________________
१४८
स्याहादमञ्जरी। भस्वावत् वायुश्च प्राणापानादियश्चास्याधिष्टाता स आत्मा भत्रामापयिटवत् तथाऽववपचे इच्छाधौननिमेषोन्मेषवदवयवयोगित्वाहास्यन्ववत् तथा शरीरस्य विक्षतभग्नसंरोहणं च प्रयत्नवत्कृतं वृद्धिक्षतसंरोहणत्वात् गृहद्धिक्षतभग्नसरोहणवत् 2क्षादिगतेन ड्यादिना व्यभिचार इति चेन्न तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात् यश्चैषां कर्ता स आत्मो गृहपतिवत् क्षादीनां च सात्मकत्वमाचाराङ्गादेवसेयं किं चिहक्ष्यते च तथा प्रेयं मनः अभिमतविषयसम्बन्धनिमित्तक्रियाश्रयत्वाद्दारकहस्तगतगोलकवत् यश्चास्य प्रेरकः स आत्मा इति तथा आत्मचेतनक्षेत्रजजीवपुरुषादयः पर्याया न निर्विषयाः पर्यायत्वात् घटकुटकलशादिपर्यायवत् व्यतिरेके यक्षभूतादि यश्चषां विषयः स आत्मा तथा ऽस्त्यात्मा समस्तपर्यायवाच्यत्वात् यो यः साङ्केतिकशद्धपर्यायवाच्यः स सोऽस्तित्वं न व्यभिचरति यथा घटादि व्यतिरेके खरविषाणनभोऽम्भोरुहादयः तथा सुखादीनि द्रयाश्रितानि गुणत्वाटूपवत् योऽसौ गुणी स अात्मेत्यादिलिङ्गानि तस्मादनुमानतोऽप्यात्मा सिद्धः आगमानां च येषां पूर्वापरविरुद्धार्थत्वं तेषामप्रामाण्यमेव यस्त्वाप्तप्रणीत आगमः स प्रमाणमेव कषच्छेदतापलक्षणोपाधित्रयविशुद्धत्त्वात् कषादीनां च स्वरूपं पुरस्ताहच्यामः न च वाच्यमाप्तः क्षीणसर्वदोषस्तथाविधं चाप्तत्वं कस्यापि नास्तौति यतो रागादयः