार्षिक कङ्गसर्षपादि धान्यपर्यायतया पयवसाययन्ति अत एव च भगवता श्रीवईमानखामिना विज्ञानघन एवैतेश्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रत्यसंज्ञास्तीत्यादिका ऋचः श्रीमदिन्द्रभूत्यादीनां ट्रव्यगणधरदेवानां जौवादिनिषेधकतया प्रतिभासमाना अपि तावस्थापकतया व्याख्यातास्तथा स्मार्ता अपि ।
न मांसभक्षणे दोषो न मद्ये न च मैथुने । पटत्तिरेषा भूतानां निवृत्तिस्तु महाफला॥
इति श्लोकं पठन्ति अस्य च यथाथतार्थव्याख्यानेऽ संबद्धप्रलाप एव यस्मिन् हि अनुष्ठीयमाने दोषी नास्त्येव तम्मान्नित्तिः कथमिव महाफला भविष्यति ज्याध्ययनदानादेरपि निवृत्तिप्रसङ्गात् तस्मादन्यदैदंपर्यमस्य श्लोकस्य तथा हि न मांसभक्षणे कृतेऽ दोषो ऽपि तु दोष एवं मदामैथुनयोरपि कथं नादोष इत्याह यत: प्रत्तिरेषा भूतानां प्रवर्तन्त उत्पद्यन्ते ऽस्यामिति प्रत्तिरुत्पत्तिस्थानं भूतानां जीवानां ततज्जीवसं सक्ति हेतु रित्यर्थः प्रसिद्धं च मांसमद्यमैथु
Page #175
--------------------------------------------------------------------------
________________
स्यादादमञ्जरी ।
नानां जीवसंसक्तिमूलकारणत्वमागमे आमासु पपक्कासु पविपञ्चमाणासु मंसपेसीसु । आयंतिय मुवाउ भणिउ उनिगोयजीवाणं ॥ १ ॥ मज्जे महुंमि मंसंमि नवणौयंमि वउंच्छए । उपज्जंति अता तणावत्थजंतुम्मो ॥ २ ॥ मेहुणसन्नारूठो नवलारक्क हणेइसुहमजीवाणं । केवलिणापन्नतासहियवासयाकालं ॥ ३ ॥ तथा हि इच्छोजोगीएमं भवंति बेदियाउने जीवा ॥ इक्कोवदोवतिन्निवलरक्कपुजतंचउक्कोमं ॥ ४ ॥ पुरिसेण सह गयाए तेसिं जीवाणहोइउद्दवणं । विणुगदिदृ' तेणं तत्तापसिलागनाराणं ॥ ५ ॥ संसक्तायां योनौ हीन्द्रिया एते शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे
१७५
पंचिंदियामणुम्मा रागनरसुत्तनारिगमि । उक्कोसंनत्रलरक्काजायंतीराग हेलाए ॥६॥ नवलरकाणं मज्झे जायइइक्कमा दुन्हयसम्मती | सेसापुणरामेव यविल पंवञ्चंतितच्छेवा ॥ ७ ॥
तदेवं जीवोपमर्दहेतुत्वान्न मांसभक्षणादिकमदुष्टमिति प्रयोगः अथ वा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिस्त एवात्र मांसभक्षणादौ प्रवर्त्तन्ते न पुनर्विवेकिन इति भावः तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह निवृत्तिस्तु महाफला
Page #176
--------------------------------------------------------------------------
________________
१०६ स्याहादमञ्जरी। तुरेवकारार्थ: तुः स्याङ्देऽवधारणे इति वचनात् ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव फला खर्गापवर्गफलपदा न पुन: पृष्टत्तिरपौत्यर्थ : अत एव स्थानान्तरे पठितम् ।
वर्षे वर्षे ऽश्वमेधन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोस्तुल्यं भवेत्फलम्॥१॥ एकराबोषितस्यापि या गतिब्रह्मचारिणः । न सा क्रतुसहस्रेण पाप्तुं शक्या युधिष्ठिर ॥१॥
मद्यपाने तु कृतं सूत्रानुवादैस्तस्य सर्वविगहि तत्वात्तानेवंप्रकारानर्थान् कथमिव बुधाभासास्तौथि का वेदितुमर्हन्तौति कृतं प्रसङ्गेन अथ केमो सप्तभङ्गाः कश्चायमादेशभेद इत्युच्यते एकत्र जीवादी वस्तुनि एकैकसत्वादिधर्मविषयप्रवशादविरोधेन प्रत्यक्षादिवाधापरिहारेण पृथग्भूतयोः समुदितयोश्च विधिनिषेधयोः पर्यालोचनया कत्वा स्याच्छन्दलाञ्छितो वक्ष्यमाणैः सप्तभिः प्रकारैर्वचनविन्यास: सप्तभनौति गोयते तहथा स्वादस्त्येव सर्वमिति विधिकल्प नया प्रथमो भङ्गः स्यान्नारत्येव सर्वमिति निषेधकल्पनया द्वितीयः स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया टतीयः स्यादवक्तव्यमेवेति युगपहिधिनिषेधकल्पनया चतुर्थः स्यादस्त्येव स्यादवक्तव्य मेवेति विधिकल्यनया युगपहिधिनिषेधकल्पनया च पञ्चमः स्याम्नास्त्येव स्यादवक्तव्यमेवेति निषेधक
Page #177
--------------------------------------------------------------------------
________________
१७७
स्वादादमञ्जरी । ल्पनया युगपद्दिधिनिषेधकल्पनया च षष्ठः स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्दिधिनिषेधकल्पनया च सप्तमः तत्र स्यात्कथंचि त्वद्रव्य क्षेत्र कालभावरूपेणास्त्येव सर्वं कुम्भादि न पुनः परद्रव्यक्षेत्रकालभावरूपेण तथा हि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाबादिरूप - त्वेन क्षेत्रतः पाटलिपुत्रकत्वेन न कान्यकुब्जादित्वेन कालतः शिशिरत्वेन न वासन्तिकादित्वेन भावतः श्यामत्वेन न रक्तादित्वेन अन्यथेतररूपापच्या खरु - महानिप्रसङ्ग इति अवधारणं चात्र भङ्गेऽनभिमतार्थव्याष्टत्त्यर्थमुपात्तम् इतरथाऽनभिमततुल्यतैवास्य प्रसज्येत प्रतिनियत स्वार्थानभिधानात्तदुक्तम् ।
वाक्य ऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् ॥
तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तः प्रतिनियतस्वरूपानुपपत्तिः स्यात् तत्प्रतिपत्तये स्थादिति शब्दः प्रयुज्यते स्यात्कथंचित्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः यत्रापि चासौ न प्रयुज्यते तवापि व्यवच्छेदफलैवकारवत् बुद्दिमह्निः प्रतीयत एव यदुक्तम् ।
सोऽप्रयुक्तोऽपि वा ततैः सर्ववार्थात्प्रतीयते । यथैवकारौ योगादिव्यवच्छेद प्रयोजनः ॥
२३
Page #178
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ ।
इति प्रथमो भङ्गः स्यात्कथंचिन्नास्त्येव कुम्भादि: स्वद्रव्यादिभिरपि वस्तुनोऽसत्वानिष्टौ हि द्रव्यादिभिरिव पर प्रतिनियत स्वरूपाभावात् वस्तुप्रतिनियतिन स्यात् न चास्तित्वैकान्तवादिभिरव नास्तित्वमसिद्धमिति वक्तव्यं कथं चित्तस्य वस्तुनि युक्तिसिद्धत्वात्साधन वत् न हि क्वचिदनित्यत्वादौ साध्ये सत्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नं तस्य साधनत्वाभावप्रसङ्गात् तस्माद्दस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतं नास्तित्वं च तेनेतिविवक्षात्रशाज्ञानयोः प्रधानोपसर्जन भावः एवमुत्तरभङ्गेष्वपि ज्ञेय "मपितानपि तमिद्धेरिति वाचकवचनात् इति द्वितीयः तृतीयः स्पष्ट एव द्वाभ्यामस्तित्वनास्तित्वत्रर्माभ्यां युगपत्प्रधानतयाऽपि ताभ्यामेकस्य वस्तुनोऽभिधित्मायां तादृशस्य शब्दस्यासम्भवादवक्तत्र्यं जीवादिवस्तु तथा हि सदसत्त्वगुणद्दयं युगपदेकत्र सदित्यनेन वक्तुमशत्र्यं तस्यासत्त्वप्रतिपादनासमर्थत्वात् तथाऽसदित्यनेनापि तस्य सत्त्वप्रत्यायनसामर्थ्याभावात् न च पुष्पदन्तादिवत्साङ्केतिकमेकं पदं तदतुं समर्थ तस्यापि क्रमेणार्थप्रत्यायने सामर्थ्योपपत्तेः शतशानयोः संकेतितसच्छन्दवत् अत एव इन्दकर्मधारयटत्योर्वाक्यस्य वचनाद्वाचकत्वमिति सकलवाचकरहितत्वादवक्तव्यं वस्तु युगपत्सत्त्वासत्त्वा भ्यां प्रधानभावापिताभ्यामाक्रान्तं व्यवतिष्ठते न च सर्वथाऽ वक्तव्यमत्रक्तव्यशब्देनाप्यन भिधेत्वप्रसङ्गादिति चतुर्थः शेषास्त्रयः
१७८
Page #179
--------------------------------------------------------------------------
________________
स्थाबादमञ्जरी।
१७८ सुगमाभिपायाः न च वाच्यम् एकत्र वस्तुनि विधीयमाननिषिध्यमानाऽनन्तधर्माभ्युपगमेनानन्तभङ्गौपसङ्गादसङ्गतैव सप्तभङ्गीति विधिनिषेधपकारापेक्षया पतिपर्यायं वस्तुन्यनन्तानामपि सप्तभङ्गीनामेव सम्भवात् यथा हि सदसत्त्वाभ्यामेवं सामान्यविशेषाभ्यामपि सप्तभयेर स्यात् तथा हि स्यात्मामान्यं स्यादिशेषः स्यादुभयं स्यादवक्तव्यं स्यात्सामान्यावतव्यं स्याहिशेषावक्तव्यं स्यात्सामान्यविशेषावक्तव्यमिति न चात्रविधिनिषेधपकारौ न स्त इति वाच्यं सामान्यस्य विधिरूपत्वाविशेषस्य च व्यारत्तिरूपतया निषेधात्मकत्वात् अथ वा पतिपक्षशब्दत्वाद्यदा सामान्यस्य पाधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्स च निषेधरूपता एवं सर्वत्र योज्यम् अतः सुष्ठतम् अनन्ता अपि सप्त भङ्गा एव सम्भवेयुरिति पुतिपर्यायं पतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात्तेषामपि सप्तविधतत्तज्जितासानियमात् तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेहसमुत्पादात् तस्यापि सप्तविधत्व नियमः खगोचरवस्तधर्माणां सप्तविधत्त्वस्यैवोपपत्तेरिति इयं सप्तभङ्गी प. तिभङ्ग सकलादेशस्वभावा विकलादेशस्वभावा च तत्र सकलादेशः प्रमाणवाक्य तल्लक्षणं चेदं प्रमाणपतिपन्नानन्तधर्मात्मकवस्तुन: कालादिभिरभेदष्टत्ति प्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपा
Page #180
--------------------------------------------------------------------------
________________
१८०
स्यादादमञ्जरौ ।
दकं वचः सकलादेशः अस्यार्थः कालादिभिरष्टभिः कृत्त्वा यदभेददृत्तेर्धर्मधर्मिणोरपृथक्भावस्य प्राधान्यं तस्मात्कालादिभि भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाचा समकालमभिधायकं वाक्यं सकलादेश स्तद्विपरीतस्तु विकलादेशी नयवाक्यमित्यर्थः अथमाशयः यौगपद्येनाशेषधर्मात्मकं वस्तु कालादिभिरभेदप्रधानटच्याऽभेदोपचारेण वा प्रतिपादयति सकला देश: तस्य प्रमाणाधीनत्त्वात् विकलादेशस्तु क्रमेण भेदो'पचारादप्राधान्याद्दा तदभिधत्ते तस्य नयात्मकत्वात्कः पुनः क्रमः किं वा यौगपदा यदाऽस्तित्त्वादिधमणां कालादिभिर्भेदविवक्षा तदेकशब्दस्यानेकार्थप्रत्यायने शक्ताभावात्क्रमः यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृतमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्म प्रत्यायनमुखेन तदात्मकतामापन्नस्थानेकाशेषधर्मरूपस्य वस्तुनः प्रतिपादनसम्भवाद्यौगपद्य के पुनः कालादयः कालः १ अत्मरूपम् २ अर्थ: ३ संबन्धः ४ उपकारः ५ गुणिदेशः ६ संसर्गः ७ शब्दः ८ इति तत्र स्याज्जीवादिवस्त्वस्त्येवेत्यव यत्कालमस्तित्वं तत्कालाशेषानन्तधर्मा वस्तुन्येकत्रेति तेषां कालेनाभेदवृत्तिः १ यदेव चास्तित्वस्य तद्गुणत्वमात्मरूपं तदेवान्यानन्तगुणानामपीति श्रात्मरूपेणाभेदटत्तिः २ य एव चाधारोऽर्थो द्रव्याख्यो ऽस्तित्वस्य स एवान्यपर्यायाणामित्यर्थेनाभेदवृत्तिः २ य एव चाविष्वग्भावः कथं चित्तादाम्यलक्षणः सम्बन्धोऽस्ति
Page #181
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
