Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्वादादमञ्जरी ।
तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्दिषतां प्रलापाः॥५॥
१४
दीपं दोपादारभ्य आव्योम मर्यादीकृत्य स - वे वस्तु पदार्थस्वरूपं समस्वभावं सम स्तुल्पः स्वभावः स्वरूपं यस्य स तथा किं च वस्तुनः स्वरूपं द्रव्यपर्यायात्मकमिति ब्रूमः तथा च वाचकमुख्यः “उत्पादव्ययौव्ययुक्त सदि" ति समस्वभावत्वं कुत इति विशेषगद्दारेण हेतुमाह स्याद्दादमुद्रानतिभेदि स्यादित्यव्ययमनेकान्तद्योतकं ततः स्याद्दादोऽनेकान्तवादी नित्यानित्याद्यनेकधर्मशवलैकवस्त्वस्युपगम इति यावतस्य मुद्रा मर्यादा तां न प्रतिभिनत्ति नातिक्रामतौति स्याद्वादमुद्रानतिभेदि यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्त्तितुमते तदतिक्रमे तासां सर्वार्थहा निभावादेवं विजयिनि निष्कण्टके स्याद्दादम होनरेन्द्र तदी
O
मुद्रां सर्वेऽपि पदार्थाः नातिक्रामन्ति तदुल्लङ्घने तेषां स्वरूपव्यवस्था हानिप्रसक्तः सर्ववस्तनां समस्वभावत्व, कथनं च पराभोदृस्यैकं वस्तु व्योमादि नित्यमेवान्यच्च प्रदीपाद्यनित्यमेवेति वादस्य प्रतिक्षेपबीजं सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः पर्यायार्थिकनयादेशात्पुनरनित्यास्तवैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यत्वव्यवस्थापने दिग्मावमुच्यते तथा

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 236