Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 184
________________ १८४ स्थाहादमञ्जरी। सत्त्वं परिहृत्य वर्तते स्वरूपेणाप्यसत्वप्राप्तेस्तथा च निरुपाख्यत्वात्सर्वशून्यतेति तदा हि विरोधः स्याद्योकोपाधिकं सत्त्वमसत्त्वं च स्यात् न चैवं यतो न हि येनैवांशन सत्वं तेनैवासत्त्वमपि कित्व न्योपाधिक सत्त्वमन्योपाधिकं पुनरसत्त्वं स्वरूपेण हि सत्त्वं पररूपेणचासत्वं दृष्टं हि एकस्मिन्नेत्र चित्रपटावयविनि अन्योपाधिकं तु नौलत्वमन्योपाधिकाश्चेतरेवर्णा नीलत्वं हि नीलौरागाद्यपाधिकं वर्णान्तराणि च तत्तञ्जनद्रव्योपाधिकानि एवं मेचकरत्नेऽपि तत्तह. ण पुनलोपाधिकं वैचित्र्यमवसेयं न चैभिदृष्टान्तैः सत्त्वासत्त्वयोभिन्नदेशत्वप्राप्तिश्चित्रपटाद्यवयविन एकत्वात्तत्रापि भिन्नदेशत्वासिद्धेः कथंचित्पक्षस्तु दृष्टान्ते दासन्तिके च स्याहादिनां न दुर्लभः एवमप्यपरितोषवेदायुष्मतस्तोकस्यैव पुंसस्तत्तदुपाधिभेदापिटत्वपुत्रत्वमातुलत्वमागिनेयत्वपिटव्यत्वचाटव्यत्वादिधर्माणां परस्परविरुड्डानामपि प्रसिद्धिदर्शनात् किं वाच्यम् एवमवक्तव्यत्वादयोऽपि वाच्याः इत्युक्तप्रकारेण उ. पाधिभेदेन वास्तवं विरोधाभावमप्रबुद्ध्वैवाजात्वैव एवकारोऽवधारणे स च तेषां सम्पगत्तानस्याभाव एव न पुनर्लेशतोऽपि भाव इति व्यनक्ति ततस्ते विरोधभीताः सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुष्यासंभावितो यो विरोधः सहानवस्थानादिस्तस्माद्भौतासस्तमानसा अत एव जडास्ताविकभयहेतोरभावेऽपि तथाविधपशुवगौतत्वान्मूर्खाः परवादिनस्तदेकान्त

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236