१८१ त्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाभेदवत्तिः ४ य एवचोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवशेषैरपिगुणैरित्युपकारेणाभेदवृत्तिः ५ य एव गुणिनः संबन्धी देश: वलक्षणोऽस्तित्वसा स एवान्यगुणानामिति गुणिदेशेनाभेदत्तिः ६ य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसगैणाभेदत्तिः अविष्वग्भावे ऽभेदः प्रधानं भेदो गौणः संसर्गे तु भेदः प्रधानमभेदी गौण इति विशेषः ७ य एव चास्तौति शब्दो ऽस्तित्त्वधर्मात्मकमा वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्थापौति शब्देनाभेदत्तिः८ पर्यायार्थिकनयगुणभावे ट्रव्यार्थिकनयप्राधान्यादुपपद्यते द्रव्यार्थिकगुणभावेन प. ोयार्थिकपाधान्ये तु न गुणानामभेदत्तिः सम्भवति समकालमेकत्र नानागुणानामसम्भवात् सम्भवे वा तदाश्रयसा तावद्दा भेदप्रसङ्गात् १ नानागुणानां सम्बन्धिन आत्मरूपसा च भिन्नत्वात् आत्मरूपाभेदे तेषां भेदसा विरोधात २ स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागणाश्रयत्त्वस्य विरोधात् ३ सम्बवसा च सम्बन्धिभेदेन भेट्दर्शनान्नानासम्बन्धिभिरेकवैकसम्बन्धाघटनात् ४ तैः क्रियमाणसमोपकारसा च पतिनियतस्वरूपसानेकत्त्वात् अनेकैरुपकारिभिः कियमाणमत्रोपकारसा विरोधात् ५ गुणिदेशसा प्रतिगुणं भेदात्तदभेदे भिन्नार्थ गुयानामपि गुणिदेशाभेदप्रमङ्गात् ६ संसर्गसा च प्रतिसंमर्गिभेदात्तदर्भ
Page #182
--------------------------------------------------------------------------
________________
१८२
स्याहादमञ्जरी। दे संसर्गिभेदविरोधात् ७ शब्दसा प्रतिविषयं नानात्वात्सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेः शब्दान्तरवैकल्यापत्तेः ८ तत्त्वतोऽस्तित्त्वादीनाम् एकत्र वस्तुन्येवमभेदत्तेर सम्भवे कालादिभिभिन्नात्मनाम् अभेदोपचारः क्रियते तदेताभ्याम् अभेदत्यभदोपचाराध्यां कृत्वा प्रमाणप्रतिपनाऽनन्तधर्मात्मकसा वस्तुनः समसमयं यद्भिधायक वाक्यस सकलादेशः प्रमाणावाक्यापरपर्याय: नयविषयोकृतस्य वस्तुधर्मसा भेदत्तिपाधान्याद् भेदोपचारादा क्रमेण यदभिधायकं वाक्यं स विकलादेशी नयवाक्यापरपर्याय इति स्थितं ततः साधक्तमादेशभेदोदितसप्तभङ्गमिति काव्यार्थ: ॥ २३ ॥ __ अनन्तरं भगवद्दर्शितसमानेकात्मनो वस्तुनो बुधरूपवेदात्त्वमुक्तम् अनेकान्तात्मकत्वं च सप्तभङ्गोपनपणेन सुखोन्नेयं मादिति सापि निरूपिता तसां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तव दिनो बुधरूपा विरोधमुहावयन्ति तेषां प्रमाणमार्गाच्च्यवनमाह। उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाचते च । इत्यप्रबुद्ध्वैव विरोधभौता जडास्तदेकान्तहताः पतन्ति॥२४॥
Page #183
--------------------------------------------------------------------------
________________
१८३
स्थाबादमञ्जरौ। अर्थेषु पदार्थषु चेतनाचेतनेष्वसत्वं न विरुद्धम् अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः न केवलमसत्त्व न विरोधावरुद्ध किं तु सदवाच्यते मच्चावाच्य च सदवाच्ये तयोर्भावो सदवाच्यते अस्तित्वावक्तव्यत्वे इत्यर्थः ते अपि न विरुद्ध तथाहि अस्तित्वं नास्तित्वेन सह न विरुध्यते अवक्तव्यत्वमपि विधिनिषेधात्मकमन्योन्धन विरुध्यते अथ च अवतव्यत्वं वक्तव्यत्वेन साकं न विरोधमुहहति अनेन च नास्तित्वास्तित्वावक्तव्यत्वलक्षणभङ्ग बयेण सकलसप्तभङ्ग्या निर्विरोधता उपलक्षिता अमीषां बयाणां मुख्यत्वाच्छषभगानां च संयोगज त्वेनामौष्वेवान्तर्भावादिति नन्वेते धर्माः परस्परं विरुड्डा: तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति वृति विशेषणहारेण हेतुमाह उपाधिभेदोपहितमिति उपाधयोऽयच्छेदका अंशप्रकारास्तेषां भेदो नानात्व तेनोपहितमर्पितम् असत्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्त्व न विरुई सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम् उपाधिभेदोपहिते सतो सदवाच्यते अपि न विरुद्ध अयमनिप्रायः परस्परपरिहारेण ये वर्तेते तयोः शोतोष्णवमहानवस्थानलक्षणो विरोधो न चावं सत्त्वासत्त्वयोरितरेतरमविष्वाभावेन वर्तनात् न हि घटादौ सत्त्वमसत्वं परिहृत्य वर्तते पररूपेणापि सत्वप्रमङ्गात् तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक तेनैव त्रिभुवनसाध्यार्थक्रियाणां सिद्धेनं चासत्त्वं
Page #184
--------------------------------------------------------------------------
________________
१८४
स्थाहादमञ्जरी। सत्त्वं परिहृत्य वर्तते स्वरूपेणाप्यसत्वप्राप्तेस्तथा च निरुपाख्यत्वात्सर्वशून्यतेति तदा हि विरोधः स्याद्योकोपाधिकं सत्त्वमसत्त्वं च स्यात् न चैवं यतो न हि येनैवांशन सत्वं तेनैवासत्त्वमपि कित्व न्योपाधिक सत्त्वमन्योपाधिकं पुनरसत्त्वं स्वरूपेण हि सत्त्वं पररूपेणचासत्वं दृष्टं हि एकस्मिन्नेत्र चित्रपटावयविनि अन्योपाधिकं तु नौलत्वमन्योपाधिकाश्चेतरेवर्णा नीलत्वं हि नीलौरागाद्यपाधिकं वर्णान्तराणि च तत्तञ्जनद्रव्योपाधिकानि एवं मेचकरत्नेऽपि तत्तह. ण पुनलोपाधिकं वैचित्र्यमवसेयं न चैभिदृष्टान्तैः सत्त्वासत्त्वयोभिन्नदेशत्वप्राप्तिश्चित्रपटाद्यवयविन एकत्वात्तत्रापि भिन्नदेशत्वासिद्धेः कथंचित्पक्षस्तु दृष्टान्ते दासन्तिके च स्याहादिनां न दुर्लभः एवमप्यपरितोषवेदायुष्मतस्तोकस्यैव पुंसस्तत्तदुपाधिभेदापिटत्वपुत्रत्वमातुलत्वमागिनेयत्वपिटव्यत्वचाटव्यत्वादिधर्माणां परस्परविरुड्डानामपि प्रसिद्धिदर्शनात् किं वाच्यम् एवमवक्तव्यत्वादयोऽपि वाच्याः इत्युक्तप्रकारेण उ. पाधिभेदेन वास्तवं विरोधाभावमप्रबुद्ध्वैवाजात्वैव एवकारोऽवधारणे स च तेषां सम्पगत्तानस्याभाव एव न पुनर्लेशतोऽपि भाव इति व्यनक्ति ततस्ते विरोधभीताः सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुष्यासंभावितो यो विरोधः सहानवस्थानादिस्तस्माद्भौतासस्तमानसा अत एव जडास्ताविकभयहेतोरभावेऽपि तथाविधपशुवगौतत्वान्मूर्खाः परवादिनस्तदेकान्त
Page #185
--------------------------------------------------------------------------
________________
१८५
स्याबादमजरौ। हतास्तेषां सत्त्वादिधर्माणां य एकान्त इंतरधर्मनिषेधनेन वाभिप्रेतधर्मव्यवस्थापननिश्चयस्तेन हता व हताः पतन्ति स्खलन्ति पतिताश्च सन्तस्ते ऽन्यायमार्गाक्रमणेनासमर्था न्यायमार्गाध्वनीनानां च सर्वेषामप्याकमग्रौयतां यान्तीति भावः यहा प्रतन्तीति प्रमाणमार्गतशच्यवन्ते लोके हि सन्मार्ग च्युतः पतित इति परिभाष्यते अथ वा यथा बज्वादिप्रहारेण हत: पतितो मूमितुच्छामासाद्य निरुद्धवाप्रसरो भवति एवं तेऽपि वादिनः स्वाभिमतैकान्तवादेन युक्तिसरणिमननुसरन्तो वज्जाशनिप्रायेण निहताः सन्तः स्याहादिनां पुरतो किंचित्करा वामाबमपि नोवारयितुमीशत इति अत्र च विरोधस्योपलक्षणत्वादेथाधिकरण्यमनवस्था संकरो व्यतिकरः संशयो प्रतिपत्तिविषयव्यवस्थाहानिरित्येतेऽपि परोझाविता दोषा अभ्यूह्यास्तथाहि सामान्यविशेषात्मकं वस्त्वित्युपन्यस्ते परे उपालब्धारो भवन्ति यथा सामान्यविशेषयोर्विधिप्रतिषेधरूपयोरेकनाभिन्ने वस्तुन्यसंभवाच्छीतोष्णवदिति विरोधः न हि यदेव विधरधिकरणं तदेव प्रतिषेधस्याधिकरणं भवितुमर्हति दाभ्यां वा खभावाभ्याम् एकेनैव चेत्तव पूर्ववहिरोध: दाभ्यां वा खभावाभ्यां सामान्यविशेषाख्य स्वभावदयमधिकरोति तदाऽनवस्था तावपि स्वभावान्तराभ्यां तावपि स्वभावान्तराज्यामिति येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च येनच विशेषस्या
Page #186
--------------------------------------------------------------------------
________________
१८६
वादादमञ्जरी ।
धिकरणं तेन विशेषस्य सामान्यस्य चेति संकरदोषः येन स्वभावेन सामान्यं तेन विशेषो येन विशेषस्तेन सामान्यमिति व्यतिकरः ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः ततश्चाप्रतिपत्तिः ततश्च प्रमाणविषयव्यवस्था हा निरिति एते च दोषाः स्यादादस्य जात्यन्तरत्वान्निरवकाशा एवातःस्याद्दादमर्मवेदिभिरुडरणौयास्तत्तदुपपत्तिभिरिति स्वतन्त्रयो नि' - रेपेक्षयोरेव सामान्यविशेष योविधिरूपयोस्तेषामवकाशात् अथ वा विरोधशब्दोऽवदोषवाची यथा विरुद्द - माचरतीति दुष्टमित्यर्थः ततश्च विरोधेभ्यः विरोधवैयधिकण्यादिदोषेभ्यो मीता इति व्याख्येयम् एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्तीति काव्यार्थः ॥ २३ ॥
अथानेकान्तवादसा सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगवतस्तत्त्वामृतरसाम्बाद सौहित्यमुपवर्णयन्नाह ।
स्यानाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ निपीततत्त्वसुधोद्गतोद्गारपरंपरेयम् ॥ २५ ॥
स्वादित्यव्ययमनेकान्तद्योतकम् अष्टास्वपि पदेषु
Page #187
--------------------------------------------------------------------------
________________
स्वाद्दादमञ्जरी ।
योज्य तदेवाधिकृतमेवेकं वस्तु स्यात्कथं चिन्नाशिनशनशीलमनित्यमित्यर्थः स्यान्नित्यमविनाशधमत्यर्थः एतावता नित्यानित्यलक्षणमेकं विधानं तथा स्यात्सदृशम् अनुवृत्तिहेतुसामान्यरूपं स्यादिरूपं विविधरूपं विसदृश परिणामात्मकं व्यादृत्तिहेतुविशेषरूपमित्यर्थः अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः तथा स्वाहाच्यं वक्तव्यं स्यान्न वाच्यमवक्तव्यमित्यर्थः अत्र च समासेऽवाच्यमिति युक्तं तथाप्यवाच्यपदं योन्यादौ रूढमित्य सभ्यतापरिहार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः एतेन अभिलाप्यानभिलाप्यस्वरूपतृतीयो भेदः तथा स्वात्सद् विद्यमानं अस्तिरूपमि - त्यर्थः स्यादसत्तद्दिलक्षणमित्यनेन सदाख्या चतुर्थी विधा हे विपश्चितां नाथ संख्यावतां मुख्य इयमनन्तरोक्त निपततत्त्वसुधोगतोद्वारपरम्परा तवेति प्रकरणात्सामर्थ्याद्दा गम्यते तवं यथावस्थित वस्तुस्वरूपपरिच्छेदस्तदेव जरामरणापहारित्वाद्विबुधोपभोग्यत्वान्मिथ्यात्यविषोर्मिनिराकरिष्णुत्वादान्तराह्लादकारित्वाच्च पोपूषं तत्त्वसुधा नितरामनन्यतया पोता खादिता या तत्त्वसुधा तसा उद्गता प्रादुर्भता तत्कारणिका या उद्गारपरम्परा उद्गार थेगिरिवेत्यर्थ: यथा हि कश्चिदाकणं पीयूषरसमापीय तदनुविधायिनौ मुद्गारपरम्परां मुञ्चति तथा भगवानपि जरामरणापहारितत्त्वामृतं स्वैरमाखादा तद्रसानुविधायिनों प्रस्तुताने कान्तवादभेदचतुष्टयौलक्षणा
१८७
Page #188
--------------------------------------------------------------------------
________________
१८ स्थाद्वादमञ्जरौ। मुद्गारपरम्परां देशनामुखेनोद्गीर्णवानित्याशयः अथ वा. यैरकान्तवादिभिर्मिथ्यात्त्वगरलभोजनमाप्ति भक्षितं तेषां तत्तहचनयुक्ता उदगारप्रकाराः प्राक्प्रदर्शिता गैस्तु पचेलिमप्राचीनपुण्य प्राग्भारानुगृहीतेजगद्गुरुवदनेन्दुनिःस्यन्दितत्त्वामतं मनोहत्य पोतं तेषां विपश्चितां यथार्थवादविदुषां हे नाथ इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम् एते चत्वारोऽपि वादास्तेषु स्थानेषु प्रार्गव चर्चितास्तथा हि आदीपमाव्योमेति त्ते नित्यानित्यवादः अनेकमेकात्मकमिति काव्ये सामान्यविशेषवादः सप्तभयामभिलाप्यानभिलाप्यवाद: सदसहादश्च इति न भूयः प्रयास भूति काव्याथ : ॥ २५ ॥
इदानौं नित्यानित्यपक्षयोः परम्परदूषणपकाशनबदलनणतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेतिसंनिपातसंजातविनिपातयोरयत्नसिद्धपतिपक्ष प्रतिक्षेपसा भगवच्छासनसामाजासा सर्वोत्कमाह। य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यदृष्यं जिनशासनं ते ॥२६॥ किलेति निश्चये य एव नित्यवादे नित्यैकान्त
