Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
१६२ स्थाबादमञ्जरो। तहतो भेदाः सर्पस्येव कुगडलाजवाद्यवस्थाखिति चेन्ननु तास्ततो व्यतिरिक्ता अव्यतिरिक्ता वा व्यतिरेक तास्तस्येति संबन्धाभावो ऽतिप्रमङ्गात् अव्यतिरेक तु तहानेवेति तदवस्थितैव स्थिरैकरूपताहानि: कथं च तदेकान्तकरूपत्वेऽवस्थाभेदोऽपि भवेदिति किं च सुखदुःखभोगौ पुण्यपापनिर्वत्यौ तनिर्वतनं चार्थक्रिया सा च कूट स्थनित्यसा क्रमेणाक्रमेण वा नोपपदात इत्युक्तप्रायमत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनौयं शुभं कर्म पापं हिंसादिक्रियासाध्यमशमं कर्म ते अपि न घटेते प्रागुक्तनोत: तथा न बन्धमोक्षौ बन्धः कर्मपुद्गुलैः सह प्रतिप्रदेशमात्मनो वन्ह्यय:पिण्डवदन्योन्यसंश्लेषः मोक्षः कृत्स्नकर्मक्षयस्तावप्येकान्तनित्ये न सातां बन्धो हि संयोगविशेषः स चाप्राप्तानां पाप्तिरितिलक्षण: प्राकालभाविनी अप्राप्तिरन्यावस्था उत्तरकालभाविनी प्राप्तिरन्या तदनयोरप्यवस्थाभेददोषो दुस्तरः कथं चैकरूपत्वे सति तस्याकस्मिको बवनसंयोगः बन्धनसंयोगाच्च प्राक्कि नायं मुक्ती ऽभवत् किं च तेन बन्धनेनासौ विकृतिमनुभवति न वा अनुभवति चेच्चआदिवदनित्यः नानुभवति चेन्निर्विकारत्वे सता वा तेन गगनस्येव न कोऽप्यसा विशेष इति बन्धवैफल्यान्नित्यं मक्त एव स्यात्ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था तथा च पठन्ति ।
वर्षातपाम्यां किं व्योमश्चमण्यस्ति तयोः फलम् ।

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236