________________
स्थादादमञ्जरी। वात् प्रमाणं हि प्रत्यक्षमनुमानं वा न तोवत्प्रत्यक्षं तसाधनबद्ध कनं तद्धि योगिनां स्यादस्मदादीनां वा नाद्यम् अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वान्न हि वितीयमनुभवबाधितत्वात् न हि वयम् अयं परमाणुरयं परमाणुरिति खपि प्रतीमः स्तम्भोऽयं कुम्भोऽयमिति एवमेव नः सदैव संवेदनोदयात् नाप्यनुमानेन तमिहिरण नामतीन्द्रियत्वेन तैः सह अविनामावस्य कापि लिङ्गे ग्रहीतुमशक्यत्त्वात् किं चामी नित्या अनित्या वा स्यनित्याश्चेत्क्रमेणार्थक्रियाकारिणो युगपहा न क्रमेण स्वभावभेदेनानित्यत्वापत्ते न युगपदेकक्षण एव कृत्स्नार्थक्रियाकरणात् क्षणान्तरे तदभावादसत्वप्राप्तिः अनित्याश्चेत् क्षगिका: कालान्तरस्थायिनो वा क्षणिकामहेतुका निर्हेतुको वा निर्हेतकाचे न्नित्यं सत्त्वम सत्त्वं वा स्यानिरपेक्षत्त्वादपेक्षते हि कादाचित्कत्त्वं सहेतुकाश्चेत्किं तथा स्थ लं किं चित्कारणं परमाणवो वा न स्थ लं परमाणरूपस्यैव बाह्यार्थ साङ्गीकतत्वात् न हि परमाणवस्ते हि सन्तो ऽसन्तः सदसन्तो वा स्वकार्याणि कुर्यः सन्तश्चे किमुत्पत्तिक्षण एव क्षणान्तरे वा नोत्पत्तिक्षणोतदानौमुत्पत्तिमानव्यगत्वात् तेषाम अथ “ भूतिर्यषां क्रिया सैव कारगी सेवचो व्यत" इति वचनात् भवनमेव तेषामपरोत्पत्तौ कारणमिति चेदेवं तर्हि रुपाणवो रसाणनां ते च तेषामुपादानं स्याभयत्र भवनाविशेषात् न च क्षणान्तरे नष्टत्त्वात अथासन्त