Book Title: Syadvad Manjari
Author(s): Damodarlal Goswami
Publisher: Chaukhamba Sanskrit Granthmala
View full book text
________________
स्याहादमञ्जरौ। उवाच वाचकमुख्यः । न भवतु धर्मः श्रोतुः सर्वस्यकान्ततो हितश्रवणात । ब्रुवतोऽनुग्रहबुद्या वक्तस्त्वेकान्ततो भवति इति हत्तार्थः ॥ ३ ॥ __अथ यथावन्नयवमविचारमेव प्रपञ्चयितुं पराभिप्रेततत्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषटकेनौलुक्यमततत्वानि दूषयितुकामम्त दन्तःपातिनी प्रथम तरं सामान्य विशेषौ दूषयन्ना ह ॥ स्वतोऽनुवत्तिव्यतिवत्तिभाजी भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्वाइयं वदन्तोऽकुशला स्खलन्ति॥४॥
अभवन् भवन्ति भविष्यन्ति चेति भावा: पदार्थाः ग्रामपुद्गलादय स्ते स्वत इति सबै हि वाक्यं सावधारणमामनन्तीति स्वत एवात्मीयस्वरूपा देवानुरत्तिव्यतित्तिभोज एकाकारा प्रतीतिरेकशब्दवाच्यता वानुत्ति यतिवृत्ति ब्याटत्ति विजातीयेभ्य: सर्वथा व्यवच्छे दस्ते उभे अपि संवलिते भजन्ते आश्रयन्तीति अनुत्तियतिवृत्तिभाजः सामान्य विशेषोभयात्मका इत्यर्थः अस्यैवार्थस्य व्यतिरेकमाह न भावान्तरनेवरूपा इति नेति निषेध भावान्तराभ्यां पराभिमताभ्यां द्रव्यगगा कर्मसमवायेभ्यः पदार्थान्तराभ्यां भाव व्यतिरि

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 236