________________
स्थाहादमञ्जरी।
सहकृतानां विशदृशकार्योत्पादकत्वस्यापि दर्शनात दृष्टो ह्यान्वनसंयोगवशाडास्वररप्स्यापि बन्हेरभास्वररूपधूमरूपकार्योत्पादः इति सिद्धो नित्यानित्य: प्रदोपः यदापि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदापि नबनवपर्यायोत्यादविनाशभाक्त्वात् प्रदोषत्वान्वया च्च नित्यानित्य एव एवं व्योमापि उत्पादव्य यधोव्यात्मकवान्नित्यानित्यमेव तथा हि अवगाहकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षण "अक्काशदमाकोशमिति" वचनात् यदा चावगाहका जीवपुद्गलाः संयोगतो विसंसतो वा एकस्मान्नभःप्रदेशात्पदेशान्तरमुपसर्पन्ति तदा तस्य व्योम्नस्तैरवगाहकैः सममेकम्मिन्प्रदेश विभाग उतरम्मिंश्च प्रदेश संयोगः संयोगविभागौ च परस्पर विरुद्धौ धौ त दे चावश्यं धर्मिणो भैद स्तथा चाहुः "अयमेव हि भेदो भेदहेतु वी यहिरुद्धधर्माध्यासः कारणभेदश्चे"ति ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्च्या विनष्टं उत्तरसंयोगोत्पादाख्यपरिणामानुभवाच्चोत्पन्नमुभयवाकाराट्रयस्थानुगतत्वाच्चोत्पादव्यययोरेकाकाशादिकरणत्वं तथा च य"दप्रच्युतोनुत्पन्नस्थिरैकर पं नित्यमि"ति नित्य लक्षणमाचक्षते तदपास्तं एवंविधस्य कस्पचिदस्त नोऽभावात्"तनोवाव्ययं नित्यमिति तु सत्यं नित्यलक्षण उत्पादविनाशयोः सद्भावेपि तद्भावादन्वयिरपा न्न व्येति तन्नित्यमिति तदर्थस्य घटमानत्वा द्यदि हि अप्रच्युतादिलक्षणं नित्यमिष्यते तदो