________________
स्थाहादमञ्जरी।
१८१ त्वस्य स एव शेषविशेषाणामिति सम्बन्धेनाभेदवत्तिः ४ य एवचोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवशेषैरपिगुणैरित्युपकारेणाभेदवृत्तिः ५ य एव गुणिनः संबन्धी देश: वलक्षणोऽस्तित्वसा स एवान्यगुणानामिति गुणिदेशेनाभेदत्तिः ६ य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एव शेषधर्माणामिति संसगैणाभेदत्तिः अविष्वग्भावे ऽभेदः प्रधानं भेदो गौणः संसर्गे तु भेदः प्रधानमभेदी गौण इति विशेषः ७ य एव चास्तौति शब्दो ऽस्तित्त्वधर्मात्मकमा वस्तुनो वाचकः स एव शेषानन्तधर्मात्मकस्थापौति शब्देनाभेदत्तिः८ पर्यायार्थिकनयगुणभावे ट्रव्यार्थिकनयप्राधान्यादुपपद्यते द्रव्यार्थिकगुणभावेन प. ोयार्थिकपाधान्ये तु न गुणानामभेदत्तिः सम्भवति समकालमेकत्र नानागुणानामसम्भवात् सम्भवे वा तदाश्रयसा तावद्दा भेदप्रसङ्गात् १ नानागुणानां सम्बन्धिन आत्मरूपसा च भिन्नत्वात् आत्मरूपाभेदे तेषां भेदसा विरोधात २ स्वाश्रयस्यार्थस्यापि नानात्वादन्यथा नानागणाश्रयत्त्वस्य विरोधात् ३ सम्बवसा च सम्बन्धिभेदेन भेट्दर्शनान्नानासम्बन्धिभिरेकवैकसम्बन्धाघटनात् ४ तैः क्रियमाणसमोपकारसा च पतिनियतस्वरूपसानेकत्त्वात् अनेकैरुपकारिभिः कियमाणमत्रोपकारसा विरोधात् ५ गुणिदेशसा प्रतिगुणं भेदात्तदभेदे भिन्नार्थ गुयानामपि गुणिदेशाभेदप्रमङ्गात् ६ संसर्गसा च प्रतिसंमर्गिभेदात्तदर्भ