Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 3
________________ स्याहादमञ्चरौ। स्तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षण विशिष्टत्तानानन्त्यप्रतिपादनाज ज्ञानातिशयः १ अतीतदोषमित्यनेनाष्टादशदोषसंक्षयाभिधानादपायापगमातिशयः २ अबाध्यसिद्धान्तमित्यनेन कुतीथिकोपन्यस्तकुहेतुसमूहाशक्यबाधस्थाहादरूपसिद्धान्तप्रणयनभणनादचनातिशयः ३ अमर्त्यपूज्यमित्यनेनाकृत्रिमभक्तिभरनिर्भरसुरासुरनिकोयनायकनिर्मितमहाप्रातिहार्यसपर्यापरिजापनात् पूजातिशयः ४ प्रवाह परः अनन्तविज्ञानमित्येतोवदेवास्तु नातीतदोषमिति गतार्थत्वाहोपात्ययं विनाऽनन्तविज्ञानत्वस्या नुपपत्ते रत्रीच्यते कुनयमतानुसारिपरिकल्पिताप्तव्यवच्छेदार्थैमिदं तथाचोहु राजीविकनयानुसारिणः । ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदं। गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारत इति त नन्दनं ते अतीतदोषोः कथमन्यथा तेषां तीर्थनिकारदर्शनेपि भवावतारः आह यद्येवमतीतदोषमित्येवास्तु अनन्तवित्तानमित्यतिरिच्यने दोषात्ययेऽवश्यभावित्वादनन्तविज्ञानत्वस्य न कश्चिद्दोषोभावेऽपि तदभ्युपगमात् तथा च तवचनम् । "सर्व पश्यतु वा मा बा तत्वमिष्टं तु पश्यतु । कोटसङ्खयापरिज्ञानं तस्य नः कोपयुज्यते ॥१॥ तथा । तस्मादनुष्टानगतं ज्ञानमस्य विचार्यतां। प्रमाणं टूरदर्शी चैदेते राधानुपास्महे ॥ २॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 236