Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्थाहादमञ्जरौ।
१६७ कृत्वा नयप्रमाणपथेन नयप्रमाणे उक्तस्वरूपे तयो
गिण प्रचारेण यतस्त्वं यथार्थदर्शी यथार्थोऽस्ति तथैव पग्यतीत्येवंशोलो यथार्थदर्शी विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी तीर्थान्तरशास्तारस्त रागादिदोषकलङ्कितत्वेन तथाविधतानाभावान यथार्थदर्शिनस्ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विन: न हि स्वयमनयप्रसत्तः परेषामनयं निषेत्रमुद्दरतां धत्ते इदमुक्तं भवति यथा कश्चित्सन्मागंवेदी परोपकारदुर्ललितः पुरुषश्चौर इबावटकण्टकाद्याकीर्ण मार्ग परित्यज्य पथिकानां गुणदोषोभयविकल दोषास्टष्टगुणयुक्तं च मार्गमुपदर्शयति एवं जगन्नाथोऽपि दर्नयतिरस्करणेन भव्येभ्यो नयप्रमागामार्ग प्ररूपयतीति आस्थ इत्यस्यतेरदातन्यां "शास्त्यस्तिवक्तिख्यातेरडि" त्यडि"श्वयत्यसवचपत वास्थवोचपप्तमि"ति अस्थादेश स्वरादेस्तास्विति वृद्धौ रूपं मुख्यरत्त्या च प्रमाणस्यैव प्रामाण्यं यच्चान नयानां प्रमाणतुल्य कक्षताख्यापनं तत्तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वत्तापनार्थ चत्वारि हि प्रवचनानुयोगमहानगरस्य हारागिा उपकमो निक्षेपो ऽनुगमो नयश्चेति एतेषां च स्वरूपमाव व्यकभाष्यादिभिनिरूपणीयम् इह तु नोच्यते ग्रन्थगौरवभयात् अव चैकत्र समासान्त्तः पथिन्शब्दः अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दसत्र दिःप्रयोगो न दुष्यति अथ दुर्नयनयप्रमाणवरूपं किञ्चिन्निरूप्यते तत्रापि प्र

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236