Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्थाहादमञ्जरौ।
२१९ तध्वान्तार्णवान्तःपतितभुवनाम्युडारणासाधारणसामर्थ्यलक्षणात् हे वातस्त्रिभुवनपरित्नागाप्रवीण काकाऽवधारणस्य गम्यमानत्वात्वय्येव विषये न देवान्तरे कतधिय: करोतिरत्नपरिकर्मणि वर्तते यथा हस्तौ कुरु पादौ कुछ इति कृता परिकर्मिता तत्वोपदेशपेशलतत्तच्छास्त्राभ्यास प्रकर्षेण संस्कृता धौर्बुद्धियेषां ते कृतधियश्चिद्मयाः पुरुषाः कृतसपर्याः प्रादिक विनाप्यादिकर्मणो गम्यमानत्वात् कृता कर्तुमारब्धा सपर्या सेवाविधि र्यैस्ते कृतसपर्याः श्राराध्यान्तरपरित्यागेन त्वमेव सेवाहेवाकितां परिशीलयन्तीति शिखरिणीच्छन्दोऽलंकृतकाव्यार्थः ॥ ३२ ॥
समाप्ता चेयमन्ययोगव्यवच्छेदहावि शिकास्तवनटीका ॥ येषामुद्दलहेतुहेतिरुचिरः प्रामाणिकाधूस्पृशां हेमाचार्यसमुद्भवस्तवनभूरर्थः समधः सखा। तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभव त्यायासेन विना जिनागमपुरणाप्तिः शिवश्रीप्रदा॥१॥ चातुर्विद्यमहोदधे भगवतः श्रोहेमसूरे गिरा गम्भीराथविलोकने यदभवदृष्टिः पक्रष्टा मम । द्राघौयःसमयादराग्रहपराभूतपभूतावम तन्नूनंगुरुपादरेणुकणिकासिद्धाञ्जनस्थोर्जितम् ॥२॥ अन्यान्यशास्त्रतरुसंगतचित्तहारि पुष्पोपमेयकतिचिन्निचितप्रमेयैः । दृष्ट्वा ममान्तिमजिनस्ततित्तिमनां--

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236