Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 200
________________ स्याद्वादमञ्जरी । दिभ्योऽविशिष्यमाणतया सकलशक्तिविरहरूपत्वान्नार्थ कियानिवर्तनचमत्वं तदभावाच्च न वस्तुत्वं यटेवार्थकियाकारि तदेव परमार्थसदिति वचनात् वर्तमानक्षणालिङ्गितं पुनर्वस्तुरूपं समस्ताार्थक्रियासु व्याप्रियत इति तदेव पारमार्थिकं तदपि च निरंशमभ्युपगन्तव्यम् अंशव्याप्तेर्युक्तिरिक्तत्त्वात् एकस्यानेकखभावतामन्तरेणानेक खावयवव्यापनायोगात् अनेखभावतैवास्त्विति चेन्न विरोधव्याघ्राघ्रातत्त्वात् तथा हि यदाकः स्वभावः कथमनेकोऽनेकश्चेत्कथमेक एकानेकयोः परस्परपरिहारेणावस्थानात्तस्मात्खरूपनिमग्नाः परमाणव एव परस्परोपसर्पणद्वारेण कथंचिन्निचयरूपतामापन्ना निखिलकार्येषु व्यापारभाज इति त एव स्वलक्षणां न स्थूलतां धारयत् पारमार्थि - कमिति एवमसाभिप्रायेण यदेव सुकौयं तदेव वस्तुन परकीयम् अनुपयोगित्वादितिशब्दस्तु रूढितो याव न्तो ध्वनयः कस्मिंश्चिदर्थे प्रवर्तन्ते यथेन्द्रशकपुरन्दरादयः सुरपतौ तेषां सर्वेषामप्येकमर्थमभिप्रेति किल मृतौतिवशादाथाशब्दाव्यतिरेकोऽर्थसा प्रतिपादाते तथैव तस्यैकत्त्वं वा प्रतिपादनीयं न चेन्द्रशक्रपुरन्दरादयः पर्यायशब्दा विभिन्नार्थ वाचितया कदा चन प्रतीयन्ते तेभ्यः सर्वदैकाकार परामर्शोत्पतेरस्खलितवृत्तितया तथैव व्यवहारदर्शनात् तस्मादेक एव पर्यायशब्दानामर्थ इति शब्द्यते श्रयतेऽनेनाभिप्रायेणार्थं इति निरुक्तादेकार्थप्रतिपादना २० ८०

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236