Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्वाद्दादमञ्जरौ |
मान्येनैवोच्यत इति चेन्न तयोर्विनष्टानुत्पन्नतया शशविषाणकल्पत्वात् तथापि तद्दारेण शब्दप्रवर्तने सर्वत्र प्रवर्तयितव्यो विशेषाभावात् किं च यद्यतीत वर्त्स्यच्चेष्टापेक्षया घटशब्दोऽ चेष्टावत्यपि प्रयुश्येत कपालम्टत्पिण्डादावपि तत्प्रवर्तनं दुर्निवारं स्याद्दिशेत्राभावात् तस्मादाव चणे व्युत्पत्तिनिमित्तम विकलमस्ति तस्मि न्नेव सोऽर्थस्तच्छन्दवाच्य इति अत्र संगुहश्लोकाः ।
२.२
अन्यदेव हि सामान्यमभिन्नं ज्ञानकारणं । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः ॥ १ ॥ सद्रूपतानतिक्रान्तस्त्रस्वभावमिदं जगत् । सत्तारूपतया सर्वसंगृन्हन् संग्रहो मतः ॥ २ ॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वाद्यापारयति देहिनः ॥ ३ ॥ तत्रजु' सूनौतिः स्याच्छुद्दपर्याय संश्रिता । नश्वरस्यैत्र भावस्य भावात्स्थितिवियोगतः ॥ ४ ॥ विरोध लिङ्गसंख्या दिभेदाग्नि खभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्टते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुन: क्षणवर्त्तिनः ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतो ऽभिमन्यते ॥ ७ ॥ अत एव च परामर्शा अभिप्रेतधर्मावधारणात्मकतया शेषधम्मतिरस्कारेण प्रवर्तमाना दुर्नयसंज्ञामनुवते तद्दल प्रभावितसत्ताका हि खल्वेते प
1

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236