Book Title: Syadvad Manjari Author(s): Damodarlal Goswami Publisher: Chaukhamba Sanskrit Granthmala View full book textPage 1
________________ नमः ज्ञाय | स्याद्वादमञ्जरी । यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतै । र्नित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै र्बुध्यते ॥ रागद्वेषमुखद्विषां च परिषत् चिप्ता क्षणाद्येन सा | सश्रीधरविभु विधतकलुषां बुद्धिं विधत्तां मम ॥ १ ॥ निस्सीमप्रतिमैकजीवितवरो नि:शेषभूमिस्पृशां । पुण्यौघेन सरखतोसुरगुरुखाङ्गैकरूपे दधद् ॥ यः स्याद्दादमसाधयन्निजवपुर्द ष्टान्ततः सोऽस्तु मे । सहुध्यम्बुनिधिप्रबोधविधये श्री हेमचन्द्रः प्रभुः ॥ २ ॥ ये हेमचन्द्र मुनिमेतदुक्त ग्रन्थार्थ सेवामिषतः श्रयन्ते । सम्प्राप्य वेचलानां पदं कलानामुचितं भवन्ति ॥ मात भरिति सन्निधेहि हृदि मे येनेयमाप्तस्तुते | निर्मातुं विटतिं प्रसिद्धाति जबादारम्भसम्भावना ॥ यद्दा विस्मृतमोष्ठयोः स्फुरति यत्सारखतः शाखतो । मन्त्रः श्रौउदयप्रभेतिरचनारम्यो ममाहनिशम् ॥ ४ ॥ इह हि विषयदुःखमारजनितिमिर तिरस्कारभाखरानुकारिणा वसुधातलावतीर्ण सुधासारिणी द्देश्य देनावितानपरमर्हितौ कृतश्रीकुमारपालक्ष्मापाल प्रवर्त्तितो भयदानाभिधानजौवातुसं जीवितनानाजीवप्रदत्तर्वादमाहात्म्यकल्पावधिस्थायिविशदद्यशः शशेरा निPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 236