________________
१८३
स्थाबादमञ्जरौ। अर्थेषु पदार्थषु चेतनाचेतनेष्वसत्वं न विरुद्धम् अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः न केवलमसत्त्व न विरोधावरुद्ध किं तु सदवाच्यते मच्चावाच्य च सदवाच्ये तयोर्भावो सदवाच्यते अस्तित्वावक्तव्यत्वे इत्यर्थः ते अपि न विरुद्ध तथाहि अस्तित्वं नास्तित्वेन सह न विरुध्यते अवक्तव्यत्वमपि विधिनिषेधात्मकमन्योन्धन विरुध्यते अथ च अवतव्यत्वं वक्तव्यत्वेन साकं न विरोधमुहहति अनेन च नास्तित्वास्तित्वावक्तव्यत्वलक्षणभङ्ग बयेण सकलसप्तभङ्ग्या निर्विरोधता उपलक्षिता अमीषां बयाणां मुख्यत्वाच्छषभगानां च संयोगज त्वेनामौष्वेवान्तर्भावादिति नन्वेते धर्माः परस्परं विरुड्डा: तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति वृति विशेषणहारेण हेतुमाह उपाधिभेदोपहितमिति उपाधयोऽयच्छेदका अंशप्रकारास्तेषां भेदो नानात्व तेनोपहितमर्पितम् असत्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्त्व न विरुई सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम् उपाधिभेदोपहिते सतो सदवाच्यते अपि न विरुद्ध अयमनिप्रायः परस्परपरिहारेण ये वर्तेते तयोः शोतोष्णवमहानवस्थानलक्षणो विरोधो न चावं सत्त्वासत्त्वयोरितरेतरमविष्वाभावेन वर्तनात् न हि घटादौ सत्त्वमसत्वं परिहृत्य वर्तते पररूपेणापि सत्वप्रमङ्गात् तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक तेनैव त्रिभुवनसाध्यार्थक्रियाणां सिद्धेनं चासत्त्वं