Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 227
________________ ( ३ ) विषयः पृ० प० ८४ १५ सामान्यहि सावैधहिंसयोरुत्सर्गापवादत्त्व शङ्का । ८ई ४ उक्तहि सयोर्भिन्नविषयत्वेन नोत्सर्गापवादत्त्वम् । ८८ १८ भट्टपादसंमत नित्यपरोक्षज्ञानवादनिरूपणम् । 99 ८६ ४ भट्टपादसंमतनित्यपरोक्षज्ञानवाद दूषणम् । २०१८ ज्ञानस्य स्वसंविदितत्त्वाभ्युपगमः । ६ १ ८ ज्ञानस्य ज्ञानान्तरप्रकाश्यत्वं वदतां मतोपपादनम् । १३ ज्ञानस्य ज्ञानान्तर प्रकाश्यत्वं वदतां म तनिराकरणम् । ११ वेदान्तमताऽऽक्षेपः । ७ प्रपञ्चस्य मिथ्यात्वानुपपत्तिः । ६३ ६५ && हद ६ अनुपलब्धेरप्रामाण्यम् । ११ जगतो ब्रह्मविवर्त्तत्वानुपपत्तिः । १०२ ५ नियतवाच्यवाचकभावमताऽऽक्षेपः । १०३ १० सामान्यस्यैव वाच्यत्वं वदतां मतोपपादनम् । १०४ २० विशेषस्यैव वाच्यत्वं वदतां मतोपपादनम् । १०५ २२ सामान्य विशेषयोः पार्थक्येन वाच्यत्व' वदतां मतोपपादनम् 1 १०६ १८ सामान्यविशेषतदुभयवाच्यत्ववादिमतनिरासपूर्वकमेकवाप्यनेकान्तोभयवाच्य

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236