Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 210
________________ २१० स्यांदादमञ्जरी। यस्य खभावस्य सम्भवात् शालूरवत् अन्तरिक्षमपि सात्मकम् अवादिविकारे स्वतःसम्भूय पातात् मत्स्यादिवत् तेजोऽपि सात्मकम् पाहारोपादानेन वृद्ध्यादिविकारोपलम्भात् पुरुषाङ्गवत् वायुरपि सात्मकः अपरप्रेरितत्वे तिर्यग्गतिमत्वाङ्गोवत् वनस्पतिरपि सात्मकः छेदादिभिर्लान्यादिदर्शनात् पुरुषाङ्गवत् कैषां चित् स्वाङ्गोपाङ्गोपश्लेषादिविकाराच्च अपकर्षतश्चैतन्याहा सर्वेषां सात्मकत्त्वमिड्रािप्तवचनाच बसेषु च कमिपिपीलिकाममरमनुष्यादिषु न केषांचित्रात्मकत्त्वे विगानमिति यथा च भगवदुपत्ते जीवानन्त्ये न दोषस्तथा दिग्मान भाव्यते भगवन्मते हि षणां जीवनिकायानामेतदल्पबहुत्वं सर्वस्तोकास्वतकायिनस्तेभ्योऽसंख्यातगुणास्तेजःकायिकास्तेभ्यो विशेषाधिका पृथिवीकायिकास्तेभ्यो विशेषाधिका अकायिकास्तेभ्यो विशेषाधिका वायुकायिकास्तेभ्योऽनन्त गुणा वनस्पतिकायिकास्ते च व्यावहारिका अव्यावहारिकाश्च । गोलाय असंगिज्जा असंखनिग्रोयगोल उणि उ । इकिमि निगोएअणन्तजीवामुणे यच्च ॥ १ ॥ सिमन्तिजतियाखलु इहसंववहारजीवरासिउ । ' इंति अणायणस्मद् रासौउततियामि ॥ २ ॥ इति वचनात् यावन्तश्च यतो गच्छन्ति मुक्ति जीवास्तावत्तोनादिनिगोदवनस्पतिराशेस्तत्रागच्छन्ति न च तावता तस्य काचित्परिहाणिनि

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236