Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्याहादमञ्जरो। २०७ खार्थ परार्थ च तत्वान्यथानुपपत्त्येकलक्षणहेतुगहणं संबन्ध स्मरणकारणकं माध्यविज्ञानं स्वार्थ पक्षहेतुवचनात्मकं परार्थ मनुमानमुपचारात् आप्तवचनादाविर्भतमर्थ संवेदनमागमः उपचारादाप्तवचनं चेति स्मृत्यादौनां च विशेषसुरूपं स्याहादरत्नाकरात् साक्षेपपरिहारं जेयमिति प्रमाणान्तराणां पुनरर्थापत्त्यपमानसम्भवपातिभैतिद्यानाम त्रैवान्तर्भावः सन्निकर्षादीनां तु जडत्वादेव न प्रामाण्यमिति तदेवंविधन नयप्रमाणीपन्यासेन दुर्नयमार्गस्त्वया खिलौकृत इति काव्या: ॥२८॥
इदानौं सप्तदीपसमुद्रमात्री लोक इति वावटूकलोकानां तन्मावलोके परिमितानामेव सत्त्वानां सम्भवात् परिमितात्मवादिनां दोषदर्शनमुखेन भगवप्रणीतं जोवानन्यवादं निर्दोषतयाऽभिष्टुवन्नाह । मुत्तोऽपि वाऽभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवाद। षड्जीवकायं वमनन्तसंख्यमाख्यस्तथा नाथ यथा न दोषः२६॥
मितात्मवादे मंख्यातानामात्मनामभ्युपगमे दूषगायमुपतिष्ठते तत्क्रमेण दर्शयति मुक्तोऽपि वा उभ्येतु भवमिति मुक्तो नितिप्राप्तः सोऽपि वा ऽपिविस्मये वा शब्द उत्तरदोषापेक्षया समुच्चयार्थ: यथा

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236