Page #189
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी।
१८६ बादे दोषाः अनित्यैकान्तवादिभिः प्रसञ्चिताः क्रमयोगपद्याभ्याम् अर्थक्रियानुपपत्त्यादयस्त एव विनाशबादेऽपि क्षणिकैकान्तवादेऽपि समास्तुल्या नित्यैकान्तवादिभिः प्रसज्यमाना अन्यनाधिकास्तथा हि नित्ववादी प्रमाणयति सर्व नित्यं मत्त्वात् क्षभिक सदसत्कालयोरर्थक्रियाविरोधात्तल्लक्षणं सत्त्वं नावस्था बनातोति ततो निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते तथा हि क्षणिकोऽर्थः सन्वा कार्य कुर्यादसन्वा गत्यन्तराभावात् न तावदाद्यः पक्षः समसमयवर्तिनि व्यापारयोगात् सकलभावानां परस्पर कार्यकारणभावप्रास्याऽतिप्रसङ्गाच्च नापि दितीयः पक्षः चोदं क्षमते असतः कार्यकरणशक्तिविकलत्वादन्यथा शशविषाणादयोऽपि कार्यकारणयोगात्सहेरन् विशेषाभावादिति अनित्यवादी नित्यत्ववादिन प्रति पुनरेवं प्रमाणयति सर्व क्षणिकं सत्त्वादक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् ततोऽर्थक्रियाव्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदिति क्षणिकसिद्धिः न हि नित्योऽर्थोऽथ क्रियां क्रमेण प्रवतयितुमुत्सहते पूर्वार्थक्रियाकरणखभावोपमर्दहारणोत्तरक्रियाया , क्रमेण , प्रत्तेरन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् तत्वभा. वप्रच्यवे च नित्यता प्रयाति अतादवस्थ्यस्यानित्यतालक्षणत्वात् अथ नित्योऽपि क्रमवतिनं सहकारिकारणमर्थ मुदीक्षमाणम्तावदासीत पश्चात्तमासादा क्र-:
Page #190
--------------------------------------------------------------------------
________________
१६० स्थाहादमञ्जरी। मेण कार्यं कुर्यादिति चेन्न सहकारिकारणस्य नित्ये ऽकिंचित्करत्वात् अकिञ्चित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् नापि योगपदेशन नित्योऽर्थोऽक्रियां कुरुते अध्यक्षविरोधात् न ह्य ककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते करोतु वा तथाप्यादाक्षण एव सकल क्रियापरिसमाप्ततिौयादिक्षणेष्वकुवाणसानियता बलादाढौकते करणाकरणयोरेकस्मिन्विरोधात् इति तदेवमेकान्तहयेऽपि ये हेतवस्ते युक्तिसाम्याविरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनसाध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः उपलक्षणत्वाच्च सामान्यविशेपादाकान्तवादा अपि मिथस्तुल्यदोषतया विरोधाव्यभिचारिण एव हेतूनुपस्पशन्तीति परिभावनीयम् अथोत्तराई व्याख्यायते परस्परेत्यादि एवं च कण्टकेष क्षुद्रशत्रु ष एकान्तवादिषु परस्परध्वंसिषु सत्स परस्परस्मात् वसन्ते विनाशमुपयान्तीत्येवं शीला: सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु हे जिन ते तव शासनं साहादप्ररूपणनिपुणं हादशागीरूपं पवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावादकृष्यम् अपराभवनीयं"शक्ता कृत्याचे"ति कृत्यविधानाधर्षितुमशक्यं धर्षितुमनहं वा जयति सर्वोत्कर्षेण वर्तते यथा कश्चिन्महाराजः पौवरपुण्य परौपाक: परस्परं विटा खयमेव क्षयमुपेयिवत्सु द्विषत्सु अय
Page #191
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरी। १६१ नसिहनिष्कण्टकत्वं सम्मई राजामुपभुचानः सर्वोत्कृष्टी भवत्येवं त्वच्छासनमपौति काव्यार्थः ॥ २६ ॥
अनन्तरकाव्ये नित्यानित्यादयकान्तवाददोषसामान्यमभिहितमिदानों कतिपयतत्तविशेषान्नामग्राहं दर्शयंस्तनरूपकाणाममतोद्भवकतयोद्धृततथाविधरिपुजनजनितोपद्रवमिव परित्नातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनवयं प्रत्युपकारकारितामा विष्करोति ।
नैकान्तवाद सुखदःखभोगी न पुण्यपापे न च बन्धमोक्षौ । टुर्नीतिवादव्यसनासिनेवं परैर्विलतं जगदप्यशेषम् ॥२७॥ एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगौ घटेते न च पुण्यपापे घटते न च बन्धमोक्षौ घटेते पुनःपुनर्नञ: प्रयोगोऽत्यन्ताघटमानतादर्शनार्थ: तथाोकान्तनित्ये आत्मनि तावत् सुखदुःखभोगी नोपपद्य ते नित्यस्य हि लक्षणं अप्रच्युतानुत्पअस्थिरैकरूपत्वं ततो यदात्मा सुखमनुभूय स्वकारणकलापसामग्रीवशात् दुःखमुपभुङ्क्ते तदा स्वभावभेदादनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः एवं दुःखमनुभूय मुखमुपभुञानस्यापि वक्तव्यम् अथावस्थाभेदादयं व्यवहारो न चावस्थामु भिद्यमानास्वपि
Page #192
--------------------------------------------------------------------------
________________
१६२ स्थाबादमञ्जरो। तहतो भेदाः सर्पस्येव कुगडलाजवाद्यवस्थाखिति चेन्ननु तास्ततो व्यतिरिक्ता अव्यतिरिक्ता वा व्यतिरेक तास्तस्येति संबन्धाभावो ऽतिप्रमङ्गात् अव्यतिरेक तु तहानेवेति तदवस्थितैव स्थिरैकरूपताहानि: कथं च तदेकान्तकरूपत्वेऽवस्थाभेदोऽपि भवेदिति किं च सुखदुःखभोगौ पुण्यपापनिर्वत्यौ तनिर्वतनं चार्थक्रिया सा च कूट स्थनित्यसा क्रमेणाक्रमेण वा नोपपदात इत्युक्तप्रायमत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनौयं शुभं कर्म पापं हिंसादिक्रियासाध्यमशमं कर्म ते अपि न घटेते प्रागुक्तनोत: तथा न बन्धमोक्षौ बन्धः कर्मपुद्गुलैः सह प्रतिप्रदेशमात्मनो वन्ह्यय:पिण्डवदन्योन्यसंश्लेषः मोक्षः कृत्स्नकर्मक्षयस्तावप्येकान्तनित्ये न सातां बन्धो हि संयोगविशेषः स चाप्राप्तानां पाप्तिरितिलक्षण: प्राकालभाविनी अप्राप्तिरन्यावस्था उत्तरकालभाविनी प्राप्तिरन्या तदनयोरप्यवस्थाभेददोषो दुस्तरः कथं चैकरूपत्वे सति तस्याकस्मिको बवनसंयोगः बन्धनसंयोगाच्च प्राक्कि नायं मुक्ती ऽभवत् किं च तेन बन्धनेनासौ विकृतिमनुभवति न वा अनुभवति चेच्चआदिवदनित्यः नानुभवति चेन्निर्विकारत्वे सता वा तेन गगनस्येव न कोऽप्यसा विशेष इति बन्धवैफल्यान्नित्यं मक्त एव स्यात्ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था तथा च पठन्ति ।
वर्षातपाम्यां किं व्योमश्चमण्यस्ति तयोः फलम् ।
Page #193
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। १६३ चर्मोपमश्चेत्मोऽनित्यः खतुल्यश्चेदसत्फलः ।
बन्धानुपपत्तौ मोक्षसाप्यनुपपत्ति बन्धनविच्छेदपर्यायत्वान्मुक्तिशब्दस्येति एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिरनित्यं हि अत्यन्तोच्छेदधर्मक तथाभूते चात्मनि पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्त्वात् कस्य नाम तत्फलभूतसुखानुभव: एवं पापोपादान क्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदनमस्तु एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्तत्यसमञ्जसमापद्यते । अथ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कपासे रक्तता यथा ॥ ..इति वचनान्नासमञ्जसमित्यपि वाङ्मात्र सन्तानवासनयोरवास्तत्वेन प्रागेव निर्लोठितत्वात् तथा पुण्यपाप अपि न घटते तयोहि अर्थक्रिया सुखदःखो पभोगस्त दनुपपत्तिश्चानन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाभावात्तयोरप्यघटमानलं किं चानित्यः क्षगमावस्थायौ तबिंश्च चणे उत्पत्तिमात्रव्यग्रत्त्वात्तस्य कुतः पुण्यपापोपादानक्रियाजनं द्वितीयोदिक्षणेषु चावस्थातुमेव न लभते पुण्यपापोपादानक्रियाऽभावे च पुण्यपाप कुतो निर्मलत्वातदसत्त्वे च कुतस्तनः सुखदुःखभोगः प्रास्तां वा कथं चिदेतत् तथाहि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् उपादानानुरूपत्वादुपादेयस्य ततः पूर्वक्षणाहुःखितादुत्तरक्षणः कथं सुखित उत्पाते कथं च मुखितात्ततः स दुःखितः
२५
Page #194
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ ।
स्यादिसदृशभागतापत्तेरेवं पुण्यपापादावपि तस्मादात्किंचिदेतत् एवं बन्धमोक्षयोरप्यसम्भवो लोकेऽपि हि य एव बद्दः स एव मुच्यते निरन्वयनाशाभ्युपगमे च एकाधिकरणत्वाभावात्सन्तानस्य चावस्तुत्वात्कुतस्तयोः सम्भावनामात्रमपीति परिणामिनि चात्मनि खोक्रियमाणे सर्व निर्वामुपपद्यते परिणामोऽत्रस्थान्तरगमनं न च सर्वथा ह्यवस्थानं न च सर्वथा विनाश: “परिणामस्तद्दिदामिष्ट" इति वचनात् पतअलिटीकाकारोऽप्याह अस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति एवं मामान्यविशेष सदसदभिलाप्यानभिलाप्य एकान्तवादेष्वपि सुखदुःखा द्यभावः स्वयमभियुक्तैरभ्यूः अथोत्तरार्द्धव्याख्या एवमनुपपदामानेऽपि सुखदुःखभोगादिव्यवहारे परतौर्थिकैरथ च परमार्थतः शत्रुभिः परशब्दों हि श
पर्यायोऽप्यस्ति दुर्नीतिवादव्यसनामिना नौयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नौतयो नया दृष्टा नौतयो दुर्नीतयो दुर्नयास्तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादस्तव यद्यसनमत्यासक्तिरौचित्यनिरपेक्षा प्रवृत्तिरिति यावत् दुर्नीतिवादव्यसनं तदेव सद्दोधशरोरोच्छेदन शक्तियुक्तत्त्वादसिरिवासिः कृपाणी दुर्नीतिवादव्यसनासिस्तेन दुर्नीतिवादव्यसनासिना करणभूतेन दुर्नयप्ररूपण हेवा कखङ्गेन एव मित्यनुभवसिद्धं प्रकारमाह श्रपिशब्दस्य भिन्नक्रमत्वादशेषमपि जगन्निखिलमपि त्रैलोक्यगतजन्तुनातं
११४
Page #195
--------------------------------------------------------------------------
________________
१६५
स्याद्वादमञ्जरौ | विलुप्तं सम्यग्ज्ञानादिभावप्राणव्यपरोपणेन व्यापादितं तत्त्वायस्वेत्याशयः सम्यग्ज्ञानादयो हि भावप्राणा: प्रावचनिकैर्गीयन्ते अत एव सिद्धेष्वपि जीवव्यपदेशोऽन्यथा हि जौवधातुः प्राणधारण थेऽभिधौयते तेषां च दशविवप्राणधारणाभावादजीवत्वप्राप्तिः सा च विरुवा तस्मात्संसारिणो दशविधद्रव्यप्राणधारणाज्जीवाः सिद्धाश्च ज्ञानादिभावप्राणधारगादिति सिद्धं दुर्नयस्वरूपं चोत्तरकाव्ये व्याख्यास्याम इति काव्यार्थः ॥ २७ ॥
सांप्रतं दुर्नयनयप्रमाणपुरूपणद्दारेण‘प्रमाणनयैरधिगम" इति वचनात् जीवाजीवादितत्त्वाधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्वाद्दादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यवचनातिशयं स्तुवन्नाह ।
सदेव सत्स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीतिनयप्रमाणैः । यथार्थदर्शी तु नयप्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥ २८ ॥
अर्घ्यते परिच्छिद्यत इत्यर्थः पदार्थस्विवा त्रिभि: प्रकारैमयेत परिच्छिद्येत विधौ सप्तमौ कैस्त्रिभिः प्रकारैरित्याह दुर्नीतिनयप्रमाणे नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ अभिरिति नीतयो नया
Page #196
