________________
स्याद्वादमञ्जरौ ।
य दिवचिंतिय सुयपय इवि पारदेवयाणूवा । सुमिणस्स निमित्ताइं पुनं पावं च नाभावो ॥
१३७
यश्च ज्ञानविषयः स च बाह्यर्थः भ्रान्तिरिय - मिति चेचिरं जीव भ्रान्तिर्हि मुख्ये ऽर्थे क्वचिद्दष्टे सति करणापाटवादिना अन्यत्र विपर्ययस्तद्ग्रहणे प्रसिदा यथा शक्तौ रजतभ्रान्तिः अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते तर्हि प्रलीना वान्ताभ्रान्तव्यवस्थः तथा च सच्यमेतद्दचः
चामोदकता ये ये चाखादितमोदकाः । रविपाकादि तुल्यं तेषां प्रसज्यते ॥
न चामून्यर्थदूषणानि स्वादादिनां बाधां विदधते परमाणुरूपस्य स्थूलावयविरूपस्य चार्थस्याङ्गीकृतत्त्वात् यच्च परमाणुपचखण्डने ऽभिहितं प्रमाणाभावादिति तदसत् तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामपि कथंचित्प्रत्यक्षत्वं योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् अनुपलब्धिस्तु सौक्ष्म्यात् अनुमानादपितत्सिद्धि यथा सन्ति परमाणवः स्थूलावयविनिष्पत्यन्यथानुपपत्तेरित्यन्तर्व्याप्तिः न चाणुभ्यः स्थूलोत्पाद इत्येकान्तः स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भाव विभावनात् आत्माकाशादेरपुङ्गलत्वकचौकाराच्च यत्र पुनरणुभ्यस्तदुत्पत्तिस्तव तत्त
१८