Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 5
________________ • स्याद्वादमञ्जरौ। वईमानमितिविशेष्यपदमपि विशेषणतया व्याख्यायते श्रिया चतुस्त्रिंशदतिशयसमृद्धानुभवात्मकमावाहेतर रूपतया वईमानं वद्धिष्ण नन्वतिशयानां परिमिततयैव सिद्धान्ते प्रसिद्धत्वात्कथं बर्द्धमानतोपपत्तिरितिचेन यथा निशौथचौँ भगवतां श्रीमदहतामष्टोतरसहस्रसङ्खाबाह्यलक्षणसङ्ख्याया उपलक्षणत्वेनान्तरङ्गलक्षणानां सत्वादीनामानन्त्यमुक्तमेवमतिशयानामधिकृतपरिंगणनोयोगेऽप्यपरिमितत्वमविरुद्धं ततो नातिशयश्रिया वईमानत्वं दोषाश्रय इति अतीतदोषता चोपशान्तमोहगुगास्थानवर्तिनामपिमम्मत्रतीत्यर्थः क्षीणमोहोख्य प्रतिपातिगुणस्थानप्राप्तिप्रतिपत्त्यर्थं जिनमिति विशेष रागादिजेटत्त्वाजिनः समूलकाषङ्कषितरागादिदोष इति अबाध्यसिद्धान्तता च शुतकैवल्यादिष्वपिदृश्यतेऽतस्तदपोहायाप्तमुख्यमितिविशेषणं प्राप्तिर्हि रागदेषमोहानामैकान्तिक प्रात्यन्तिकश्च क्षयः सा येषामस्ति ते खल्वाप्ताः अ दिवान्मत्वर्थीयोऽ प्रत्ययस्तेषु मध्ये मुखमिव सवाङ्गानां प्रधानत्वेन मुखस्य शाखादे य इति तुल्ये यः अमत्यपूज्यता च तथाविधगुरूपदेशपरिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनोनामपि न दुघंटा अतस्तनिराकरणाय स्वयंभुवमितिविशेषणं स्वयमात्मनैवपरोपदेशनिरपेक्षतयावगततत्वो भवतीति स्वयंभूः स्वयंसंबुद्धस्तमेवंविधं चरमजिनेन्द्र स्तोतुं स्ततिविषयीकर्तमहं यतिष्ये यत्नं करिष्यामि अत्र चा

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 236