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ। हुष्टा नौतयो टुर्नीतयो दुर्नया इत्यर्थः नया नैगमाद्याः प्रमीयते परिच्छिद्यते ऽर्थोऽनेकान्तविशिटोनेनेति प्रमाणं स्याहादात्मक प्रत्यक्षपरोक्षलक्षम टुनौतयश्च नयाच प्रमाणे च दुर्नीतिनयप्रमाणानि तै: के नोल्लेखेन मोयेतेत्याह सदेव सत्यात्मदिति अव्यक्त त्वान्नपुंसकत्वं यथा किं तस्य गर्ने जातमिति सदेवेति दुर्नयः सदिति नयः स्यात्मदिति प्रमाणं तथा हि दुर्नयस्तावत्मदेवेति ब्रवीति अस्त्येव घट इति अयं वस्तुन्येकान्तास्तित्वमेवाभ्युपगच्छन्नितरधर्मागां तिरस्कार स्वाभिप्रेतमेव धर्म व्यवस्थापयति दुनयत्वं चास्य मिथ्यारूपत्वात् मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निङ्गवात् तथा सदित्यल्लेखवानयः स ह्यस्ति घट इति घट स्वामिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मषु गजनिमीलकामालम्बते न चास्य दुर्नयत्वं धर्मान्तरातिरस्कारात् न च प्रमागत्वं स्थाछन्नालाञ्छितत्वात् स्यात्मदिति स्यात्कथं चित्महस्त इति प्रमाणां पमाणत्वं चास्य दृष्टे इष्टाबाधितत्वाविपचे बाधकसझावाच्च सर्व हि वस्तु स्वरूमेण सत्पररूपेण चासदित्यसकदतं सदिति दिमात्रदर्शनार्थमनया दिशा असत्त्वनित्यत्त्वानित्यत्त्ववक्ताव्यत्वावतव्यत्त्वसामान्यविशेषादापि बोदव्यम् इत्थं बस्तुस्वरूपमाख्याय स्तुतिमाह यथार्थदर्शीत्यादि टुर्नीतिपथं दनयमार्ग तु शब्दस्य अवधारणार्थस्य भिन्नक्रमत्त्वात्त्वमेव आखस्त्वमेव निराकृतवान् न तीर्थान्तरदैवतानि केन
Page #197
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ।
१६७ कृत्वा नयप्रमाणपथेन नयप्रमाणे उक्तस्वरूपे तयो
गिण प्रचारेण यतस्त्वं यथार्थदर्शी यथार्थोऽस्ति तथैव पग्यतीत्येवंशोलो यथार्थदर्शी विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी तीर्थान्तरशास्तारस्त रागादिदोषकलङ्कितत्वेन तथाविधतानाभावान यथार्थदर्शिनस्ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विन: न हि स्वयमनयप्रसत्तः परेषामनयं निषेत्रमुद्दरतां धत्ते इदमुक्तं भवति यथा कश्चित्सन्मागंवेदी परोपकारदुर्ललितः पुरुषश्चौर इबावटकण्टकाद्याकीर्ण मार्ग परित्यज्य पथिकानां गुणदोषोभयविकल दोषास्टष्टगुणयुक्तं च मार्गमुपदर्शयति एवं जगन्नाथोऽपि दर्नयतिरस्करणेन भव्येभ्यो नयप्रमागामार्ग प्ररूपयतीति आस्थ इत्यस्यतेरदातन्यां "शास्त्यस्तिवक्तिख्यातेरडि" त्यडि"श्वयत्यसवचपत वास्थवोचपप्तमि"ति अस्थादेश स्वरादेस्तास्विति वृद्धौ रूपं मुख्यरत्त्या च प्रमाणस्यैव प्रामाण्यं यच्चान नयानां प्रमाणतुल्य कक्षताख्यापनं तत्तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वत्तापनार्थ चत्वारि हि प्रवचनानुयोगमहानगरस्य हारागिा उपकमो निक्षेपो ऽनुगमो नयश्चेति एतेषां च स्वरूपमाव व्यकभाष्यादिभिनिरूपणीयम् इह तु नोच्यते ग्रन्थगौरवभयात् अव चैकत्र समासान्त्तः पथिन्शब्दः अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दसत्र दिःप्रयोगो न दुष्यति अथ दुर्नयनयप्रमाणवरूपं किञ्चिन्निरूप्यते तत्रापि प्र
Page #198
--------------------------------------------------------------------------
________________
१६८
साहादमञ्जरी ।
घमं नयस्वरूपं तदनधिगमें दुर्नयस्वरूपस्य दुष्परि ज्ञानत्वादव चाचार्येण प्रथमं दुर्नयनिर्देशो यथोत्तरं प्राधान्यावबोधनार्थः कृतः तव प्रमाणप्रतिपन्नार्थंकदेशपरामर्शो नयः अनन्तधर्माध्यासितं वस्तु स्वाभि प्रेतैकधर्मविशिष्टं नयति संवेदनकोटिमारोहयतौति नयः प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः नयाश्चानन्तानन्तधर्मत्वादस्तु न स्तदेकधर्मपर्यवसितानां वक्तुरभिप्रायाणां च नयत्वात् तथा च वृद्धा: " जाव ई याव पण पहा तावईयाचे बहुन्ति नयवाया" इति । तथापि चिरन्तनाचार्यैः सर्वसंग्राहि सप्ताभिप्राय परिकल्पनाद्दारेण सप्तनयाः प्रतिपादितास्तदाथा नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरुदैर्वभूता इति कथमेषां सर्वसंग्राहकत्त्वमिति चेदुच्यते अभिप्रायस्तावदर्थ द्वारेण शब्दद्दारेण वा प्रवर्तते गत्यन्तराभावात् तत्र ये के चनार्थनिरूपणप्रवणाः प्रमात्रभिप्रायास्ते सर्वेऽप्यादे नयचतुष्टयेऽन्तर्भवन्ति ये च शब्दविचारच - तुरास्ते शब्दादिनयत्रय इति तत्र नैगमः सत्तालक्षणं महासामान्यमवान्तरसामान्यानि च द्रव्यत्त्वगुणत्वकर्मत्वादीनि तथान्त्यान्विशेषान्म कला साधारणरूपलक्षणानवान्तरविशेषांश्चापेक्षया पररूपव्यावर्त्तनक्षमान् सामान्यादत्यन्तविनि लुठित स्वरूपानभिप्रैति इदं च खतन्त्रसामान्यविशेषवादे नुस्खमिति न पृथकप्रयत्नः प्रवचन प्रसिद्ध निलयनप्रस्थदृष्टान्तद्दयगम्यस्वायं संग्रहस्तु अशेषविशेषतिरोधानद्वारेण सामा
Page #199
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। १९६ न्यरूपतया विश्वमुपादत्त एतच्च सामान्यैकान्तवादे प्राप्रपञ्चितं व्यवहारस्त्वेवमाह यथा लोकग्राहमेव वस्त्वस्तु किमनया अदृष्टाव्यवह्रियमाण वस्तुपरिकल्पनकष्टपिष्टिकया यदेव च लोकव्यवहारपथमवतरति तस्यैवानुग्राहकं प्रमाणमुपलभ्यते नेतरसा न हि सामान्यमनादिनिधनमेकं संग्रहाभिमतं प्रमागाभूमिस्तथानुभवाभावात् सर्वसा सर्वदर्शित्वप्रसङ्गाच नापि विशेषाः परमाणु लक्षणा: क्षणक्षयिणः प्रमाणगोचरास्तथाप्रवृत्तेरभावात् तस्मादिदमेव निखिललोकाबाधितं प्रमाणप्रसिद्ध कियत्कालभावि स्थलतामाविम्वाणमद काद्याहरणाद्यर्थक्रियानिवर्तनक्षम वस्तुरूपं पारमार्थिक पूर्वोत्तरकालभावि तत्पर्यायपर्यालोचना पुनरज्यायसो तव प्रमाणप्रसराभावात् प्रमाणमन्तरेण विचारमा कर्तुमशक्यत्वात् अवस्तुत्वाच तेषां किं तगोचरपर्यालोचनेन तथा हि पूर्वो
सरकालभाविनी द्रव्यविवर्ताः क्षणक्षयिपरमाणलक्षणा वा विशेषा न कथं चन लोकव्यवहारमुपरचयन्ति त न ते वस्तरूपा: लोकव्यवहारोपयोगिनामेव वस्तुत्वादत एव पन्थाः गच्छति कुण्डिका स्रवति गिरिदह्यते मज्वाः क्रोशन्तीत्यादिव्यवहाराणां पामागयं तथा च वाचक मुख्यः “लौकिकसम उपचार: पायो विस्तार्थो व्याहार"इति ऋजुसत्र: पुनरिदं मन्यते वर्तमानक्षगाविवत्येव वस्तुरूपं नातीतमनागतं च अतीतस्य विनष्टत्वादनागतस्यालब्धात्मलाभत्वात्खरविषाणा
Page #200
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरी ।
दिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वान्नार्थ कियानिवर्तनचमत्वं तदभावाच्च न वस्तुत्वं यटेवार्थकियाकारि तदेव परमार्थसदिति वचनात् वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्ताार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकं तदपि च निरंशमभ्युपगन्तव्यम् अंशव्याप्तेर्युक्तिरिक्तत्त्वात् एकस्यानेकखभावतामन्तरेणानेक खावयवव्यापनायोगात् अनेखभावतैवास्त्विति चेन्न विरोधव्याघ्राघ्रातत्त्वात् तथा हि यदाकः स्वभावः कथमनेकोऽनेकश्चेत्कथमेक एकानेकयोः परस्परपरिहारेणावस्थानात्तस्मात्खरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन्निचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणां न स्थूलतां धारयत् पारमार्थि - कमिति एवमसाभिप्रायेण यदेव सुकौयं तदेव वस्तुन परकीयम् अनुपयोगित्वादितिशब्दस्तु रूढितो याव न्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते यथेन्द्रशकपुरन्दरादयः सुरपतौ तेषां सर्वेषामप्येकमर्थमभिप्रेति किल मृतौतिवशादाथाशब्दाव्यतिरेकोऽर्थसा प्रतिपादाते तथैव तस्यैकत्त्वं वा प्रतिपादनीयं न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिन्नार्थ वाचितया कदा चन प्रतीयन्ते तेभ्यः सर्वदैकाकार परामर्शोत्पतेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् तस्मादेक एव पर्यायशब्दानामर्थ इति शब्द्यते श्रयतेऽनेनाभिप्रायेणार्थं इति निरुक्तादेकार्थप्रतिपादना
२० ८०
Page #201
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी। २.१ भिप्रायेणैव पर्यायध्वनौनां प्रयोगात् यथा चायं पर्यायशब्दानामेकमर्थमभिप्रेति तथा तटस्तटी तटमिति विरुवलिङ्गालक्षगाधर्माभिसंबन्धादस्तुनी भेदं चाभिधत्ते न हि विरुद्ध धर्मकृतं भेदमनुभवतो वस्तनो विरुद्ध धर्मायोगी युक्तः एवं संख्याकालकारकपुरषादिभेदादपि, भेदोऽभ्यपगन्तव्यः तत्र संख्या एकत्वादिः कालोऽ तीतादिः कारक कर्वादिः पुरुषः प्रथमपुरुषादिः समभिरूढस्तु पर्यायशब्दानां प्रविभक्तमेवार्थमभिमन्यते तद्यथा इन्दनादिन्द्रः परमैश्वर्यमिन्द्रशब्दवाच्यं परमार्थतस्तहत्यर्थे अतति पुनरूपचारतो न वा कश्चित् तहान् सर्वशब्दानां परस्परविभक्तार्थप्रतिपादिततया आश्रयायिभावेन प्रटत्यसिद्धेः एवं शकनाच्छ क्रः पूर्दारणात्परन्दर इत्यादिभिन्नार्थत्वं सर्वशब्दानां दर्शयति प्रमाणयति च शब्दा अपि भिन्नार्थाः प्रविभक्तव्यत्पत्तिनिमित्तकत्त्वादिह ये ये प्रविभक्त व्युत्पत्तिनिमित्तकास्ते ते भिन्नार्थाः यथेन्द्रपशुपुरुषशब्दा विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि अतो भिन्नार्था इतिः एवंभूतः पुनरेवं भाषते यस्मिन्नर्थे शब्दो व्यत्पाद्यते स व्युत्पत्तिनिमित्तमर्थो यदैव प्रवर्तते तदैव तं शब्दं प्रवतमानमभिप्रैति न सामान्येन यथोदकाहरणवेलायां योषिदादिमस्तकारूढो विशिष्टचेष्टावानेव घटोऽ भिधीयते न शेषो घटशब्दव्युत्पत्तिनिमित्तशून्यत्वात् पटादिवदिति अतीतां भाविनी वा चेष्टामङ्गीकृत्य सा
Page #202
--------------------------------------------------------------------------
________________
स्वाद्दादमञ्जरौ |
मान्येनैवोच्यत इति चेन्न तयोर्विनष्टानुत्पन्नतया शशविषाणकल्पत्वात् तथापि तद्दारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यो विशेषाभावात् किं च यद्यतीत वर्त्स्यच्चेष्टापेक्षया घटशब्दोऽ चेष्टावत्यपि प्रयुश्येत कपालम्टत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्याद्दिशेत्राभावात् तस्मादाव चणे व्युत्पत्तिनिमित्तम विकलमस्ति तस्मि न्नेव सोऽर्थस्तच्छन्दवाच्य इति अत्र संगुहश्लोकाः ।
२.२
अन्यदेव हि सामान्यमभिन्नं ज्ञानकारणं । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्रूपतानतिक्रान्तस्त्रस्वभावमिदं जगत् । सत्तारूपतया सर्वसंगृन्हन् संग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वाद्यापारयति देहिनः ॥ ३ ॥ तत्रजु' सूनौतिः स्याच्छुद्दपर्याय संश्रिता । नश्वरस्यैत्र भावस्य भावात्स्थितिवियोगतः ॥ ४ ॥ विरोध लिङ्गसंख्या दिभेदाग्नि खभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्टते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुन: क्षणवर्त्तिनः ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतो ऽभिमन्यते ॥ ७ ॥ अत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधम्मतिरस्कारेण प्रवर्तमाना दुर्नयसंज्ञामनुवते तद्दल प्रभावितसत्ताका हि खल्वेते प
1
Page #203
--------------------------------------------------------------------------
________________
स्यादादमञ्जरौ |
