Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 190
________________ १६० स्थाहादमञ्जरी। मेण कार्यं कुर्यादिति चेन्न सहकारिकारणस्य नित्ये ऽकिंचित्करत्वात् अकिञ्चित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् नापि योगपदेशन नित्योऽर्थोऽक्रियां कुरुते अध्यक्षविरोधात् न ह्य ककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते करोतु वा तथाप्यादाक्षण एव सकल क्रियापरिसमाप्ततिौयादिक्षणेष्वकुवाणसानियता बलादाढौकते करणाकरणयोरेकस्मिन्विरोधात् इति तदेवमेकान्तहयेऽपि ये हेतवस्ते युक्तिसाम्याविरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनसाध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः उपलक्षणत्वाच्च सामान्यविशेपादाकान्तवादा अपि मिथस्तुल्यदोषतया विरोधाव्यभिचारिण एव हेतूनुपस्पशन्तीति परिभावनीयम् अथोत्तराई व्याख्यायते परस्परेत्यादि एवं च कण्टकेष क्षुद्रशत्रु ष एकान्तवादिषु परस्परध्वंसिषु सत्स परस्परस्मात् वसन्ते विनाशमुपयान्तीत्येवं शीला: सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु हे जिन ते तव शासनं साहादप्ररूपणनिपुणं हादशागीरूपं पवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावादकृष्यम् अपराभवनीयं"शक्ता कृत्याचे"ति कृत्यविधानाधर्षितुमशक्यं धर्षितुमनहं वा जयति सर्वोत्कर्षेण वर्तते यथा कश्चिन्महाराजः पौवरपुण्य परौपाक: परस्परं विटा खयमेव क्षयमुपेयिवत्सु द्विषत्सु अय

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236