Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 218
________________ स्याद्वादमञ्जरौ | ततोऽयमर्थो यथा किलैन्द्रजालिकास्तथाविधसुशिचितपरव्यामोहनकलाप्रपञ्चास्तथाविधमौषधौमन्त्रहस्तलाघवादिप्रायं किंचित्प्रयुज्य परिषज्जनं मायामये तमसि मज्जयन्ति तथा परतौर्थिकैरपि तादृक्प्रकारटुरधौतकुतर्कयुक्तौरुपदर्थ्य जगदिदं व्यामोहमहान्धकारे निक्षिप्तमिति तज्जगदुद्द मोहमहान्धकारोपलवात्क्रष्टुं नियतं निश्चितं त्वमेव नान्यः शक्तः समर्थः किमर्थमित्थमे कस्यैव भगवतः सामर्थ्यमुपवर्यते इति विशेषणद्वारेण कारणमाह अविसंवादिवचनः कषच्छेदतापलक्षणपरीचावयविशुद्धत्वेन फलप्राप्तौ न विसंवदतोत्येवं शौलमविसंवादि तथाविधं वचनमुपदेशो यस्यासावविसंवादिवचनो ऽव्यभिचारिवागित्यर्थः यथा च पारमेश्वरी वाग्न विसंवादमासादयति तथा तत्र तत्र स्याद्वादसाधने दर्शितं कषादिखरूपं चेत्यमाचक्षते प्राचनिकाः पाणवन्हाईयाणं यावद्दाणाणजोनुपडिसेहो । माणष्मयणाईणं जोअवि हीरासधम्मकसो ॥ वाणुद्दाणेणं जेण न वाहिज्जरातयंनियमा । संभवयपरिशुद्धं सो पुणधम्मं मिच्छेउत्ति ॥ जीवादभाववाड बंधाइपसाहगोइहंतावो । २१८ राएहिं परिसुडो धम्मो मतणमुवे || तीर्थान्तरीयाप्ता हि न प्रकृतपरोक्षाचयविशुद्धा वादिन इति ते महामोहान्धतमसे एव जगत्पातयितुं समर्था न पुनस्तदुद्धर्तुम् अतः कारणात्कुतःकारणात्कुम

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236