२०३
रमवादास्तथा हि नैगमनयदर्शनानुसारिणौ नैयाकिवैशेषिकौ संग्रहाभिप्रायप्रवृत्ताः सर्वेऽप्यद्वैतवादाः सांख्यदर्शनं च व्यवहारनयानुपाति प्रायश्चार्वाकदर्शनम् ऋजुसूत्राकूतप्रवृत्तबुधयस्तथागताः शब्दादिनयावलम्बिनो वैयाकरणादयः उक्तं च सोदाहरणं नयदुर्नयस्वरूपं श्रौदेवसूरिपादैः तथा च तद्गन्यः " नौयते येन श्रुताख्यप्रमाण विषयीकृतस्यार्थस्यांशस्तदितरांशौदासौन्यतः स प्रतिपत्तुरभिप्रायविशेषो नय" इति खाभिप्रेतार्दशादितरांशापलापी पुनर्नयाभासः स व्याससमासाभ्यां दिप्रकारः व्यासतोऽनेक विकलः समाचतस्तु विभेदो द्रव्यार्थिकः पर्यायार्थिकच आयो नैगमसंग्रह व्यवहारभेदात् वे धा धर्म योधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः सञ्चैतन्यमात्मनौति धर्मयोर्वस्तुपर्यायवद्द्रव्यमिति धर्मिणोः चणमेकं सुखी विषयासक्तजीब इति धधर्मिणोर्मयादीनामैकान्तिक पार्थक्याभिसंधिर्नंगमाभासः यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्त पृथग्भूते सामान्यमात्त्रग्राही परामर्शः संग्रहः श्रयमुभयविकल्पः परोऽपरच अशेषविशेषेष्वोदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः विश्वमेकं सदविशेषादिति यथा सत्ताद्वैतं स्वौकुर्वाणः सकलविशेषाम्निराचक्षाणस्तदाभासः यथा सत्तेत्र तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनात् द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्वेदेषु गजनिमौलिकामव
Page #204
--------------------------------------------------------------------------
________________
२०४
स्थाहादमञ्जरी। लम्बमान: पुनरपसंग्रह: धर्माधर्माकाशकालपुगलद्रव्याणामैक्यं व्यत्त्वाभेदादित्यादिर्यथा तद्दव्यत्वादिकं प्रतिजानानस्त हिशेषान्निवानस्तदाभासः यथा द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेः संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वमनहरणं येनाभिसन्धिना क्रियते स व्यवहारः यथा यत्मत्तद्दव्य पर्यायो वेत्यादिः यः पुनरपारमार्थिक द्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः यथा चार्वाकदर्शनं पर्यायार्थि कश्चतुर्दा ऋजुसूत्रः शब्दः समभिरूट एवंभूतश्च ऋजुवर्तमानक्षगा स्थायिपर्यायमानप्राधान्यतः सवयन्नभिप्रायः ऋजुम्वः यथा सुखवित्रतः संप्रत्यस्तीत्यादिः सर्वथा ट्रव्यापलापी पुनस्तदाभास यथा बभूव भवति भविष्यति सुमेरुरित्यादिः तझेदेन तस्य तमेव समर्थ यमानी यथा तथागतमतं कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः तदाभासः यथा बभूव भवति भविष्यति मुमेरुरित्यादयो भिन्न काला: शब्दा भिन्नकालमेवाभिदधति भिन्नकालशब्दत्वात्तादृसिद्धान्यशब्दवदित्यादिः प्रर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहय न्मममिस्ट: इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा पर्याबध्वनौनामभिधेयनानात्वमेव कक्षीकुर्वाण स्तदाभासः यथेन्द्रः शक्रः पुरन्दर वृत्यादयः शब्दा भिन्नाभिधेया एव भिन्न शब्दत्वात्करिकुरङ्गशब्दवदित्यादिः शब्दानां स्वप्रतिनिमि
Page #205
--------------------------------------------------------------------------
________________
स्याहादमञ्जरौ।
२०५ तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारण प्रदत्तः पुरन्दर इत्युच्यते क्रियानाविष्टं वस्त शब्दो वाच्यतया प्रतिक्षिपस्तु तदाभासः यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु नैव घटशब्दवाच्यं घटशब्द प्रतिनिमित्तभूतक्रियाशुन्यत्वात्पटवदित्यादिः एतेषु चत्वारः प्रथमेऽथ निरूपणप्रवणत्वादर्थ नयाः शेषास्त त्रयः शब्दवाच्यार्थ गोचरतया शब्द नयाः पूर्वःपूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः सन्मानगोचरात्मंग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषय: सदिशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्श कत्त्वाबहुविषयः वर्तमानविषयाजुसूबाहावहारस्विकाल विषयावलम्बित्वादनल्पार्थ : कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाहजुसूत्रस्तविपरीतवेदकत्त्वान्महार्थः प्रतिपर्यायशब्दमर्थ भेदमभौमतः समभिरूढाच्छब्दस्तहिपर्ययानुयायित्वात्मभूत विषयः प्रतिक्रियं विभिन्नमर्थपतिजानानादेवंभूतात्ममभिरूढस्तदन्यथास्थापकत्त्वान्महागोचरः नयवाक्यमपि स्वविषये वर्तमान विधिपतिषेधाभ्यां सप्तमङ्गीमनुव्रजतीति विशेषार्थिनां नयानां नामान्वर्थ विशेषलक्षणाक्षेपपरिहारादिचर्चस्तु भाष्यमहोदधिगन्धहस्तिटोकान्यायावतारादिग्रन्येभ्यो निरीक्षणीयः प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकं स्थाच्छब्दलाञ्छितानां नयानामेव
Page #206
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ। प्रमाण व्यपदेशभाक्त्वात् तथा च श्रीविमलनाथस्तवे समन्तभद्रः ।
नयास्तव स्यात्पदलाञ्छना इमें रसोपविद्धा इव लोहधातवः । भवत्यभिप्रेतफला यतस्ततो
भवन्तमार्याः प्रणता हितैषिणः ॥ इति तच्च विविधं प्रत्यक्षं परोक्षं तत्र प्रत्यक्षं विधा सांव्यवहारिकं पारमाथि कं च सांव्यवहारिक हिविधमिन्द्रियानिन्द्रियनिमित्तभेदात्तहितयमवग्रहेहावायधारणाभेदादेकैकशश्चतुर्विकल्पम् अवग्रहादीनां स्वरूपं सुप्रतीतत्वान्न प्रतन्यते पारमार्थिकं पुनरुत्पन्नभावात्ममावापक्षं तद्विविधं क्षायोपशमिक दायिक चाद्यम् अवधिमनःपर्यायभेदाद् विधा क्षायिक तु केवलज्ञानमिति परोक्षं च स्मृतिप्रत्यभिज्ञानोहाऽनुमानागमभेदात्पञ्चप्रकारं तन संस्कारप्रबोधसम्भूतमनुभतार्थविषयं तदित्याकारं वेदनं स्मतिः तत्तीथ - करविम्बमिति यथा अनुभवस्मृतिहेतुकं तिर्यगवंतासामान्यादिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानं यथा तज्जातीय एकायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्त इत्यादिः उपलम्भानुपलम्भमभवं विकालीकलितसाध्यसाधनसम्बन्धाद्यालम्ब नमिदमस्मिन् सत्येव भवतीत्यादयाकारं संवेदनमूहस्तीपरपर्यायः यथा यावान् कश्चिद्रपः स सर्वो वही सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येवेति वा अनुमानं विधा
Page #207
--------------------------------------------------------------------------
________________
स्याहादमञ्जरो। २०७ खार्थ परार्थ च तत्वान्यथानुपपत्त्येकलक्षणहेतुगहणं संबन्ध स्मरणकारणकं माध्यविज्ञानं स्वार्थ पक्षहेतुवचनात्मकं परार्थ मनुमानमुपचारात् आप्तवचनादाविर्भतमर्थ संवेदनमागमः उपचारादाप्तवचनं चेति स्मृत्यादौनां च विशेषसुरूपं स्याहादरत्नाकरात् साक्षेपपरिहारं जेयमिति प्रमाणान्तराणां पुनरर्थापत्त्यपमानसम्भवपातिभैतिद्यानाम त्रैवान्तर्भावः सन्निकर्षादीनां तु जडत्वादेव न प्रामाण्यमिति तदेवंविधन नयप्रमाणीपन्यासेन दुर्नयमार्गस्त्वया खिलौकृत इति काव्या: ॥२८॥
इदानौं सप्तदीपसमुद्रमात्री लोक इति वावटूकलोकानां तन्मावलोके परिमितानामेव सत्त्वानां सम्भवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवप्रणीतं जोवानन्यवादं निर्दोषतयाऽभिष्टुवन्नाह । मुत्तोऽपि वाऽभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवाद। षड्जीवकायं वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः२६॥
मितात्मवादे मंख्यातानामात्मनामभ्युपगमे दूषगायमुपतिष्ठते तत्क्रमेण दर्शयति मुक्तोऽपि वा उभ्येतु भवमिति मुक्तो नितिप्राप्तः सोऽपि वा ऽपिविस्मये वा शब्द उत्तरदोषापेक्षया समुच्चयार्थ: यथा
Page #208
--------------------------------------------------------------------------
________________
स्थाहादमञ्चरो।
देवो वा दानवो वेति भवमभ्येतु संसारमभ्यागच्छतु इत्ये को दोषप्रसङ्गः भवो वा भवस्थशुन्योऽस्तु भव: संसारः स वा भवस्थ शून्यः संसारिजौवैवि रहितो ऽस्तु भवतु इति द्वितीयो दोषप्रसङ्गः इदमनाकूतं य. दि परिमिता एवात्मानो मन्यन्ते तदा तत्वज्ञानाभ्यासपकर्षादिक्रमेणापवर्ग गच्छत्सु तेषु संभाव्यते खलु कश्चित्कालो यत्र तेषां नितिकाल थानादिनिधनत्त्वादात्मनां च परिमितत्वात् संसारस्य रिक्तता भवन्तौ केन वार्यतां समुन्नीयते हि प्रतिनियतसलिलपटलपरिपूरिते सरसि पवनतपनातपन जनोदचनादिना कालान्तरे रिक्तता न चायमर्थ': प्रामाणिकस्य कस्यचित्पमिद्धः संसारस्य सरूपहानिप्रसङ्गात तत्वरूपं ह्येतद्यव कर्मवशवर्तिनः प्राणिनः संसरन्ति समसार्षः संसरिष्यन्ति चेति सर्वेषां च निवृतत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यं मुक्तर्वा पुनमंत्र अागन्तव्यं न च क्षीण कर्मणां भवाधिकारः।
दाधे बीजे यथा ऽत्यन्तं प्रादुर्भवति नाथरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्करः ॥१॥
इति वचनात् आह च पतञ्जलि: "मति मूले तदिपाको जात्यायु गा" इति एतट्टीका"च सत्स लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नलेशमूल: यथा तुषावनदाः शालितण्डला अदग्धबीजभावाः प्ररोहणसमर्था भवन्ति नापनीततुषा दग्धबीजभावा तथा क्लेशावनइः कर्माश यो विपाकप्ररोही भवति
Page #209
--------------------------------------------------------------------------
________________
स्याहादमञ्जरी।
२०६ नापनीतलेशी न दग्धबीजभावो वेति स च विपाकस्विविधो जातिरायुर्भोग इति अक्षपादोऽप्याह "न प्रत्तिः प्रतिसंधानाय हीनलेशस्ये" ति एवं विभङ्गजानिशिवराजर्षि मतानुसारिणो दूषयित्वोत्तराईन भगवदुपजमपरिमितात्मवादं निर्दोषतया स्तौति षड्जीवेत्यादि त्वं तु हे नाथ अनन्तमंख्यम् अनन्ताख्यसंख्या विशेषयुक्तः षड्जीवकायम् अजीवन् जीवन्ति जीविष्यन्ति चेति जीवा इन्द्रियादिजानादिव्यभावप्राणधारणयुक्तास्तेषां "मंधे वानर्व" इति चिनोतर्घत्रि आदेश्च कत्त्वे कायः समूहो जीवकायः पृथिव्यादिषसां जीवकायानां समाहारः षड्जीवकायं पावादिदर्शनान्नपुंसकत्त्वम् अथवा षसां जीवानां कायः प्रत्येक संघातः षड्जीव कायस्तं षड्जीवकायं पृथिव्यप्तेजोवायुवनस्पतिवमलक्षणषड्जीवनिकायं तथा तेन प्रकारेण आख्यः मर्यादया प्ररूपितवान् यथा येन प्रकारेण न दोषो दूषणमिति जात्यपक्षमेकवचनं प्रागुक्तदोषहयजातीया अन्येऽपि दोषा यथा न प्रादुःष्यन्ति तथा त्वं जीवानन्त्यमुपदिष्टवानित्यर्थः पाख्य इति आपूर्वस्य ख्यातेरडि सिद्धिः त्वमित्येकवचनं चेदं ज्ञापयति यज्जगहरोरेवैकस्येदृक्प्ररूपणसामर्थ्य न तीर्थान्तरशास्तृणामिति पृथिव्यादीनां पुनर्जीवत्वमित्थं साधनीयं यथा सात्मिका विद्रमशिलादिरूपा पृथिवी छेदे सामानधातूत्थानाद दर्भाङ्गुरवत् भौममम्भोऽपि सात्मकं क्षतभूम जाती
Page #210
--------------------------------------------------------------------------
________________
२१०
स्यांदादमञ्जरी।
