________________
( ३ )
विषयः
पृ० प०
८४ १५ सामान्यहि सावैधहिंसयोरुत्सर्गापवादत्त्व
शङ्का ।
८ई ४ उक्तहि सयोर्भिन्नविषयत्वेन नोत्सर्गापवादत्त्वम् ।
८८ १८ भट्टपादसंमत नित्यपरोक्षज्ञानवादनिरूपणम् ।
99
८६ ४ भट्टपादसंमतनित्यपरोक्षज्ञानवाद दूषणम् । २०१८ ज्ञानस्य स्वसंविदितत्त्वाभ्युपगमः । ६ १ ८ ज्ञानस्य ज्ञानान्तरप्रकाश्यत्वं वदतां मतोपपादनम् ।
१३ ज्ञानस्य ज्ञानान्तर प्रकाश्यत्वं वदतां म
तनिराकरणम् ।
११ वेदान्तमताऽऽक्षेपः ।
७ प्रपञ्चस्य मिथ्यात्वानुपपत्तिः ।
६३
६५
&&
हद ६ अनुपलब्धेरप्रामाण्यम् । ११ जगतो ब्रह्मविवर्त्तत्वानुपपत्तिः । १०२ ५ नियतवाच्यवाचकभावमताऽऽक्षेपः । १०३ १० सामान्यस्यैव वाच्यत्वं वदतां मतोपपादनम् ।
१०४ २० विशेषस्यैव वाच्यत्वं वदतां मतोपपादनम् । १०५ २२ सामान्य विशेषयोः पार्थक्येन
वाच्यत्व'
वदतां मतोपपादनम् 1
१०६ १८ सामान्यविशेषतदुभयवाच्यत्ववादिमतनिरासपूर्वकमेकवाप्यनेकान्तोभयवाच्य