________________
स्याद्वादमञ्जरौ |
१५
हि प्रदीपपर्यायापन्नास्तेजसाः परमाणवः स्वरसतस्तैलक्षयाद्दाताभिघाताद्वा ज्योतिः पर्यायं परित्यज्य तमोरूपं पर्यायान्तरमासादयन्तोऽपि नैकान्तेनानित्याः घुटुगलद्रयरूपतयाऽवस्थितत्वात्तेषां नह्येतावतैवानत्वं यावता पूर्वपर्यायस्य विनाश उत्तरपर्यायस्य चोत्योदः न खलु द्रव्यं स्थासक कोशकुशूल शिवकघटाद्यवस्थान्तराख्यापद्यमानमप्येकान्ततो विनष्टं तेषु मृद्दव्यानुगमस्या बालगोपालं प्रतीतत्वान्न च तमसः पौगलिकत्त्रमसिद्धं चाक्षुत्रत्वान्यथानुपपत्तेः प्रदीपालोकत्रत् अथ यञ्चाक्षुषं तत्सर्वं स्वप्रतिभासे आलोकमपेक्षते नचैवं तम स्तत्कथं चाक्षुषं नै मुलूकादीनामालोकमन्तरेणापि तत्प्रतिभासात् यैस्तु अस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते तैरपि तिमिरमालोकयिष्यते विचित्रत्वा द्वावानां कथमन्यथा पौतवेतादयोपि स्वर्ण मुक्त फलाद्या आलोकापेक्षदर्शनाः प्रदीप चन्द्रादयस्तु प्रकाशान्तरनिरपेक्षा इति सिद्धं तमश्चाक्षुषं रूपवत्वा चस्पर्शवत्वमपिप्रतीयते शीतस्पर्श प्रत्ययजनकत्वात् यांनि निविडावयत्वमप्रतिघातित्वमनुद्भूतस्पर्शदिशेत्रत्वमप्रतीयमानख ण्डावयविद्रव्य प्रतिभागत्वमित्यःदौनि तमसः पौद्गलिकत्वनिषेधाय परैः साधनान्दुपन्यस्तानि तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानितुल्ययोगक्षेमत्वात् न च वाच्यं तैजसाः परमाणवः कथं तमस्त्व ेन परिणमन्त इति पुद्गलानां तत्तत्सामग्री