________________
१८२
स्याहादमञ्जरी। दे संसर्गिभेदविरोधात् ७ शब्दसा प्रतिविषयं नानात्वात्सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेः शब्दान्तरवैकल्यापत्तेः ८ तत्त्वतोऽस्तित्त्वादीनाम् एकत्र वस्तुन्येवमभेदत्तेर सम्भवे कालादिभिभिन्नात्मनाम् अभेदोपचारः क्रियते तदेताभ्याम् अभेदत्यभदोपचाराध्यां कृत्वा प्रमाणप्रतिपनाऽनन्तधर्मात्मकसा वस्तुनः समसमयं यद्भिधायक वाक्यस सकलादेशः प्रमाणावाक्यापरपर्याय: नयविषयोकृतस्य वस्तुधर्मसा भेदत्तिपाधान्याद् भेदोपचारादा क्रमेण यदभिधायकं वाक्यं स विकलादेशी नयवाक्यापरपर्याय इति स्थितं ततः साधक्तमादेशभेदोदितसप्तभङ्गमिति काव्यार्थ: ॥ २३ ॥ __ अनन्तरं भगवद्दर्शितसमानेकात्मनो वस्तुनो बुधरूपवेदात्त्वमुक्तम् अनेकान्तात्मकत्वं च सप्तभङ्गोपनपणेन सुखोन्नेयं मादिति सापि निरूपिता तसां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तव दिनो बुधरूपा विरोधमुहावयन्ति तेषां प्रमाणमार्गाच्च्यवनमाह। उपाधिभेदोपहितं विरुद्धं नार्थेष्वसत्त्वं सदवाचते च । इत्यप्रबुद्ध्वैव विरोधभौता जडास्तदेकान्तहताः पतन्ति॥२४॥