Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 220
________________ २२० स्थाहादमञ्जरी। मालामिवामलहदो हृदये वहन्तु ॥ ३ ॥ प्रमाणमिद्धान्तविरुद्धमत्र यत्किंचिदुक्तं मतिमान्द्यदोषात् । मात्मयमुत्मायं तदार्यचित्ताः प्रसादमाधाय विशोधयन्तु ।। ४ ।। उामेष सुधाभुजां गरुरिति बैलोक्यविस्तारिणो यत्रेयं प्रतिभाभरादनुमिति निर्दम्भमुज्जम्भते।। किं चामी विबुधाः सुधैतिवचनोहारं यदौयं मुदा शंसन्तः प्रथयन्ति तामतितमां संवादमेदखिनौम्।।५।। नागेन्द्र गच्छ गोविन्दवक्षोऽलंकारकौस्तुभाः । ते विश्ववन्द्या नन्द्यासुरुदयप्रभसूरयः ॥६॥ श्रीमल्लिषेणसूरिभिरकारि तत्पदगगनदिनमणिभिः । त्तिरियं मनुरविमितशाकाब्दे दीपमहमि शनौ॥७॥ श्रोजिनप्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुवावुत्तंसतु सतां दृत्तिः स्याहादमञ्जरी ॥८॥ बिभ्राणे कलिनिर्जयाज्जिनतुलां श्रौहेमचन्द्रप्रभौ तट्टचस्तुतित्तिनिर्मितिमिषाद्भक्तिर्मयाविस्तता। निर्णेतु गुणदूषणे निजगिरां तान्नार्थये सज्जनान् तस्यास्तच्चमकृत्तमा बहुमतिःसास्त्यत्र सम्यग्यतः॥६॥ इति श्रीस्याहादमञ्जरी समाप्ता ॥

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236