________________
स्थाहादमञ्जरौ।
१६७ कृत्वा नयप्रमाणपथेन नयप्रमाणे उक्तस्वरूपे तयो
गिण प्रचारेण यतस्त्वं यथार्थदर्शी यथार्थोऽस्ति तथैव पग्यतीत्येवंशोलो यथार्थदर्शी विमलकेवलज्योतिषा यथावस्थितवस्तुदर्शी तीर्थान्तरशास्तारस्त रागादिदोषकलङ्कितत्वेन तथाविधतानाभावान यथार्थदर्शिनस्ततः कथं नाम दुर्नयपथमथने प्रगल्भन्ते ते तपस्विन: न हि स्वयमनयप्रसत्तः परेषामनयं निषेत्रमुद्दरतां धत्ते इदमुक्तं भवति यथा कश्चित्सन्मागंवेदी परोपकारदुर्ललितः पुरुषश्चौर इबावटकण्टकाद्याकीर्ण मार्ग परित्यज्य पथिकानां गुणदोषोभयविकल दोषास्टष्टगुणयुक्तं च मार्गमुपदर्शयति एवं जगन्नाथोऽपि दर्नयतिरस्करणेन भव्येभ्यो नयप्रमागामार्ग प्ररूपयतीति आस्थ इत्यस्यतेरदातन्यां "शास्त्यस्तिवक्तिख्यातेरडि" त्यडि"श्वयत्यसवचपत वास्थवोचपप्तमि"ति अस्थादेश स्वरादेस्तास्विति वृद्धौ रूपं मुख्यरत्त्या च प्रमाणस्यैव प्रामाण्यं यच्चान नयानां प्रमाणतुल्य कक्षताख्यापनं तत्तेषामनुयोगद्वारभूततया प्रज्ञापनाङ्गत्वत्तापनार्थ चत्वारि हि प्रवचनानुयोगमहानगरस्य हारागिा उपकमो निक्षेपो ऽनुगमो नयश्चेति एतेषां च स्वरूपमाव व्यकभाष्यादिभिनिरूपणीयम् इह तु नोच्यते ग्रन्थगौरवभयात् अव चैकत्र समासान्त्तः पथिन्शब्दः अन्यत्र चाव्युत्पन्नः पथशब्दोऽदन्त इति पथशब्दसत्र दिःप्रयोगो न दुष्यति अथ दुर्नयनयप्रमाणवरूपं किञ्चिन्निरूप्यते तत्रापि प्र