Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala

View full book text
Previous | Next

Page 171
________________ स्थाहादमञ्जरी। १७१ दानकातरतां विधतीति यावदेकैकं त्वदुपत्तं प्रमाणमन्ययोगव्यवच्छेदकमित्यर्थः अत्र प्रमाणानौति बहुवचनम् एवं जातीयानां प्रमाणानां भगवच्छासन आनन्त्यज्ञापनार्थम् एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकानन्तगुणार्थत्वात् तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणवादथ वा इतिवचनान्तागणस्य संसूचका भवन्तीति न्यायादितिशब्देन प्रमाणबाहुल्यसूचनात्पूर्वा. एकस्मिन्नपि प्रमाणे उपन्यस्ते उचितमेव बहुवचन मिति काव्यार्थः ॥ २२ ॥ अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तं तदेवसप्तभङ्गौप्ररूपणदारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं स्तुवन्नाह । अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविचमानम् । आदेशभेदोदितसप्तभङ्गमदीहशस्त्वं बुधरूपवेद्यम् ॥२२॥ समस्य मानं संक्षेपेणोच्यमानं वस्त्वपर्ययम विवक्षितपर्यायं वसन्ति गुणाः पर्याया अस्मिन्निति वस्त धर्माधर्माकाशपुगलकालजौवलक्षणं द्रव्यषटकम् । अयमभिप्रायः यदैकमेव वस्तु अात्मघटादिकं चेतनाचेतनं सतामपि पर्यायाणामविवक्ष या द्रव्यरूपमेव व

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236