Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 226
________________ पृ० प० विषयः ३३ १८ ईश्वरस्य नित्यत्वानुपपत्तिः । ३६ ४ धर्मधर्मिभेदनियमखण्डनम् । " २१ समवायनिराकरणम् । ३८ ९ समवायस्वीकारे दोषः । ४० ३ ट्रयादिषट्पदार्थनिरूपणम् । । १ ज्ञानात्मनोरत्यन्तभेदस्यौपाधिकत्वम् । " १५ परमतानुसारण विशेषगुणोच्छेदस्यैव मोक्षत्त्वम् । ४६ ४ सत्तायां द्रव्यादित्रिकमावत्तित्त्वनियमनि रासः। ४८ १ ज्ञानोत्मनोवस्तुतोऽत्यन्तमेदे दोषः । ५२ १३ दुःखध्वंसस्य मोक्षत्त्वे दोषः । ५५ १२ मोक्षस्य सुखसंवेदरूपत्वम् । ५७ ८ आत्मनो देहपरिमाण त्वम् । ५८ १५ आत्मनो विभुत्वे दोषः । ६१ १३ आत्मनी देहपरिमाणत्त्वे दोषाणामुद्धारः । ६५ ३ अक्षपादमतनिरासः । " ३ अक्षपादेष्टच्छलजातिनिग्रहस्थानानामनु · पादेयत्त्वम् । ६७ १० अक्षपादेष्टषोडशपदार्थानां मोक्ष प्रत्यहेतुत्त्वम् " २० अक्षपादकतप्रमाणादिलक्षणदूषणम् । ७३ १ जैमिनीयमताऽऽक्षेप पूर्वपक्षः । " २१ विहितहिंसाया अप्यनर्थ हेतुत्वम् । ८३ १२ परागमस्याप्रामाण्यम् ।

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236