________________
स्याहादमञ्जरी। १६ दात्तानदात्तस्वरितादिविशषभेदादनेक शब्दस्य हि सामान्य विशेषात्मकत्वं पौडलिकत्वायतमेव तथा हि पौगलिकः शब्द इन्द्रियार्थत्वाद्रूपादिवत् यच्चास्य पौगलिकत्वनिषेधाय स्पर्श सन्याश्रयत्वादतिनिविडपदेश पवेशनिर्गमयोरप्रतिघातात्पूर्वपश्चाचावयवानुपलश्चेः सूक्ष्ममूर्त्तद्रव्यान्तरापरकत्वाद्गगनगुणत्वाच्चेति पञ्चहेतवो यौगैरूपन्यस्तास्ते हेत्वाभासास्तथा हि शब्दपर्यायस्याश्रयो भाषावा न पुनराकाश यत्र च स्पर्शो निर्णायत एव यथा शब्दाश्रयः स्पर्श वाननुवातपतिवातयोविपकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारट्रव्यपरमाणुवत् इत्यसिद्धः पथम: हितीयस्तु गन्धद्रव्येण व्यभिचारादनैकान्तिकः वयंमानजात्यकस्तरिकादिगन्धट्रव्यं हि पिहितहारापवरकस्यान्तर्विशति बहिश्च निर्याति न चापौगलिकम अथ तत्र सूक्ष्मरन्धसम्मवान्नातिनिविडत्वमतस्तत्व तत्पविशनिष्क्रमौ कथमन्यथोद्घाटितदारावस्थायामिव न तदेकाण वत्वं सर्वथा नौरन्धे तु प्रदेशे न तयोः सम्भव इति चेतहि शब्देऽप्येतत्समानमित्यासडो हेतुः टतौयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः चतुर्थोऽपि तथैवगन्धद्रव्यविशेषसूक्ष्मरजोधमादिभिव्यभिचारा न हि गन्धट्रन्यादिकमपि नासायां निविशमानं तद्विरदारदेशोजिन्नस्म श्रुपरकं दृश्यते पञ्चमः पुनरसिद्धः तथा हि न गगनगुणः शब्दो ऽम्मदा