Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 2
________________ स्थाहादमञ्जरी। रवद्यचातुर्विद्यनिर्माण कब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धीवाकरविरचितहात्रिंशद्वात्रिंशिकानुसारिश्रीवईमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं हात्रिंशिकाहितयं विदज्जनमनस्तस्वावबोधनिबन्धनं विदधे तत्र च प्रथमहाविंशिकाया: सुखोनेयत्वाद्याख्यानमुपक्ष्य द्वितीयस्या नि:शेषदुर्वादिपर्षदधिक्षेपदक्षायाः कतिपयपदार्थविचारणाकरणेन खस्मृतिबीजप्रबोधविधि विधीयते तस्याश्च दमादिकाव्यम् ॥ अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्य पूज्यम् । श्रीवईमानं जिनमाप्तमुख्यं स्वयंभुवं स्तीतुमहं यतिष्ये ॥१॥ श्रीवईमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः किंविशिष्टमनन्तमप्रतिपाति विशिष्टं स--- वट्रव्यपर्यायविषयत्वेनोत्कष्टं ज्ञानं केवलाख्यं वित्ज्ञानं ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तं तथा अतोता निःसत्ताकोभूतत्वेनातिक्रान्ता दोषा रागादयो यस्मात्स तथा तं तथा अबाध्यः परैर्बाधितमशक्यः सिद्वान्तः स्याहादश्रुतलक्षणो यस्य स तथा तं अमर्त्या देवामेषामपि पूज्यमाराध्यम् अत्र च श्रीबईमानखामिनो विगाहारण चत्वारो मृलातिशयाः प्रतिपादिता

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 236