________________
स्याहादमञ्जरौ। हुष्टा नौतयो टुर्नीतयो दुर्नया इत्यर्थः नया नैगमाद्याः प्रमीयते परिच्छिद्यते ऽर्थोऽनेकान्तविशिटोनेनेति प्रमाणं स्याहादात्मक प्रत्यक्षपरोक्षलक्षम टुनौतयश्च नयाच प्रमाणे च दुर्नीतिनयप्रमाणानि तै: के नोल्लेखेन मोयेतेत्याह सदेव सत्यात्मदिति अव्यक्त त्वान्नपुंसकत्वं यथा किं तस्य गर्ने जातमिति सदेवेति दुर्नयः सदिति नयः स्यात्मदिति प्रमाणं तथा हि दुर्नयस्तावत्मदेवेति ब्रवीति अस्त्येव घट इति अयं वस्तुन्येकान्तास्तित्वमेवाभ्युपगच्छन्नितरधर्मागां तिरस्कार स्वाभिप्रेतमेव धर्म व्यवस्थापयति दुनयत्वं चास्य मिथ्यारूपत्वात् मिथ्यारूपत्वं च तत्र धर्मान्तराणां सतामपि निङ्गवात् तथा सदित्यल्लेखवानयः स ह्यस्ति घट इति घट स्वामिमतमस्तित्वधर्म प्रसाधयन् शेषधर्मषु गजनिमीलकामालम्बते न चास्य दुर्नयत्वं धर्मान्तरातिरस्कारात् न च प्रमागत्वं स्थाछन्नालाञ्छितत्वात् स्यात्मदिति स्यात्कथं चित्महस्त इति प्रमाणां पमाणत्वं चास्य दृष्टे इष्टाबाधितत्वाविपचे बाधकसझावाच्च सर्व हि वस्तु स्वरूमेण सत्पररूपेण चासदित्यसकदतं सदिति दिमात्रदर्शनार्थमनया दिशा असत्त्वनित्यत्त्वानित्यत्त्ववक्ताव्यत्वावतव्यत्त्वसामान्यविशेषादापि बोदव्यम् इत्थं बस्तुस्वरूपमाख्याय स्तुतिमाह यथार्थदर्शीत्यादि टुर्नीतिपथं दनयमार्ग तु शब्दस्य अवधारणार्थस्य भिन्नक्रमत्त्वात्त्वमेव आखस्त्वमेव निराकृतवान् न तीर्थान्तरदैवतानि केन