Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 223
________________ ॥ श्री:॥ भूमिका। निखिलरसामृतमूर्ति में दुकररुचिकहतारकावेणिः । कलितश्यामाललितो राधाभे या न विधु जयति ॥ हो सर्वदर्भ नरसपीयूषवशंवदसमनसः समनसः ! अबधार्यतां धार्यतामईनी मुहराईते विचारसारमाहरणाईतया जैमनीषणीवनजीवातुदेशीया विपक्षसमचतत्पचक्षणचोददचतीसेकमात्रसौरमसनाधियं स्याद्वादमारी गुरुग्री भवाइशेरप्यवतितयिषयोररीकर्तुम् । अस्याः खलु प्रणेता विपषिदपविमो जैमप्रवरी मल्लिषेणोऽभूत् । कदाऽनेन महाशयेन जनुरापि विषयी वा कतमोऽलमकारीस्युभयमपि न यथार्थतयाऽध्यवसातुं शक्यते । यन्यस्वयं वेदैको न्दु १२.१४ मिताके निरमायौत्यस्यैव ग्रन्थस्यावसानलेखती निर्जीयते । एनेनासो किस स्याहादमासे समतगती.. तलप्रसिद्धस्य. संस्कृतप्राङ्गतापर्धशशौरसेनीपैशाचीमगधभाषाव्याक्रतिव्युत्पत्तिवैशारदीप संचितसाराख्य शब्दशास्त्रग्रन्थकाव्यानुशासमहमचन्द्रकोशादिनिबन्धुः प्राज्ञवरस्य जिनेकोषासनामाभिकधुरन्धरस्य श्रीसिद्धहेमचन्द्रस्य कतिषु स्वीपास्यजिमस्तुतिपाया पन्ययोगव्यवच्छेदपराया हावि शहनामिकाया वीतरागस्तुते विवरणव्याजेन परमवानि निराचिकीर्षुणा खोयागमय व सिद्धान्तत्वमित्यभिमन्यमानन वस्वंदम्पर्य वयविचार्य कार्याण तत्रमपनवमहर्षिनीमनशिौरममिनिचरणमभूबीनामविगौला पपि सदुतो विजगौयमानेन समन्तभद्राद्युपदेशबीजारूढे वीतरागस्तुत्यादिपल्लविते स्याहादरबाफरादिस्थपरप्रतिपन्नसत्त्वतक्षणसहसोयुक्तयुक्तिनिकरदीहदसततोज्जीविते जिनदर्शनतरी महामहिमर्षि वरचौकण पायमकपिलवास्यायमपादादिसमुपदिष्टानिराख्ये यसरकल्पनैकघनामतौयिकसंतोषशुचितघातकास्तिकगामणीभिः समिती मान्यता फलसपिपादयिषणा निममतममममचकितमतिममानवमनीमिलिन्दसंमदप्रदतया ऽन्वर्थाभिधाना व्यरचत स्थादित्यनेकान्तयोतको निपातः । तदुक्तम् । वाक्यज्यनियमधीभिगम्यं प्रति विशेषणम् । स्थानिपातीऽर्थयोगित्त्वातिङन्तप्रतिरूपकः ॥ इति ॥ भवतु वेस्थमेव कथमपि वाऽसौ । नैतावता "खार्थेषु को मत्सर" इति न्यायादभिकमननोपेचालयोऽपि मात्विदमीयसयुक्तिधूचितः । विचारतोऽसीमानन्दावहाभवेदवाकाप्रतोपतामुपेतापीयं यथा भवाहशामपि मानसानि खकीयाभिनयपरामर्श सद्युतिप्रदेशा

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236