यस्य खभावस्य सम्भवात् शालूरवत् अन्तरिक्षमपि सात्मकम् अवादिविकारे स्वतःसम्भूय पातात् मत्स्यादिवत् तेजोऽपि सात्मकम् पाहारोपादानेन वृद्ध्यादिविकारोपलम्भात् पुरुषाङ्गवत् वायुरपि सात्मकः अपरप्रेरितत्वे तिर्यग्गतिमत्वाङ्गोवत् वनस्पतिरपि सात्मकः छेदादिभिर्लान्यादिदर्शनात् पुरुषाङ्गवत् कैषां चित् स्वाङ्गोपाङ्गोपश्लेषादिविकाराच्च अपकर्षतश्चैतन्याहा सर्वेषां सात्मकत्त्वमिड्रािप्तवचनाच बसेषु च कमिपिपीलिकाममरमनुष्यादिषु न केषांचित्रात्मकत्त्वे विगानमिति यथा च भगवदुपत्ते जीवानन्त्ये न दोषस्तथा दिग्मान भाव्यते भगवन्मते हि षणां जीवनिकायानामेतदल्पबहुत्वं सर्वस्तोकास्वतकायिनस्तेभ्योऽसंख्यातगुणास्तेजःकायिकास्तेभ्यो विशेषाधिका पृथिवीकायिकास्तेभ्यो विशेषाधिका अकायिकास्तेभ्यो विशेषाधिका वायुकायिकास्तेभ्योऽनन्त गुणा वनस्पतिकायिकास्ते च व्यावहारिका अव्यावहारिकाश्च । गोलाय असंगिज्जा असंखनिग्रोयगोल उणि उ । इकिमि निगोएअणन्तजीवामुणे यच्च ॥ १ ॥ सिमन्तिजतियाखलु इहसंववहारजीवरासिउ । ' इंति अणायणस्मद् रासौउततियामि ॥ २ ॥
इति वचनात् यावन्तश्च यतो गच्छन्ति मुक्ति जीवास्तावत्तोनादिनिगोदवनस्पतिराशेस्तत्रागच्छन्ति न च तावता तस्य काचित्परिहाणिनि
Page #211
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ।
२११ गोदजीवानन्त्यस्यानयत्त्वात् निगोदवरूपं च समयमागरादवगन्तव्यम् अनाद्यनन्तेऽपि काले ये केचिन्निता निर्वान्ति निर्वास्यन्ति च ते निगोदानामनन्तभागऽपि न वर्तन्ते नावतिषत न वयन्ति ततश्च कथं मुक्तानां भवागमनप्रसङ्गः कथं संसारस्य रिक्तताप्रसक्तिरिति अभिपतं चैतदन्ययूथ्यानामपि यथा चोक्तं वार्तिककारेण ।
अत एव विशुद्यत्सु मुव्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वादशून्यता ॥१॥ अन्त्यन्यूनातिरिक्तत्त्वै युज्यते परिमाणवत् । वस्तुन्यपरिमेये तु ननं तेषामसम्भवः ॥३॥ इति काव्यर्थः ॥ २६ ॥
अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्मरित्वं प्रकाशयन् सर्वतोपत्तसिद्धान्तस्यान्योन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति ।
अन्योन्यपक्षप्रतिपक्षभावात् यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् न पक्षपातौ समयस्तथा ते॥३७॥
प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो वैरिति पवादाः यथा येन प्रकारेण परे भवच्छासनादन्ये पवादा दर्शनानि मत्मारिणः अतिशायने मत्वोंयविधानात्सातिशयासहनतोशालिनः क्रोधकषा
Page #212
--------------------------------------------------------------------------
________________
२१२
स्थाहादमचरौ।
थकलुषितान्तःकरणा: सन्तः पक्षपातिनः इतरपक्षतिरस्कारेण स्वकक्षीकृतपक्षव्यवस्थापनपवणा वर्तन्ते कमाइतोमत्मरिण इत्याह अन्योन्यपक्षपतिपक्षभावात् पच्यते व्यक्ती क्रियते साध्यधर्मवैशिष्टयन हेत्वादिभिरिति पनः कक्षीकृतधर्मपतिष्ठापनाय साधनोपन्यासस्तस्य प्रतिकूलः पक्षः प्रतिपक्षः पक्षस्य प्रतिपक्षो विरोधी पक्षस्तस्य भावः प. क्षपतिपनभावः अन्योन्यं परस्परं यः पक्षपतिपक्षत्वम् अन्योन्य पक्ष प्रतिपक्षभावस्तस्मात् तथा हि य एव मौमांमकानां नित्यः शब्द इति पक्षः स एव च सौगतानां प्रतिपक्षस्तन्मते शब्दस्यानित्यत्त्वात् य एव सौगतानाम् अनित्यः शब्द इति पक्षः स एव मीमांसकानां प्रतिपक्ष एवं सर्वप्रयोगेष योज्यं तथा तेन प्रकारेण ते तव सम्यक एति गच्छति शब्दोऽर्थमनेनेति"पुन्नाम्नि घे" समय: मंकेतो यहा सम्यगवैपरीत्येने यन्ते जायन्ते जीवाजीवादयोऽर्था अनेनेति समयः सिद्धान्तो ऽथ वा सम्यगयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रुपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन्निति समय आगमः न पक्षपाती नैकपक्षानुरागी पक्षपातित्वस्य कारणं मत्सरित्वं परप्रवादेषतं त्वत्ममयस्य च मत्सरित्वाभावा न्न पक्षपातित्वं पक्षपातित्वं हि मत्सरित्वेन व्याप्तं व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयतीति मत्सरित्वे निवर्तमाने पक्षपातित्त्वमपि निवर्तत
Page #213
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ। २१३ इति वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी या गगाधरकर्तृकत्वेऽपि समयस्यार्थापेक्षया भगवत्कर्तृकत्वाहाच्यवाकभावो न विरुध्यते " अच्छं भासद आरहा मुत्तं गंथन्ति गणहराणि उगमि" ति वचनात् पथ वा उत्पादव्ययधौव्यप्रपञ्चः समयस्तेषां च भगवता सानान्माटकापदरूपतयाभिधानात् तथा चार्षम् “उप्पन्ने वा विगमे वा धुवेति वा" इत्यदोषः मत्सरित्वाभावमेव विशेषणदारेण समर्थयति नयानशेषानविशेषमिच्छन् इति अशेषान् समस्तान् नयान् नैगमादोन अविशेषं निर्विशेषं यथा भवत्येवमिच्छन्नाकाझन् नयात्मकत्वादनकान्तवादस्य यथा विशकलितानां मुक्तामणीनामेंकसूत्रानुस्यूतानां हारव्यपदेश एवं पृथगभिसन्धीनां नयानां स्याहादलक्षणैकसूत्रपोतानां श्रुताख्यपमाणव्यपदेश इति ननु प्रत्येक नयानां विरुदत्वे कथं समदितानां निर्विरोधिता उच्यते यथा हि समोचीनं मध्यस्थं न्यायनिर्णेतारमामाद्य परस्परं विवदमाना अपि वादिनो विवादाहिरमन्ति एवं नया अन्योन्यं वैरायमाणा अपि सार्वजं शासनमुपेत्य स्याच्छब्दपयोगोपशमितविपतिपत्तयः सन्तः परस्परमत्यन्तसुहृद्यावतिष्ठन्ते एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव नयरूपत्वाद्दर्शनानां न च वाच्यं तहिं भगवत्तमयम्हषु कथं नोपलभ्यत इति समुद्रस्य सर्वसरिन्मयत्वे
Page #214
--------------------------------------------------------------------------
________________
२१४ स्याद्वादमञ्जरौ। ऽपि विभक्तासु ताखनुपलम्भात् तथा च वक्तवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः ।
उदधाविव सर्वसिन्धवः समदीस्त्वयि नाथ दृष्टयः । न च तासु भवान्प्रहश्यते
प्रविभक्तासु सगित्सिवोदधिः ॥१॥ अन्ये त्वेवमाचक्षते यथा अन्योन्यपक्ष प्रतिपक्षभावात्परे प्रवादा मत्सरिणस्तथा तब समयः सर्वनयान्मध्यस्थतयाऽनीकुर्वाणो न मत्सरी यतः कथं भूतः पक्षपातौ पचमेकपक्षाभिनिवेश पातयति तिरस्करीतौति पक्षपाती अत्र च व्याख्याने न मत्सरीति विधेयपदं पूर्वस्मिंश्च पक्षपातीति विशेषः अत्र च लिष्टालिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्य इति काव्यार्थः ॥३०॥
इत्थंकारं कतिपपपदार्थविवेचनहारेण स्वामिनी यथार्थवादास्य गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने खस्यासामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भयन्तरतिरोहितस्वाभिधानं प्रकाशयन्निगमनमाह । वाग्वैभवं ते निखिलं विवेतमाशास्महे चेन्महनीयमुख्य । लोम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानटष्णाम् ॥३१॥
Page #215
--------------------------------------------------------------------------
________________
२१५
स्याहादमञ्जरी। विभव एव वैभवं प्रतादित्वात्वार्थेऽण् विभोर्भावः कर्म चेति वा वैभवं वाचां वैभव वाग्वैभवं वचनसंपत्यकर्ष विभोर्भाव इति पक्षे तु सर्वनयव्यापकत्त्वं विभुशब्दस्य व्यापकपर्यायतया रूढत्वात् ते तव संबश्चिमं निखिलं कृत्स्नं विवेक्तुं विचारयितुं चेद्यदि वधमाशाम हे इच्छामो हे महनीयमुख्य महनीयाः पूज्धा: पञ्चपरमेटिनस्तेषु मुख्यः प्रधानभूतः आद्यस्वातमा सम्बोधनं ननु सिद्धेभ्यो हीनगुणत्वादहतां कथं वागतिशयशालिनामपि तेषां मुख्यत्वं न च होनगुणत्वमसिद्ध पुत्रज्यावसरे सिद्दे व्यस्तेषां नमस्कारकरणश्रवणात् "काउण नमकारं सिद्धाणमभिग्रहन्तु सो गिराहे" इति श्रुतकेवलिवचनात् मैव देशेनैव सिद्धानामपि परिजानात् तथा चार्षम् "अरहन्तु वरासे सिद्धानज्जति तेण अरिहाई" इति ततः सिद्ध भगवत एव मुख्यत्वं यदि तव वाग्वैभवं निखिलं विवेतमाशास्महे ततः किमित्याह लवमेत्यादि तदा इत्यध्याहार्य तदा जडालतया जाविकतया वेगवत्तया समुद्रं लड्डेम किल समुद्रमिवातिक्रामामस्तथा वहेम धारयेम चन्द्रातीनां चन्द्रमरोचीनां पानं चन्द्रातिपानं तत्र वृषणा तर्षोऽभिलाष इति यावत् चन्द्र द्य तिपानष्णा उभयवापि सम्भावने सप्तमी यथा कश्चिच्चरणचश्मणवेगवत्तया यानपावाद्यन्तरेणापि समुद्रं लवितुमीहते यथा कश्चिच्चन्द्रमरीचौरमृतमयोः
Page #216
--------------------------------------------------------------------------
________________
खाबादमञ्जरी। श्रुत्त्वा चुलुकादिना पातुमिच्छति न चैतद्वयमपि श. क्यसाधनं तथा न्यक्षेण भवदीयवाग्वैभववर्णनाकाहाऽपि अशक्यारम्भप्रत्तितुल्या आस्तां तावत्तावकौनवचनविभवानां सामास्त्येन विवेचनविधानं तद्विषयाकाङ्गापि महत्साहसमिति भावार्थ: अथ वा लघु शोषगो इति धातोलोम शोषयेम समुद्रं जङ्घालतया अति सहसाऽतिक्रमणार्थलङ्घस्तु प्रयोगे दुर्लभं परस्मैपदम् अनित्यं वा आत्मनेपदमिति अत्र चौहत्यपरिहारेऽधिकृतेऽपि यदाशास्महे इत्यात्मनि बहुवचनमाचार्य: प्रयुक्तवांस्तदिति सूचयति यविद्यन्ते जगति मत्सदृशामन्दमेधसो भूयांसः स्तोतार इति बहुवचनमात्रेण न खल्वहंकारविकारस्तोतरि प्रभौ शङ्कनीयः प्रत्युत निरभिमानताप्रासादोपरिपताकारोप एवावधारणीय इति काव्यार्थः । एष्वेकत्रिशतितेषपजातिच्छन्दः॥३१॥
एवं विपतारकैः परतीथिका मोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणे ऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्य दर्शयन् तदपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति ।
इदं तत्त्वातत्त्वव्यतिकरकरालेन्धधतमसे जगन्मायाकारैरिव हतपरैहाँ विनिहितम्।
Page #217
--------------------------------------------------------------------------
________________
सात
स्थाबादमञ्जरी। २१७ तदवत्तुं शक्तो नियतमविसंवादिवचनस्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥ __ इदं प्रत्यक्षोपलभ्यमानं जगदिश्वमुपचाराज जगही जनो हतपरैर्हता अधमा ये परे तीर्थान्तरोया हतपर तैर्मायाकारैरिवैन्द्रजालिकैरिव शांवरीयप्रयोगनिपुणैरिवेति यावत् अन्वतमसे निविडान्धकारे हा इति खेदे विनिहितं विशेषेण निहितं स्थापितं पातितमित्यर्थः अन्धं करोतीत्यस्वयति अन्धयतीत्यन्धं तच्च तत्तमश्चेत्यन्वतमसं "समवान्धतमस" इत्यप्रत्ययस्तस्मिन्नन्धतममे कथंभूतेऽन्वतमस इति द्रव्यान्धकारव्यवच्छेदार्थमाह तत्वातत्वव्यतिकरकराले तत्वं चातत्वं च तत्वातत्वे तयोव्यंतिकरो व्यतिकोणता खभावविनिमयस्तत्वातत्वव्यतिकरस्तेनकराले भयंकरे यत्नान्धतमसे तत्वे ऽतत्वाभिनिवेशोऽतत्वे च तत्वाभिनिवेश इत्येवं रूपो व्यतिकरः संजायत इत्यर्थः अनेन च विशेषणेन परमार्थतो मिथ्यात्वं मोहनौयमेवान्धतमसं तस्यैवेदृक्षलक्षणत्त्वात् तथा च ग्रन्थान्तरे प्रस्तुतस्तुतिकारपादः
अदेवे देवबुट्विर्या गुरुधौरगुरौ च या। अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्दिपर्ययात् ॥
२८
..
