Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
१७७
स्वादादमञ्जरी । ल्पनया युगपद्दिधिनिषेधकल्पनया च षष्ठः स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्दिधिनिषेधकल्पनया च सप्तमः तत्र स्यात्कथंचि त्वद्रव्य क्षेत्र कालभावरूपेणास्त्येव सर्वं कुम्भादि न पुनः परद्रव्यक्षेत्रकालभावरूपेण तथा हि कुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाबादिरूप - त्वेन क्षेत्रतः पाटलिपुत्रकत्वेन न कान्यकुब्जादित्वेन कालतः शिशिरत्वेन न वासन्तिकादित्वेन भावतः श्यामत्वेन न रक्तादित्वेन अन्यथेतररूपापच्या खरु - महानिप्रसङ्ग इति अवधारणं चात्र भङ्गेऽनभिमतार्थव्याष्टत्त्यर्थमुपात्तम् इतरथाऽनभिमततुल्यतैवास्य प्रसज्येत प्रतिनियत स्वार्थानभिधानात्तदुक्तम् ।
वाक्य ऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात्तस्य कुत्रचित् ॥
तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तः प्रतिनियतस्वरूपानुपपत्तिः स्यात् तत्प्रतिपत्तये स्थादिति शब्दः प्रयुज्यते स्यात्कथंचित्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः यत्रापि चासौ न प्रयुज्यते तवापि व्यवच्छेदफलैवकारवत् बुद्दिमह्निः प्रतीयत एव यदुक्तम् ।
सोऽप्रयुक्तोऽपि वा ततैः सर्ववार्थात्प्रतीयते । यथैवकारौ योगादिव्यवच्छेद प्रयोजनः ॥
२३

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236