Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्थाहादमञ्जरी।
१८१ त्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाभेदवत्तिः ४ य एवचोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवशेषैरपिगुणैरित्युपकारेणाभेदवृत्तिः ५ य एव गुणिनः संबन्धी देश: वलक्षणोऽस्तित्वसा स एवान्यगुणानामिति गुणिदेशेनाभेदत्तिः ६ य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसगैणाभेदत्तिः अविष्वग्भावे ऽभेदः प्रधानं भेदो गौणः संसर्गे तु भेदः प्रधानमभेदी गौण इति विशेषः ७ य एव चास्तौति शब्दो ऽस्तित्त्वधर्मात्मकमा वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्थापौति शब्देनाभेदत्तिः८ पर्यायार्थिकनयगुणभावे ट्रव्यार्थिकनयप्राधान्यादुपपद्यते द्रव्यार्थिकगुणभावेन प. ोयार्थिकपाधान्ये तु न गुणानामभेदत्तिः सम्भवति समकालमेकत्र नानागुणानामसम्भवात् सम्भवे वा तदाश्रयसा तावद्दा भेदप्रसङ्गात् १ नानागुणानां सम्बन्धिन आत्मरूपसा च भिन्नत्वात् आत्मरूपाभेदे तेषां भेदसा विरोधात २ स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागणाश्रयत्त्वस्य विरोधात् ३ सम्बवसा च सम्बन्धिभेदेन भेट्दर्शनान्नानासम्बन्धिभिरेकवैकसम्बन्धाघटनात् ४ तैः क्रियमाणसमोपकारसा च पतिनियतस्वरूपसानेकत्त्वात् अनेकैरुपकारिभिः कियमाणमत्रोपकारसा विरोधात् ५ गुणिदेशसा प्रतिगुणं भेदात्तदभेदे भिन्नार्थ गुयानामपि गुणिदेशाभेदप्रमङ्गात् ६ संसर्गसा च प्रतिसंमर्गिभेदात्तदर्भ

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236