________________
१८ स्थाद्वादमञ्जरौ। मुद्गारपरम्परां देशनामुखेनोद्गीर्णवानित्याशयः अथ वा. यैरकान्तवादिभिर्मिथ्यात्त्वगरलभोजनमाप्ति भक्षितं तेषां तत्तहचनयुक्ता उदगारप्रकाराः प्राक्प्रदर्शिता गैस्तु पचेलिमप्राचीनपुण्य प्राग्भारानुगृहीतेजगद्गुरुवदनेन्दुनिःस्यन्दितत्त्वामतं मनोहत्य पोतं तेषां विपश्चितां यथार्थवादविदुषां हे नाथ इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम् एते चत्वारोऽपि वादास्तेषु स्थानेषु प्रार्गव चर्चितास्तथा हि आदीपमाव्योमेति त्ते नित्यानित्यवादः अनेकमेकात्मकमिति काव्ये सामान्यविशेषवादः सप्तभयामभिलाप्यानभिलाप्यवाद: सदसहादश्च इति न भूयः प्रयास भूति काव्याथ : ॥ २५ ॥
इदानौं नित्यानित्यपक्षयोः परम्परदूषणपकाशनबदलनणतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेतिसंनिपातसंजातविनिपातयोरयत्नसिद्धपतिपक्ष प्रतिक्षेपसा भगवच्छासनसामाजासा सर्वोत्कमाह। य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यदृष्यं जिनशासनं ते ॥२६॥ किलेति निश्चये य एव नित्यवादे नित्यैकान्त