________________
१६० स्थाहादमञ्जरी। मेण कार्यं कुर्यादिति चेन्न सहकारिकारणस्य नित्ये ऽकिंचित्करत्वात् अकिञ्चित्करस्यापि प्रतीक्षणेऽनवस्थाप्रसङ्गात् नापि योगपदेशन नित्योऽर्थोऽक्रियां कुरुते अध्यक्षविरोधात् न ह्य ककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्यते करोतु वा तथाप्यादाक्षण एव सकल क्रियापरिसमाप्ततिौयादिक्षणेष्वकुवाणसानियता बलादाढौकते करणाकरणयोरेकस्मिन्विरोधात् इति तदेवमेकान्तहयेऽपि ये हेतवस्ते युक्तिसाम्याविरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनसाध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः उपलक्षणत्वाच्च सामान्यविशेपादाकान्तवादा अपि मिथस्तुल्यदोषतया विरोधाव्यभिचारिण एव हेतूनुपस्पशन्तीति परिभावनीयम् अथोत्तराई व्याख्यायते परस्परेत्यादि एवं च कण्टकेष क्षुद्रशत्रु ष एकान्तवादिषु परस्परध्वंसिषु सत्स परस्परस्मात् वसन्ते विनाशमुपयान्तीत्येवं शीला: सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु हे जिन ते तव शासनं साहादप्ररूपणनिपुणं हादशागीरूपं पवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावादकृष्यम् अपराभवनीयं"शक्ता कृत्याचे"ति कृत्यविधानाधर्षितुमशक्यं धर्षितुमनहं वा जयति सर्वोत्कर्षेण वर्तते यथा कश्चिन्महाराजः पौवरपुण्य परौपाक: परस्परं विटा खयमेव क्षयमुपेयिवत्सु द्विषत्सु अय