________________
स्थाहादमञ्जरी।
१८६ बादे दोषाः अनित्यैकान्तवादिभिः प्रसञ्चिताः क्रमयोगपद्याभ्याम् अर्थक्रियानुपपत्त्यादयस्त एव विनाशबादेऽपि क्षणिकैकान्तवादेऽपि समास्तुल्या नित्यैकान्तवादिभिः प्रसज्यमाना अन्यनाधिकास्तथा हि नित्ववादी प्रमाणयति सर्व नित्यं मत्त्वात् क्षभिक सदसत्कालयोरर्थक्रियाविरोधात्तल्लक्षणं सत्त्वं नावस्था बनातोति ततो निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते तथा हि क्षणिकोऽर्थः सन्वा कार्य कुर्यादसन्वा गत्यन्तराभावात् न तावदाद्यः पक्षः समसमयवर्तिनि व्यापारयोगात् सकलभावानां परस्पर कार्यकारणभावप्रास्याऽतिप्रसङ्गाच्च नापि दितीयः पक्षः चोदं क्षमते असतः कार्यकरणशक्तिविकलत्वादन्यथा शशविषाणादयोऽपि कार्यकारणयोगात्सहेरन् विशेषाभावादिति अनित्यवादी नित्यत्ववादिन प्रति पुनरेवं प्रमाणयति सर्व क्षणिकं सत्त्वादक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् अर्थक्रियाकारित्वस्य च भावलक्षणत्वात् ततोऽर्थक्रियाव्यावर्तमाना स्वक्रोडीकृतां सत्तां व्यावर्तयेदिति क्षणिकसिद्धिः न हि नित्योऽर्थोऽथ क्रियां क्रमेण प्रवतयितुमुत्सहते पूर्वार्थक्रियाकरणखभावोपमर्दहारणोत्तरक्रियाया , क्रमेण , प्रत्तेरन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् तत्वभा. वप्रच्यवे च नित्यता प्रयाति अतादवस्थ्यस्यानित्यतालक्षणत्वात् अथ नित्योऽपि क्रमवतिनं सहकारिकारणमर्थ मुदीक्षमाणम्तावदासीत पश्चात्तमासादा क्र-: