Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्याद्वादमञ्जरी ।
तमामान्यविशेषाभ्यां नेयं प्रतीतिविषयं प्रापणीयं रूपं यथासंख्यमनुवृत्तिव्यतिष्टत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः स्वभाव एव हि अयं सर्वभावानां यदनुटत्तियाटत्तिप्रत्ययौ स्वत एव जनयन्ति तथा हि घट एव तावत्पृथुबुनोदराद्याकारवान् प्रतौतिविषयोभवन् सन् अन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया घटैकशब्दवाच्यतया प्रत्याययन् सामान्याख्यां लभते एवंचेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यतेवकालभावैरात्मानं व्यावर्तयन् विशेषव्यपदेशमनुत इति न सामान्यविशेषयोः पृथक् पदार्थान्तरत्वकल्पनं न्याय्यं पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वान्न च धर्म्मिणः सकाशादत्यन्तं व्यतिरिक्ता एकान्तभेदे विशेषणविशेयभावानुपपत्तेः करभरारुभयोरिव धर्मधर्म्मिव्यपदेशाभावप्रसङ्गा च धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थानन्त्यप्रसङ्गः अनन्तधर्मकत्वाद्दस्तुनः तदेवं सामान्यविशेषयोः तत्त्वं यथावदनवबुध्यमाना अकुशला अत'त्वाभिनिविष्टदृष्टयस्तोर्थान्तरीयाः स्खलन्ति न्यायमार्गावश्यन्ति निरुत्तरोभवन्तोत्यर्थः स्खलनेन चाव प्रोमाणिकजनोपहसनीयता ध्वन्यते किं कुर्वाणाः इयं अनुटत्तिव्यावृत्तिलक्षणं प्रत्ययद्दयं बदन्तः कस्मादेतत्प्रत्ययद्दयं वदन्त इत्याह परात्मतत्वात्परौ पदार्थेभ्यो व्यतिरिक्तत्त्वादन्यौ परस्परनिरपेक्षौ च यौ मामान्यविशेषौ तयोर्यदात्मतत्वं स्वरूपमनुष्टत्तिव्या
१२

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 236