________________
स्वादादमञ्जरी ।
तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्दिषतां प्रलापाः॥५॥
१४
दीपं दोपादारभ्य आव्योम मर्यादीकृत्य स - वे वस्तु पदार्थस्वरूपं समस्वभावं सम स्तुल्पः स्वभावः स्वरूपं यस्य स तथा किं च वस्तुनः स्वरूपं द्रव्यपर्यायात्मकमिति ब्रूमः तथा च वाचकमुख्यः “उत्पादव्ययौव्ययुक्त सदि" ति समस्वभावत्वं कुत इति विशेषगद्दारेण हेतुमाह स्याद्दादमुद्रानतिभेदि स्यादित्यव्ययमनेकान्तद्योतकं ततः स्याद्दादोऽनेकान्तवादी नित्यानित्याद्यनेकधर्मशवलैकवस्त्वस्युपगम इति यावतस्य मुद्रा मर्यादा तां न प्रतिभिनत्ति नातिक्रामतौति स्याद्वादमुद्रानतिभेदि यथा हि न्यायैकनिष्ठे राजनि राज्यश्रियं शासति सति सर्वाः प्रजास्तन्मुद्रां नातिवर्त्तितुमते तदतिक्रमे तासां सर्वार्थहा निभावादेवं विजयिनि निष्कण्टके स्याद्दादम होनरेन्द्र तदी
O
मुद्रां सर्वेऽपि पदार्थाः नातिक्रामन्ति तदुल्लङ्घने तेषां स्वरूपव्यवस्था हानिप्रसक्तः सर्ववस्तनां समस्वभावत्व, कथनं च पराभोदृस्यैकं वस्तु व्योमादि नित्यमेवान्यच्च प्रदीपाद्यनित्यमेवेति वादस्य प्रतिक्षेपबीजं सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः पर्यायार्थिकनयादेशात्पुनरनित्यास्तवैकान्तानित्यतया परैरङ्गीकृतस्य प्रदीपस्य तावन्नित्यत्वव्यवस्थापने दिग्मावमुच्यते तथा