Page #218
--------------------------------------------------------------------------
________________
स्याद्वादमञ्जरौ |
ततोऽयमर्थो यथा किलैन्द्रजालिकास्तथाविधसुशिचितपरव्यामोहनकलाप्रपञ्चास्तथाविधमौषधौमन्त्रहस्तलाघवादिप्रायं किंचित्प्रयुज्य परिषज्जनं मायामये तमसि मज्जयन्ति तथा परतौर्थिकैरपि तादृक्प्रकारटुरधौतकुतर्कयुक्तौरुपदर्थ्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति तज्जगदुद्द मोहमहान्धकारोपलवात्क्रष्टुं नियतं निश्चितं त्वमेव नान्यः शक्तः समर्थः किमर्थमित्थमे कस्यैव भगवतः सामर्थ्यमुपवर्यते इति विशेषणद्वारेण कारणमाह अविसंवादिवचनः कषच्छेदतापलक्षणपरीचावयविशुद्धत्वेन फलप्राप्तौ न विसंवदतोत्येवं शौलमविसंवादि तथाविधं वचनमुपदेशो यस्यासावविसंवादिवचनो ऽव्यभिचारिवागित्यर्थः यथा च पारमेश्वरी वाग्न विसंवादमासादयति तथा तत्र तत्र स्याद्वादसाधने दर्शितं कषादिखरूपं चेत्यमाचक्षते प्राचनिकाः
पाणवन्हाईयाणं यावद्दाणाणजोनुपडिसेहो । माणष्मयणाईणं जोअवि हीरासधम्मकसो ॥ वाणुद्दाणेणं जेण न वाहिज्जरातयंनियमा । संभवयपरिशुद्धं सो पुणधम्मं मिच्छेउत्ति ॥ जीवादभाववाड बंधाइपसाहगोइहंतावो ।
२१८
राएहिं परिसुडो धम्मो मतणमुवे || तीर्थान्तरीयाप्ता हि न प्रकृतपरोक्षाचयविशुद्धा वादिन इति ते महामोहान्धतमसे एव जगत्पातयितुं समर्था न पुनस्तदुद्धर्तुम् अतः कारणात्कुतःकारणात्कुम
Page #219
--------------------------------------------------------------------------
________________
स्थाहादमञ्जरौ।
२१९ तध्वान्तार्णवान्तःपतितभुवनाम्युडारणासाधारणसामर्थ्यलक्षणात् हे वातस्त्रिभुवनपरित्नागाप्रवीण काकाऽवधारणस्य गम्यमानत्वात्वय्येव विषये न देवान्तरे कतधिय: करोतिरत्नपरिकर्मणि वर्तते यथा हस्तौ कुरु पादौ कुछ इति कृता परिकर्मिता तत्वोपदेशपेशलतत्तच्छास्त्राभ्यास प्रकर्षेण संस्कृता धौर्बुद्धियेषां ते कृतधियश्चिद्मयाः पुरुषाः कृतसपर्याः प्रादिक विनाप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधि र्यैस्ते कृतसपर्याः श्राराध्यान्तरपरित्यागेन त्वमेव सेवाहेवाकितां परिशीलयन्तीति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ॥ ३२ ॥
समाप्ता चेयमन्ययोगव्यवच्छेदहावि शिकास्तवनटीका ॥ येषामुद्दलहेतुहेतिरुचिरः प्रामाणिकाधूस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समधः सखा। तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभव त्यायासेन विना जिनागमपुरणाप्तिः शिवश्रीप्रदा॥१॥ चातुर्विद्यमहोदधे भगवतः श्रोहेमसूरे गिरा गम्भीराथविलोकने यदभवदृष्टिः पक्रष्टा मम । द्राघौयःसमयादराग्रहपराभूतपभूतावम तन्नूनंगुरुपादरेणुकणिकासिद्धाञ्जनस्थोर्जितम् ॥२॥ अन्यान्यशास्त्रतरुसंगतचित्तहारि पुष्पोपमेयकतिचिन्निचितप्रमेयैः । दृष्ट्वा ममान्तिमजिनस्ततित्तिमनां--
Page #220
--------------------------------------------------------------------------
________________
२२० स्थाहादमञ्जरी। मालामिवामलहदो हृदये वहन्तु ॥ ३ ॥ प्रमाणमिद्धान्तविरुद्धमत्र यत्किंचिदुक्तं मतिमान्द्यदोषात् । मात्मयमुत्मायं तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ।। ४ ।। उामेष सुधाभुजां गरुरिति बैलोक्यविस्तारिणो यत्रेयं प्रतिभाभरादनुमिति निर्दम्भमुज्जम्भते।। किं चामी विबुधाः सुधैतिवचनोहारं यदौयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेदखिनौम्।।५।। नागेन्द्र गच्छ गोविन्दवक्षोऽलंकारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ॥६॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । त्तिरियं मनुरविमितशाकाब्दे दीपमहमि शनौ॥७॥ श्रोजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुवावुत्तंसतु सतां दृत्तिः स्याहादमञ्जरी ॥८॥ बिभ्राणे कलिनिर्जयाज्जिनतुलां श्रौहेमचन्द्रप्रभौ तट्टचस्तुतित्तिनिर्मितिमिषाद्भक्तिर्मयाविस्तता। निर्णेतु गुणदूषणे निजगिरां तान्नार्थये सज्जनान् तस्यास्तच्चमकृत्तमा बहुमतिःसास्त्यत्र सम्यग्यतः॥६॥ इति श्रीस्याहादमञ्जरी समाप्ता ॥
Page #221
--------------------------------------------------------------------------
________________
चौखम्बा - संस्कृत-ग्रन्थमालां
( ग्रभ्थसंख्या है )
स्यादादमञ्जरी ।
विद्दर मलिषेणप्रणीता
जैनदर्शननिरूपणपरा आईतधुरन्धरथौसिडहेमचन्द्रनिर्मितवीतरागस्तुतिव्याख्यानरूपा ।
वृन्दावनाभिजनेन मध्वसंप्रदायाचाय्र्येण श्री १०८ भगवकृष्णचैतन्यचरणोपदिष्टैकवीथीपथिकेन वाराणसे
यसम्राट्संस्कृतपाठालयाचार्य्य परीक्षाशालिंना श्रीदामोदर लाल गोखामिना परिशोधिता ।
काश्याम्
विद्याविलास यन्त्रालये प्रकाशिता ।
सन् १९०० ईखौ +
वैक्रमसंवत् १९५७ । शुभम् ।
Page #222
--------------------------------------------------------------------------
Page #223
--------------------------------------------------------------------------
________________
॥ श्री:॥
भूमिका। निखिलरसामृतमूर्ति में दुकररुचिकहतारकावेणिः ।
कलितश्यामाललितो राधाभे या न विधु जयति ॥ हो सर्वदर्भ नरसपीयूषवशंवदसमनसः समनसः ! अबधार्यतां धार्यतामईनी मुहराईते विचारसारमाहरणाईतया जैमनीषणीवनजीवातुदेशीया विपक्षसमचतत्पचक्षणचोददचतीसेकमात्रसौरमसनाधियं स्याद्वादमारी गुरुग्री भवाइशेरप्यवतितयिषयोररीकर्तुम् । अस्याः खलु प्रणेता विपषिदपविमो जैमप्रवरी मल्लिषेणोऽभूत् । कदाऽनेन महाशयेन जनुरापि विषयी वा कतमोऽलमकारीस्युभयमपि न यथार्थतयाऽध्यवसातुं शक्यते । यन्यस्वयं वेदैको न्दु १२.१४ मिताके निरमायौत्यस्यैव ग्रन्थस्यावसानलेखती निर्जीयते । एनेनासो किस स्याहादमासे समतगती.. तलप्रसिद्धस्य. संस्कृतप्राङ्गतापर्धशशौरसेनीपैशाचीमगधभाषाव्याक्रतिव्युत्पत्तिवैशारदीप संचितसाराख्य शब्दशास्त्रग्रन्थकाव्यानुशासमहमचन्द्रकोशादिनिबन्धुः प्राज्ञवरस्य जिनेकोषासनामाभिकधुरन्धरस्य श्रीसिद्धहेमचन्द्रस्य कतिषु स्वीपास्यजिमस्तुतिपाया पन्ययोगव्यवच्छेदपराया हावि शहनामिकाया वीतरागस्तुते विवरणव्याजेन परमवानि निराचिकीर्षुणा खोयागमय व सिद्धान्तत्वमित्यभिमन्यमानन वस्वंदम्पर्य वयविचार्य कार्याण तत्रमपनवमहर्षिनीमनशिौरममिनिचरणमभूबीनामविगौला पपि सदुतो विजगौयमानेन समन्तभद्राद्युपदेशबीजारूढे वीतरागस्तुत्यादिपल्लविते स्याहादरबाफरादिस्थपरप्रतिपन्नसत्त्वतक्षणसहसोयुक्तयुक्तिनिकरदीहदसततोज्जीविते जिनदर्शनतरी महामहिमर्षि वरचौकण पायमकपिलवास्यायमपादादिसमुपदिष्टानिराख्ये यसरकल्पनैकघनामतौयिकसंतोषशुचितघातकास्तिकगामणीभिः समिती मान्यता फलसपिपादयिषणा निममतममममचकितमतिममानवमनीमिलिन्दसंमदप्रदतया ऽन्वर्थाभिधाना व्यरचत स्थादित्यनेकान्तयोतको निपातः । तदुक्तम् ।
वाक्यज्यनियमधीभिगम्यं प्रति विशेषणम् ।
स्थानिपातीऽर्थयोगित्त्वातिङन्तप्रतिरूपकः ॥ इति ॥ भवतु वेस्थमेव कथमपि वाऽसौ । नैतावता "खार्थेषु को मत्सर" इति न्यायादभिकमननोपेचालयोऽपि मात्विदमीयसयुक्तिधूचितः । विचारतोऽसीमानन्दावहाभवेदवाकाप्रतोपतामुपेतापीयं यथा भवाहशामपि मानसानि खकीयाभिनयपरामर्श सद्युतिप्रदेशा
Page #224
--------------------------------------------------------------------------
________________
....--(२)
वलोकनारहस्यसंवादविलासनाधीनयिष्यति न तथैतज्जातीयान्यतः प्रसादं सङ्गमिोन तानि । सर्वे चैतदभवतां समक्षमेव भविष्यति लोचनगोचरीकरणप्रयाससहनमात्रेण । बहुषु स्थलेषु चास्यां प्रमाणत्वेनोपन्यस्तानि छन्दांसि प्राकृताधनेकभाषामयाबती नैकव्याकरणेनैव सुज्ञानसाधुवानौति तत्तझाषानुशासन याकतिसापेचत या म सहसा निर्मात्रनवधानतासूचकामि भवितुमईन्ति । शोधने चास्याः पुस्तकमेकं खसन्निहित मातिगद्धमपरं चैतदंपेक्षया किंचिच्छु छ जम्बूनृपालसंस्थापितकाशिकसंस्कृतपाठशालाऽध्यापकपद्मनाभपण्डितानामित्येवं पुस्तकहयमवलम्ब कार्यान्तरव्यासत्य नवकाशनापि श्रीयुतविद्यानुरा. गिमहोत्साहि बाबूहरिदासगुप्त प्रार्थनामावविवशेन मया प्रावति । श्रमपुरःसरं विहितेऽधि शोधमेऽक्षरयोजनामुद्रणादिदोषनाशुद्धयः महिपत्रे सूचिताः । ततोऽम्यवशिष्टा नै. सर्गिकप्राणिदोषमूलास्ताः पौरनौर विवेचनचुचमरालचातुरीमञ्चन्त: सौजन्यधोरपौधौ. रेया विहन्मौलिभूता भवादृशाः संशोधयन्तु । अनुभवन्तु चैतदीयां सौरभ संपत्निम् । धयन्तु भादसौयमकरन्दमाधुरीम् । अमोघयत मच्छोधनायासम् । सफलयन्तु च प्रकाशयितुरु.' साहसमृद्धि भावयन्तस्तदीयदृशप्रहत्यादिश्रमम् । प्रसीदतु चानेम व्यापारेण सर्वान्तर्यामी भगवान श्रीराधिकारमण इति ।
...... ..
. . आशास्ते...
वृन्दावनाभिजनी मध्वसंप्रदायाचार्यः विजयदशमौदिने श्री१०८भगवतणचैतन्योपदिष्ट कवीधीपथिको वाराणसयस-:
सं. ५७ माटसंस्कृत पाठालयाचार्थपरीक्षाशाली १०। ४ । १६..। श्रीदामोदरलाल गोखामी
काश्याम
Page #225
--------------------------------------------------------------------------
________________
पृ०
प०
१.
