________________
पृ०
प०
(0)
विषयः
वाभ्युपगमः । १०८ २२ वाचकस्यापि सामान्यविशेषोभयात्मक
त्वम् ।
१०६ ३ शब्दस्य पौङ्गलिकत्त्वम् ।
१११ १० वस्तुन एकानेकरूपत्त्वम् । ११५ २० सांख्यमताऽऽक्षेपः । ११६ १६ सांख्यपदार्थनिरूपणम् ।
१२
99
१२१ १० बुद्दाध्यवसायानुपपत्तिः । १३ अहंकारादिव्यवस्थादूषणम् । १२३ १६ सांख्योक्तपदार्थोद्देशः । १२४ १८ बौद्धमताऽऽक्षेपः ।
३ चिच्छक्तौ विषयपरिच्छेद शून्यत्त्वानुपपत्तिः ।
१२८
१२५ १० प्रमाणप्रमिच्योरभेदानुपपत्तिः । ५ वस्तुमात्रस्य क्षणिकत्त्वम् । १३० २२ अर्थज्ञानयोरुपादानोपादेयभावानुपपत्ति:१३३ १८ योगाचारमतनिरूपणम् ।
१३६ १६ योगाचाराभिमत बाह्यार्थशून्यत्व खण्डनम् । १४० १२ अर्थज्ञानयोर्भेदसाधनम् । १४२ ९ माध्यमिक मताऽऽक्षेपोपक्रमः ।
१४४ २ माध्यमिकमतनिरूपणम् । १४५ १० माध्यमिकमतखण्डनम् । १५१ १७ क्षणभङ्गवादस्य निरूपणपूर्वकं दूषणम् । १५७ १० क्षणिकमते वासनानुपपत्तिः । १६१ १४ चार्वाकमतखण्डनम् ।