________________
स्याहादमञ्जरौ। उवाच वाचकमुख्यः । न भवतु धर्मः श्रोतुः सर्वस्यकान्ततो हितश्रवणात । ब्रुवतोऽनुग्रहबुद्या वक्तस्त्वेकान्ततो भवति इति हत्तार्थः ॥ ३ ॥ __अथ यथावन्नयवमविचारमेव प्रपञ्चयितुं पराभिप्रेततत्वानां प्रामाण्यं निराकुर्वन्नादितस्तावत्काव्यषटकेनौलुक्यमततत्वानि दूषयितुकामम्त दन्तःपातिनी प्रथम तरं सामान्य विशेषौ दूषयन्ना ह ॥ स्वतोऽनुवत्तिव्यतिवत्तिभाजी भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्वाइयं वदन्तोऽकुशला स्खलन्ति॥४॥
अभवन् भवन्ति भविष्यन्ति चेति भावा: पदार्थाः ग्रामपुद्गलादय स्ते स्वत इति सबै हि वाक्यं सावधारणमामनन्तीति स्वत एवात्मीयस्वरूपा देवानुरत्तिव्यतित्तिभोज एकाकारा प्रतीतिरेकशब्दवाच्यता वानुत्ति यतिवृत्ति ब्याटत्ति विजातीयेभ्य: सर्वथा व्यवच्छे दस्ते उभे अपि संवलिते भजन्ते आश्रयन्तीति अनुत्तियतिवृत्तिभाजः सामान्य विशेषोभयात्मका इत्यर्थः अस्यैवार्थस्य व्यतिरेकमाह न भावान्तरनेवरूपा इति नेति निषेध भावान्तराभ्यां पराभिमताभ्यां द्रव्यगगा कर्मसमवायेभ्यः पदार्थान्तराभ्यां भाव व्यतिरि