________________
स्थाहादमञ्जरौ।
२११ गोदजीवानन्त्यस्यानयत्त्वात् निगोदवरूपं च समयमागरादवगन्तव्यम् अनाद्यनन्तेऽपि काले ये केचिन्निता निर्वान्ति निर्वास्यन्ति च ते निगोदानामनन्तभागऽपि न वर्तन्ते नावतिषत न वयन्ति ततश्च कथं मुक्तानां भवागमनप्रसङ्गः कथं संसारस्य रिक्तताप्रसक्तिरिति अभिपतं चैतदन्ययूथ्यानामपि यथा चोक्तं वार्तिककारेण ।
अत एव विशुद्यत्सु मुव्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वादशून्यता ॥१॥ अन्त्यन्यूनातिरिक्तत्त्वै युज्यते परिमाणवत् । वस्तुन्यपरिमेये तु ननं तेषामसम्भवः ॥३॥ इति काव्यर्थः ॥ २६ ॥
अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्मरित्वं प्रकाशयन् सर्वतोपत्तसिद्धान्तस्यान्योन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति ।
अन्योन्यपक्षप्रतिपक्षभावात् यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् न पक्षपातौ समयस्तथा ते॥३७॥
प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो वैरिति पवादाः यथा येन प्रकारेण परे भवच्छासनादन्ये पवादा दर्शनानि मत्मारिणः अतिशायने मत्वोंयविधानात्सातिशयासहनतोशालिनः क्रोधकषा