Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 191
________________ स्थाहादमञ्जरी। १६१ नसिहनिष्कण्टकत्वं सम्मई राजामुपभुचानः सर्वोत्कृष्टी भवत्येवं त्वच्छासनमपौति काव्यार्थः ॥ २६ ॥ अनन्तरकाव्ये नित्यानित्यादयकान्तवाददोषसामान्यमभिहितमिदानों कतिपयतत्तविशेषान्नामग्राहं दर्शयंस्तनरूपकाणाममतोद्भवकतयोद्धृततथाविधरिपुजनजनितोपद्रवमिव परित्नातुर्धरित्रीपतेस्त्रिजगत्पतेः पुरतो भुवनवयं प्रत्युपकारकारितामा विष्करोति । नैकान्तवाद सुखदःखभोगी न पुण्यपापे न च बन्धमोक्षौ । टुर्नीतिवादव्यसनासिनेवं परैर्विलतं जगदप्यशेषम् ॥२७॥ एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे न सुखदुःखभोगौ घटेते न च पुण्यपापे घटते न च बन्धमोक्षौ घटेते पुनःपुनर्नञ: प्रयोगोऽत्यन्ताघटमानतादर्शनार्थ: तथाोकान्तनित्ये आत्मनि तावत् सुखदुःखभोगी नोपपद्य ते नित्यस्य हि लक्षणं अप्रच्युतानुत्पअस्थिरैकरूपत्वं ततो यदात्मा सुखमनुभूय स्वकारणकलापसामग्रीवशात् दुःखमुपभुङ्क्ते तदा स्वभावभेदादनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः एवं दुःखमनुभूय मुखमुपभुञानस्यापि वक्तव्यम् अथावस्थाभेदादयं व्यवहारो न चावस्थामु भिद्यमानास्वपि

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236