Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 211
________________ स्थाहादमञ्जरौ। २११ गोदजीवानन्त्यस्यानयत्त्वात् निगोदवरूपं च समयमागरादवगन्तव्यम् अनाद्यनन्तेऽपि काले ये केचिन्निता निर्वान्ति निर्वास्यन्ति च ते निगोदानामनन्तभागऽपि न वर्तन्ते नावतिषत न वयन्ति ततश्च कथं मुक्तानां भवागमनप्रसङ्गः कथं संसारस्य रिक्तताप्रसक्तिरिति अभिपतं चैतदन्ययूथ्यानामपि यथा चोक्तं वार्तिककारेण । अत एव विशुद्यत्सु मुव्यमानेषु सन्ततम् । ब्रह्माण्डलोकजीवानामनन्तत्वादशून्यता ॥१॥ अन्त्यन्यूनातिरिक्तत्त्वै युज्यते परिमाणवत् । वस्तुन्यपरिमेये तु ननं तेषामसम्भवः ॥३॥ इति काव्यर्थः ॥ २६ ॥ अधुना परदर्शनानां परस्परविरुद्धार्थसमर्थकतया मत्मरित्वं प्रकाशयन् सर्वतोपत्तसिद्धान्तस्यान्योन्यानुगतसर्वनयमयतया मात्सर्याभावमाविर्भावयति । अन्योन्यपक्षप्रतिपक्षभावात् यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन् न पक्षपातौ समयस्तथा ते॥३७॥ प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो वैरिति पवादाः यथा येन प्रकारेण परे भवच्छासनादन्ये पवादा दर्शनानि मत्मारिणः अतिशायने मत्वोंयविधानात्सातिशयासहनतोशालिनः क्रोधकषा

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236