Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
२१४ स्याद्वादमञ्जरौ। ऽपि विभक्तासु ताखनुपलम्भात् तथा च वक्तवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः ।
उदधाविव सर्वसिन्धवः समदीस्त्वयि नाथ दृष्टयः । न च तासु भवान्प्रहश्यते
प्रविभक्तासु सगित्सिवोदधिः ॥१॥ अन्ये त्वेवमाचक्षते यथा अन्योन्यपक्ष प्रतिपक्षभावात्परे प्रवादा मत्सरिणस्तथा तब समयः सर्वनयान्मध्यस्थतयाऽनीकुर्वाणो न मत्सरी यतः कथं भूतः पक्षपातौ पचमेकपक्षाभिनिवेश पातयति तिरस्करीतौति पक्षपाती अत्र च व्याख्याने न मत्सरीति विधेयपदं पूर्वस्मिंश्च पक्षपातीति विशेषः अत्र च लिष्टालिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्य इति काव्यार्थः ॥३०॥
इत्थंकारं कतिपपपदार्थविवेचनहारेण स्वामिनी यथार्थवादास्य गुणमभिष्टुत्य समग्रवचनातिशयव्यावर्णने खस्यासामर्थ्य दृष्टान्तपूर्वकमुपदर्शयन् औद्धत्यपरिहाराय भयन्तरतिरोहितस्वाभिधानं प्रकाशयन्निगमनमाह । वाग्वैभवं ते निखिलं विवेतमाशास्महे चेन्महनीयमुख्य । लोम जङ्घालतया समुद्र वहेम चन्द्रद्युतिपानटष्णाम् ॥३१॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236