________________
स्यादादमञ्जरौ |
१६७
Saधेयवचनसापि तत्रभवतः शासनमत्रमन्यते तसा कथं नोन्मत्ततेति भावः नाथ हे खामिन् अलब्धसा सम्यग्दर्शनादे लम्भकतया लब्धसा च तत्रैव निरतिचारपरिपालनोपदे यदायितया च योगक्षेमकर त्वोपपत्तेर्नाथस्तसप्रामन्त्रणां वस्तुतत्त्वं च उत्पाद व्ययनौत्र्यात्मकं तथा हि सर्वं वस्तु द्रव्यात्मना नोत्पदाते विपद्यते वा परिस्फ ुटमन्वयदर्शनात् लनपुनर्जा तनवादिष्वन्त्रयदर्शनेन व्यभिवार इति न वाच्यम् प्रमाणेन बाध्यमानसान्वयस्यापरिस्फुटत्वात् न च प्रस्तुतोऽन्वयः प्रमाणविरुद्दः स सप्रत्यभिज्ञानसिद्दत्त्वात् सर्वव्यक्तिषु नियतं चणेऽक्षणे अन्यत्वमथ वचनविशेष: "सत्यश्चित्यपचित्त्योराकृतिजातिव्यवस्थानात्" इति वचनात्ततो द्रव्यात्मना स्थितिरेव सर्वसा वस्तुनः पययात्मना तु सर्वं वस्तुत्पदाते विपदाते च अस्ख लितपर्यायानुभव सद्भावात् न चैवं शुक्ले शङ्के पौता दिपर्यायानुभवेन व्यभिचारस्तसा स्खलद्रूपत्वात् न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशाऽज हद्दत्तोत्तराकारोत्पादाविनाभावो भवेत् न च जीवादौ वस्तुनि हर्षामर्षोदामौन्यादिपर्याय परंपरानुभवः स्खलद्रूपः कस्य चिह्नाधकस्याभावात् ननूत्यादादयः परस्परं भिदान्ते न वा यदि भिदान्ते कथमेकं वस्तु च्यात्मकं न भिद्यते चेत्तथापि कथमेकं च्यात्मकं तथा च ।
यदनुत्पादादयो भिन्नाः कथमेकं लयात्मकम् |