१ मङ्गलाचरणम् ।
२ १३ जिनस्तुतिविवरणम् ।
99
२१ जिनस्य मूलातिशयचतुष्टयवत्त्वम् । ८ ८ जिनस्य यथार्थवादित्वम् । २० जिनानाश्रितानां मत्सरित्वम् । ११ १३ औलूक्यमताऽऽक्षेपः ।
99
२० सामान्यविशेषयोः द्रव्यादिभ्यः पार्थकोना
भाव:
L
१४
३ नित्यानित्यत्त्व नियमानुपपत्तिः ।
१६ ६ व्योमादिवस्तूनां नित्यानित्यत्त्वोपपादनम् । ८ स्याद्वादे नित्यानित्यत्त्व विरोधपरिहारः ।
Ꭰ Ꭰ Ꭰ
२२
२३ ९ ईश्वरस्य जगदत्तृत्वे पूर्वपचः । ५ ईश्वरानेकत्वे पूर्वपचः । ८ ईश्वरस्याव्यापकत्वे पूर्वपचः ।
१२ ईश्वरस्या सर्वज्ञवे पूर्वपक्ष: ।
१५ ईश्वरस्य पारतन्त्र्य पूर्वपचः । ईश्वरस्यानित्यत्वे पूर्वपचः ।
३६ १५ ईश्वरस्य जगदक वे सिध्दान्तः । २० २१ ईश्वरस्यानेकत्वेऽपि दोषाभावः । २८ १० ईश्वरस्य व्यापकत्त्वानुपपत्तिः ।
३० १४ ईश्वरस्य सर्वज्ञत्वानुपपत्तिः । ३१ २२ पराभिमतागमस्य प्रामाण्यानुपपत्तिः । ५ ईश्वरस्य स्वातन्त्र्ये मानाभावः ।
३३
२४
44
99
स्वाद्दादमञ्चरौसूचौपत्रम् ।
विषय:
99
99
Page #226
--------------------------------------------------------------------------
________________
पृ० प० विषयः ३३ १८ ईश्वरस्य नित्यत्वानुपपत्तिः । ३६ ४ धर्मधर्मिभेदनियमखण्डनम् । " २१ समवायनिराकरणम् । ३८ ९ समवायस्वीकारे दोषः । ४० ३ ट्रयादिषट्पदार्थनिरूपणम् ।
। १ ज्ञानात्मनोरत्यन्तभेदस्यौपाधिकत्वम् । " १५ परमतानुसारण विशेषगुणोच्छेदस्यैव
मोक्षत्त्वम् । ४६ ४ सत्तायां द्रव्यादित्रिकमावत्तित्त्वनियमनि
रासः। ४८ १ ज्ञानोत्मनोवस्तुतोऽत्यन्तमेदे दोषः । ५२ १३ दुःखध्वंसस्य मोक्षत्त्वे दोषः । ५५ १२ मोक्षस्य सुखसंवेदरूपत्वम् । ५७ ८ आत्मनो देहपरिमाण त्वम् । ५८ १५ आत्मनो विभुत्वे दोषः । ६१ १३ आत्मनी देहपरिमाणत्त्वे दोषाणामुद्धारः । ६५ ३ अक्षपादमतनिरासः । " ३ अक्षपादेष्टच्छलजातिनिग्रहस्थानानामनु
· पादेयत्त्वम् । ६७ १० अक्षपादेष्टषोडशपदार्थानां मोक्ष प्रत्यहेतुत्त्वम् " २० अक्षपादकतप्रमाणादिलक्षणदूषणम् । ७३ १ जैमिनीयमताऽऽक्षेप पूर्वपक्षः । " २१ विहितहिंसाया अप्यनर्थ हेतुत्वम् । ८३ १२ परागमस्याप्रामाण्यम् ।
Page #227
--------------------------------------------------------------------------
________________
( ३ )
विषयः
पृ० प०
८४ १५ सामान्यहि सावैधहिंसयोरुत्सर्गापवादत्त्व
शङ्का ।
८ई ४ उक्तहि सयोर्भिन्नविषयत्वेन नोत्सर्गापवादत्त्वम् ।
८८ १८ भट्टपादसंमत नित्यपरोक्षज्ञानवादनिरूपणम् ।
99
८६ ४ भट्टपादसंमतनित्यपरोक्षज्ञानवाद दूषणम् । २०१८ ज्ञानस्य स्वसंविदितत्त्वाभ्युपगमः । ६ १ ८ ज्ञानस्य ज्ञानान्तरप्रकाश्यत्वं वदतां मतोपपादनम् ।
१३ ज्ञानस्य ज्ञानान्तर प्रकाश्यत्वं वदतां म
तनिराकरणम् ।
११ वेदान्तमताऽऽक्षेपः ।
७ प्रपञ्चस्य मिथ्यात्वानुपपत्तिः ।
६३
६५
&&
हद ६ अनुपलब्धेरप्रामाण्यम् । ११ जगतो ब्रह्मविवर्त्तत्वानुपपत्तिः । १०२ ५ नियतवाच्यवाचकभावमताऽऽक्षेपः । १०३ १० सामान्यस्यैव वाच्यत्वं वदतां मतोपपादनम् ।
१०४ २० विशेषस्यैव वाच्यत्वं वदतां मतोपपादनम् । १०५ २२ सामान्य विशेषयोः पार्थक्येन
वाच्यत्व'
वदतां मतोपपादनम् 1
१०६ १८ सामान्यविशेषतदुभयवाच्यत्ववादिमतनिरासपूर्वकमेकवाप्यनेकान्तोभयवाच्य
Page #228
--------------------------------------------------------------------------
________________
पृ०
प०
(0)
विषयः
वाभ्युपगमः । १०८ २२ वाचकस्यापि सामान्यविशेषोभयात्मक
त्वम् ।
१०६ ३ शब्दस्य पौङ्गलिकत्त्वम् ।
१११ १० वस्तुन एकानेकरूपत्त्वम् । ११५ २० सांख्यमताऽऽक्षेपः । ११६ १६ सांख्यपदार्थनिरूपणम् ।
१२
99
१२१ १० बुद्दाध्यवसायानुपपत्तिः । १३ अहंकारादिव्यवस्थादूषणम् । १२३ १६ सांख्योक्तपदार्थोद्देशः । १२४ १८ बौद्धमताऽऽक्षेपः ।
३ चिच्छक्तौ विषयपरिच्छेद शून्यत्त्वानुपपत्तिः ।
१२८
१२५ १० प्रमाणप्रमिच्योरभेदानुपपत्तिः । ५ वस्तुमात्रस्य क्षणिकत्त्वम् । १३० २२ अर्थज्ञानयोरुपादानोपादेयभावानुपपत्ति:१३३ १८ योगाचारमतनिरूपणम् ।
१३६ १६ योगाचाराभिमत बाह्यार्थशून्यत्व खण्डनम् । १४० १२ अर्थज्ञानयोर्भेदसाधनम् । १४२ ९ माध्यमिक मताऽऽक्षेपोपक्रमः ।
१४४ २ माध्यमिकमतनिरूपणम् । १४५ १० माध्यमिकमतखण्डनम् । १५१ १७ क्षणभङ्गवादस्य निरूपणपूर्वकं दूषणम् । १५७ १० क्षणिकमते वासनानुपपत्तिः । १६१ १४ चार्वाकमतखण्डनम् ।
Page #229
--------------------------------------------------------------------------
________________
पृ. प० विषयः १६५ ३१ जिनोतमतोपक्रमः । १६६ ५ सादादमतस्थापनम् । १७१ १७ द्रव्यपर्ययभेदेन वस्तुवैविध्यम् । १७६ १६ सप्तभङ्गौप्ररूपणम् । १७६ २१ सकलादेशविकलादेशाम्यां सप्तमङ्गोवि
ध्यम। " २४ सकलादेशस्वरूपम् । १८० ५ विकलादेशस्वरूपम् । १८३ १ स्याहाद पराशङ्कितदोषोद्धारः । १८६ २१ स्याहादस्वरूपनिरूपणम् । १८८ ३२ जिनोतर्दीषातीतत्त्वेन प्राधान्यम् । १६१ १३ नित्यानित्यत्वैकान्तवादे दोषविशेषोद
घाटनम् । " १७ नित्यैकान्तवादे सुखदुःखभोगानुपपत्तिः । १६२८ नित्यैकान्तवादे पुण्यपापानुपपत्तिः
” ११ नित्यैकान्तवादे बन्धमोक्षानुपपत्तिः । १६३ ४ अनित्त्यैकान्तवादे सुखदुःखानुपपत्तिः । ११ १४ अनित्त्यै कान्तवादे पुण्यपापानुपपत्तिः । १६४ ३ अनित्य कान्तवादे बन्धमोक्षानुपपत्तिः । १६५ १६ दुर्नीतिनयप्रमाणानामर्थपरिच्छेदकत्वम् । १६६ ११ नयस्य सप्तविधाभिप्रायभेदेन सप्तविधत्त्वम्।
" १७ सप्तविधाभिप्रायस्वरूपकथनम् । २०५ २३ प्रमाणस्वरूपलक्षणकथनम् । २०६ ...७ प्रमाणाविभागः ।
Page #230
--------------------------------------------------------------------------
________________
(६)
पृ० प. .... -विषयः २०७ ७ उपमानार्थापत्त्यादीनां स्वीकृत प्रमाणा
न्तर्भावः । " १६ जौवानन्त्यानुत्ता। २०८ १६ क्षीणाकर्मणां मंसारित्वाभावानुमतिः । २०६ १४ षडविधजीवकायनिरूपणम् । २११ २० जिनस्थापक्षपातित्त्वसमर्थनम् । २१५ १ जिनोक्यभिनन्दनम् । २१७ ५ परेषां लोकव्यामोहक त्वम् । २१८ १९ कषच्छेदतापलक्षणम् । २१६ ७ जिनोक्तिस्वीकर्तृणां विवेकि त्वम् । " १२ ग्रन्यसमाप्तिः । " १४ स्तुतिकृत्प्रशस्तिः । ३२० १२ स्वनामग्रन्थनिर्माणसमयकीर्तनम्। .
इति।
Page #231
--------------------------------------------------------------------------
________________
प्या
नी
शुद्धिपत्रम् । पृष्ठे पङ्गो अशुद्धयः शुद्धयः। पृष्ठे पडो अशुद्धयः शुश्यः
१. गुरुः गुरू २१ २२ क्रम . क्रमम २. त तम् २२ ४ स्थाऽक स्याक ३ १४. गरव
२२ ५ पा ताम् २२ १६ तो यह साहे २२ १८ पे
स्यदु २२ १५ प्प ४ १४ नार्थ नार्थम् २१ २ । ॥५॥
ईत्य .२५ १७ प
___ २१ तर २५ । बा ।
. २६ १ वाणी बाणी नार्थम २६ १६ त्या पात पात २७ २ वि
शान्तम् श्रेष्ठम विसं
ra cau - -
~
५२
M
r . .
मार्थ
त्या
.
द्धान्तं
.
-16 6 6 6-F
SWW
बिग
वा
.
प्राय
नाय त्वां
त्वाम्
२८ र २६ र ३. २३ ३१ १
त्प सम्बे भिन्नदेशे । प्रत्यर्थमेवभिन्न देशे स्या
स्पै
.
.
दत्ते
भिव
ाव
षयं १४ ५
किच १६ १२ उत १६ १६ ट
पास्तं १६ २१ कस्प १८ १४ दुत १८ १७ प १८ २१ वादि २० १ ध्याने २१ २२
त्प
.
ाव षयम् किंच उत्त। टम् पास्तम्
कस्य दुत्त प्य बादि स्याद
.
१२ ७ दते ३२ ७ . मेव ३४ १७ च्छा ५३ १२ ॥ ३५ १५ वद्धाः
बडाः
C
।
३८ १४ ३८ १८
त्य
Page #232
--------------------------------------------------------------------------
________________
( 2 )
पृष्ठे पङ्कौ अशुद्धयः शुद्धयः । पृष्ठे पङ्की अशुद्धयः शुद्धयः ।
अ :
ब्धेः
प्प
प
वारा
४० १० द
४२ २
४३
४३
४३
४४ १५ इ:
४५
१०
अनु
१५ इति
२२
४७
४६ ७ दा
४६
१० ई
४५ १६ न
४६ २३ वाध
४७ ३
हांनिः
११ च्छि
d
५०
५१
५३
५४
५.५
५५.
५५
४८ १४
४८ 奄
४६. १६
५० -
४६
३
४७
१२ कमा
४७ १७ यः
द
४
दन्यदम
न्तवाम
२३
१८
३
१६
१७
२१ मग्र
१६
The V
16
पु
हिश्च
११
ान
ཝཱ ཝ, ཨྠ
मपि
यादु
ल्य सु
सब
५५ १८ वा न
५५ २२ ह ५५ २३ सवे
५६ ७
ग
५६
५६
५७
५७
५७
मेव
२१ স্নান
२४ 1
॥८॥
दृष्टा
घारं
म्भ
अनु
वृत्ति
दव्यन्त व्य
ब्दः
द धा
曹
न्त्र
बाध
हानि:
दूध
काभा
:
दा
검색
दिवच
মानা
मट
a
मयि
ल
याद्दु
ल्प सु
सव
नैव
संवे
र्यायग
झान
॥ ८ ॥
11211
दृष्ट
धार
पू८ १६
५ह
६ १ २३
६२ २४ नुप
६३ ६ बश
६३
१० पतेः
२२ नामे
संध
६३
६ ४ ३
६४
६५
६
६६
६६
の
ब
५
षिरः
२१ ताशोह
२३ तु
१३
सभ्य
६८ १४ कल्य
* * * * *
६८
८ रष्ठ
१३ नैया
४
८२ १७
८५ १८ ङघा ८६
१३ वादा ८७६ दिप्री
एव
(त्वान्मोचसु ८७ १० कर्मा खेऽनुरागस्तनि ८० ११ याप्तौ
( वृत्तिहेतुत्वान्न ८७ १३
홍
८६ २४
६० २
६१ ५
७१ २३ शब्द २ ६ ब्द ७२ ८ व्द
७३
७४
७२ १२ व्दे
१२ च्छ
२० प्राधा
३ बन्वग्रा
८० १२ माबा
१ ११
११४
१२ १७
१२ १८
६३ १०
व
प्प
प्प
कल्य
नचे
त्यनु
सुात्या
द्यन्तां
बन्ध्या
व्यापारा
नुप्र
वश
पत्तेः
नानामे
संघ
रट
नैया
ब
षिः
तादृशी
तुकांश
सम्य
कल्प
शद्द
व्द
ब्द
प्य
ام
छ
प्रधा
वन्वग्रा
मवा
ड
S
वदा
दिप्रीति
कर्म
प्राप्तौ
AJ
प्य
कत्यं
नचै
व्यचानु
मुत्या
द्यतां
वन्ध्या
Page #233
--------------------------------------------------------------------------
________________
( 2 )
पृष्ठे पङ्की अशुद्धयः शुद्धयः । पृष्ठे पङ्की अशुद्धयः शुद्धयः ।
६४
५
११- १९
व् द
दव
२४
८
११८ १२
बद
ह५
११- २३
द्द
१८
११ε२१
न
६६
१२४ १२
१२६ २१
१२७ ४
R
१४
१०
१०२
* * * * * * *
१५
१८
ब्दा
१०३
सामा
१०८ २४ मात्र
द
१८
१०६ १८
१०६
१८
व्यास
हो
११० २ व्द
११० १२ ब्द
११० १४
व्द
११० १५
व्द
११० १५ व्द
११-१
व्द
१११
१०८ २४
₹
३
दु
बन्या
व्द
यदुव्र
व्रन
W
}
११८ ३
११८ ६
११८
११८ १०
११८ ११
११६ ११
वद
१११ २० भाव
१११ २ रूपं
११४ ७ व्दा
-११६० प ११६ १० व्द
११६ २० वैष
११७ १४ वद
११७ २० वदे
११७ २३ ब्द
११८ १ व्द
११८ १ व्द
व्द
वद
व द
व्द
व्द
द
बध्या
ब्द
तदब्र
बन
ax
ब्दा
समा
श
द
व्यसि
दो
द
ब्द
ब्द
व्द
ब्द
बढ़
ब्द
भावा
रूपम्
ब्दा
नमुच्यतेनापि
ब्द
वैष
बद
ब्द
ब्द
बुद
बद
व्द
बुद
१३१
११३
१३५ १६
१३५ १८
१२६ *
१४२ २१
१४६ २
१४८ १४
१४६ २२
द्द
स्प
सम्वे
रिक्त
.१९३ ₹
२०८ २०.
२०८
२०६ १३:
२११ १६.
- W
इति ।
T
रु
१६८ 8 द्र प
१७६ ११
तौथि
तयोस्तयो तयोरुभयो
१७७ २३ रौ
१७६ १४
१८० १७
१६१ ११
१६२ २४
ब्द
ब्द
स्प
व
द
ब्यौन
द
स्य
"व
मं
ਚੱਕੇ
fe
शास्यु
तमत्
वाघ
यव
चमा
तश्वमा
तवं मा
ध्यात्मिका ध्यमिका सिद्धिप्राप्तः सिद्धिः प्रात
१५० २०
१५१ ह
१५४ १५
प्रच
१५४ २०
सांता संता
१५८
६
दाई दाभे
१५६ १२
चित्ता चित्तो
दाज्ञ
१६६ ११ १६६ २९ चाন
रु
रु
शाः स्य
तमं
या
य
चना
दावा
च
द्रूपा
तौथि
रो
स्य
व
दु
व्योम्र
ब्द
"व"
स्रामा समा
॥३७॥ ॥३०॥
Page #234
--------------------------------------------------------------------------