Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 216
________________ खाबादमञ्जरी। श्रुत्त्वा चुलुकादिना पातुमिच्छति न चैतद्वयमपि श. क्यसाधनं तथा न्यक्षेण भवदीयवाग्वैभववर्णनाकाहाऽपि अशक्यारम्भप्रत्तितुल्या आस्तां तावत्तावकौनवचनविभवानां सामास्त्येन विवेचनविधानं तद्विषयाकाङ्गापि महत्साहसमिति भावार्थ: अथ वा लघु शोषगो इति धातोलोम शोषयेम समुद्रं जङ्घालतया अति सहसाऽतिक्रमणार्थलङ्घस्तु प्रयोगे दुर्लभं परस्मैपदम् अनित्यं वा आत्मनेपदमिति अत्र चौहत्यपरिहारेऽधिकृतेऽपि यदाशास्महे इत्यात्मनि बहुवचनमाचार्य: प्रयुक्तवांस्तदिति सूचयति यविद्यन्ते जगति मत्सदृशामन्दमेधसो भूयांसः स्तोतार इति बहुवचनमात्रेण न खल्वहंकारविकारस्तोतरि प्रभौ शङ्कनीयः प्रत्युत निरभिमानताप्रासादोपरिपताकारोप एवावधारणीय इति काव्यार्थः । एष्वेकत्रिशतितेषपजातिच्छन्दः॥३१॥ एवं विपतारकैः परतीथिका मोहमये तमसि निमज्जितस्य जगतोऽभ्युद्धरणे ऽव्यभिचारिवचनतासाध्येनान्ययोगव्यवच्छेदेन भगवत एव सामर्थ्य दर्शयन् तदपास्तिविन्यस्तमानसानां पुरुषाणामौचितीचतुरतां प्रतिपादयति । इदं तत्त्वातत्त्वव्यतिकरकरालेन्धधतमसे जगन्मायाकारैरिव हतपरैहाँ विनिहितम्।

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236